% Text title : Shri Bhuvaneshvari AshtottarashatanAmAvalI 3 % File name : bhuvaneshvaryaShTottarashatanAmAvalI3.itx % Category : अष्टोत्तरशतनामावली, देवी, दशमहाविद्या, नामावली, देवी % Location : doc\_devii % Description-comments : (Kalivilasatantra) See corresponding stotram % Latest update : July 3, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bhuvaneshvari Ashtottarashatanamavali ..}## \itxtitle{.. श्रीभुवनेश्वर्यष्टोत्तरशतनामावलिः ..}##\endtitles ## अस्य श्रीभुवनेश्वरी शतनामस्तोत्रस्य शक्तिरृषिः विराट्च्छन्दः श्रीभुवनेश्वरी देवता चतुर्वर्गसिद्ध्यर्थे विनियोगः ॥ ईशानोक्त श्रीभुवनेश्वर्यष्टोत्तरशतनामावलिः । श्रीआद्यायै नमः । श्रीश्रीभुवनाभव्यायै नमः । श्रीभवबन्धविमोहिन्यै नमः । श्रीभगरूपायै नमः । श्रीभगवत्यै नमः । श्रीभेरण्डायै नमः । श्रीभाग्यशालिन्यै नमः । श्रीईश्वर्यै नमः । श्रीईश्वरानन्दायै नमः । श्रीवन्दनीयायै नमः । 10 श्रीविलासिन्यै नमः । श्रीउमायै नमः । श्रीऊमायै (1) नमः । श्रीउन्मत्तायै नमः । श्रीइन्दिरायै नमः । श्रीइन्द्रपूजितायै नमः । श्रीऊर्ध्व\-तेजस्विन्यै नमः । श्रीऊर्ध्वायै नमः । श्रीऊर्ध्वगायै नमः । श्रीऊर्ध्वरूपिण्यै नमः । 20 श्रीनन्दिन्यै नमः । श्रीनन्दमथिन्यै नमः । श्रीनन्दायै नमः । श्रीनन्दकरूपिण्यै नमः । श्रीनित्यायै नमः । श्रीनिष्कलङ्कायै नमः । श्रीनिर्मलायै नमः । श्रीमलनाशिन्यै नमः । श्रीनिरीहोल्लासिन्यै नमः । श्रीनत्यायै नमः । 30 श्रीनिर्मलायै नमः । श्रीनित्यनूतनायै (2) नमः । श्रीनिशुम्भनाशिन्यै नमः । श्रीशुम्भविनाशिन्यै नमः । श्रीशुक्लरूपायै नमः । श्रीशुक्लार्हायै नमः । श्रीशाम्भव्यै नमः । श्रीशम्भुवल्वभायै नमः । श्रीशिवाख्यायै नमः । श्रीशिवरूपायै नमः । 40 श्रीशिवपूज्यायै नमः । श्रीशिवार्चितायै नमः । श्रीशिववादायै (3) नमः । श्रीश्यामायै नमः । श्रीश्यामाङ्ग्यै नमः । श्रीश्याममूर्त्तिकायै नमः । श्रीशोभायै नमः । श्रीसुभगायै नमः । श्रीशोभनायै नमः । श्रीभुवनेश्वर्यै नमः । 50 श्रीरक्ताङ्ग्यै नमः । श्रीरक्तनयनायै नमः । श्रीरक्ताक्ष्यै नमः । श्रीरक्तलोचनायै नमः । श्रीरेवत्यै नमः । श्रीरुक्मिण्यै नमः । श्रीराधायै नमः । श्रीरौद्र्यै नमः । श्रीरामायै नमः । श्रीरजोगुणायै नमः । 60 श्रीरम्यायै नमः । श्रीरमणीयायै नमः । श्रीरामक्रीडावत्यै नमः । श्रीरामार्चितायै नमः । श्रीरामपूज्यायै नमः । श्रीरङ्गिन्यै नमः । श्रीरामवल्लभायै (4) नमः । श्रीरक्ताक्ष्यै नमः । श्रीरक्तहास्यायै नमः । श्रीरुधिरायै नमः । 70 श्रीरुधिरप्रियायै नमः । श्रीरक्तारक्तमय्यै नमः । श्रीराज्ञ्यै नमः । श्रीरसयुक्तायै नमः । श्रीरसप्रियायै नमः । श्रीरसमालायै नमः । श्रीरसमय्यै नमः । श्रीरसवत्यै नमः । श्रीरत्यै नमः । श्रीरूपमालायै नमः । 80 श्रीरूपवत्यै नमः । श्रीरूपाङ्गदविभूषणायै नमः । श्रीरेणुकायै नमः । श्रीरेत(5)रूपायै नमः । श्रीरसरूपायै नमः । श्रीरसाश्रयायै (6) नमः । श्रीभागीरथ्यै नमः । श्रीउन्नासायै (7) नमः । (उल्लासायै) श्रीवशिन्यै नमः । श्रीवेशरूपिण्यै नमः । 90 श्रीरेवायै नमः । श्रीशाम्भव्यै नमः । श्रीमृदापारणायै (8)नमः । श्रीपण्डितायै नमः । 94 इति श्रीकालीविलासतन्त्रे दशमपटलान्तर्गते भुवनेश्वर्यष्टोत्तरशतनामावलिः समाप्ता । 1\. ऊशब्देनाव शिव उच्चते तेन तस्य माता इत्यर्थः । \ldq{}उमा ऊमा\rdq{} इत्यव \ldq{}उमारूपा\rdq{} इति क्वचित् पुस्तके पाठः । 2\. \ldq{}नूतना\rdq{} इत्यत्र \ldq{}मुत्तमा\rdq{} इति क्वचित् पुस्तके पाठः । क्वचिञ्च \ldq{}निर्लज्जा निर्घृणा निद्रा निश्चला निरूप\-द्रवाम् । इत्यधिक लोकाई दृश्यते । 3\. \ldq{}शिववादा\rdq{} इत्यत्र शववादां इति क्वचित पुस्तके पाठः, तस्वार्थस्तु शवेन सह वादः कथोपकथन यस्याः, अथवा शवः शिवरूपः शव इति तात्पर्यम् । 4\. रामशब्देनात्र परशुरामः, बलरामः, श्रीरामश्च यथायथं ज्ञेयम् । 5\. सर्वेसान्ता अप्यदन्ता इति नियमात् रेतः शब्दस्य रेतरूपता । 6\. \ldq{}रसाश्रया\rdq{} इत्यत्र \ldq{}रसप्रिया\rdq{} इति क्वचित् पुस्तके पाठः । 7\. \ldq{}उन्नासा\rdq{} इत्यत्र \ldq{}उल्लासा\rdq{} इति क्वचित् पुस्तके पाठः । 8\. \ldq{}मृदापा\rdq{} इत्यत्र \ldq{}वसुधा\rdq{} इति क्वचित् पुस्तके पाठः । ## The nAmAvalI is derived from the corresponding stotram with less than 100 names. \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}