% Text title : Bhuvaneshvari Ashtottarashatanama Stotram 2 % File name : bhuvaneshvaryaShTottarashatanAmastotram2.itx % Category : अष्टोत्तरशतनाम, देवी, स्तोत्र, देवी, दशमहाविद्या % Location : doc\_devii % Proofread by : Rajesh Thyagarajan % Description-comments : Kalivilasatantra % Latest update : March 23, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhuvaneshvari Ashtottarashatanama Stotram ..}## \itxtitle{.. भुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## (अथ श्रीकालीविलासतन्त्रे दशमः पटलः |) श्रीदेव्युवाच । देवदेव महादेव योगीन्द्र वृषभध्वज । अस्याः श्रीभुवनेश्वर्याः शतनाम वद प्रभो ॥ 1॥ श्रीईशान उवाच । सहस्रेण महेशानि कलिकाले न सिद्ध्यति । शतनाम्नः परं नाम कलौ नास्ति महेश्वरि ॥ 2॥ अस्य श्रीभुवनेश्वरी शतनामस्तोत्रस्य शक्तिरृषि विराट्च्छन्दः श्रीभुवनेश्वरी देवता चतुर्वर्गसिद्ध्यर्थे विनियोगः ॥ OM आद्या श्रीभुवनाभव्या भवबन्धविमोहिनी । भगरूपा भगवती भेरण्डा भाग्यशालिनी ॥ 3॥ ईश्वरी ईश्वरानन्दा वन्दनीया विलासिनी । उमा ऊमा च (1)उन्मत्ता इन्दिरा इन्द्रपूजिता ॥ 4॥ ऊर्ध्व\-तेजस्विनी ऊर्ध्वा ऊर्ध्वगा ऊर्ध्वरूपिणी । नन्दिनी नन्दमथिनी नन्दा नन्दकरूपिणी ॥ 5॥ नित्या च निष्कलङ्का च निर्मला मलनाशिनी । निरीहोल्लासिनी नत्या निर्मला नित्यनूतना(2) ॥ 6॥ निशुम्भनाशिनी चैव तथा शुम्भविनाशिनी । शुक्लरूपा च शुक्लार्हा शाम्भवी शम्भुवल्वभा ॥ 7॥ शिवाख्या शिवरूपा च शिवपूज्या शिवार्चिता । शिववादा (3)च श्यामा च श्यामाङ्गी श्याममूर्त्तिका ॥ 8॥ शोभा च सुभगा चैव शोभना भुवनेश्वरी । रक्ताङ्गी रक्तनयना रक्ताक्षी रक्तलोचना ॥ 9॥ रेवती रुक्मिणी राधा रौद्री रामा रजोगुणा । रम्या च रमणीया च रामक्रीडावती तथा ॥ 10॥ रामार्चिता रामपूज्या रङ्गिनी रामवल्लभा(4) | रक्ताक्षी रक्तहास्या च रुधिरा रुधिरप्रिया ॥ 11॥ रक्तारक्तमयी राज्ञी रसयुक्ता रसप्रिया । रसमाला रसमयी तथा रसवती रतिः ॥ 12॥ रूपमाला रूपवती रूपाङ्गदविभूषणा । रेणुका रेत(5)रूपा च रसरूपा रसाश्रया(6) ॥ 13॥ भागीरथी तथोन्नासां(7)वशिनी वेशरूपिणी । रेवा च शाम्भवी चैव मृदापारण(8)पण्डिता ॥ 14॥ शतनाम इदं देवि कथितं भक्तितस्तव । गुह्याद् गुह्यतरं गुह्यं कलिकालस्य सम्मतम् ॥ 15॥ अष्टोत्तरशतं जप्त्वा दशधा वापि सुन्दरि । पठित्वा फलमाप्नोति अयुतं वरवर्णनि ॥ 16॥ अयुतावर्त्तनाद्देवि चाश्वमेधफलं लभेत् । गोमेधशतयज्ञानां फलमाप्नोति निश्चितम् ॥ 17॥ प्रपठेद् यदि शुद्धात्मा स्वकीयस्त्रीषु संरतः । वामभागे स्त्रियं स्थाप्य धूपामोद सुगन्धितः ॥ 18॥ ताम्बूल\-पूरितमुखी यदि स्याज्जपतत्परः । यद्यप्यदीक्षिता नारी दूरतः परिवर्जयेत् ॥ 18॥ दीक्षिता\-परनारीषु यदि मैथुनमाचरेत् । न विन्दोः पातनं कार्यं कृते च ब्रह्महा भवेत् ॥ 20॥ मृदापारगां मृत्तिकाविदारणमित्यर्थः । यदि न प्रपतेद्दिन्दुः परनारीषु पार्वति । सर्वसिद्धोश्वरो भूत्वा विहरेत् क्षितिमण्डले ॥ 21॥ इति श्रीकालीविलासतन्त्रे श्रीभुवनेश्वरी शतनामस्तोत्रं समाप्तम् । OM तत्सदित्यादि । 1\. ऊशब्देनाव शिव उच्चते तेन तस्य माता इत्यर्थः । \ldq{}उमा ऊमा\rdq{} इत्यव \ldq{}उमारूपा\rdq{} इति क्वचित् पुस्तके पाठः । 2\. \ldq{}नूतना\rdq{} इत्यत्र \ldq{}मुत्तमा\rdq{} इति क्वचित् पुस्तके पाठः । क्वचिञ्च \ldq{}निर्लज्जा निर्घृणा निद्रा निश्चला निरूप\-द्रवाम् । इत्यधिक लोकाई दृश्यते । 3\. \ldq{}शिववादा\rdq{} इत्यत्र शववादां इति क्वचित पुस्तके पाठः, तस्वार्थस्तु शवेन सह वादः कथोपकथन यस्याः, अथवा शवः शिवरूपः शव इति तात्पर्यम् । 4\. रामशब्देनात्र परशुरामः, बलरामः, श्रीरामश्च यथायथं ज्ञेयम् । 5\. सर्वेसान्ता अप्यदन्ता इति नियमात् रेतः शब्दस्य रेतरूपता । 6\. \ldq{}रसाश्रया\rdq{} इत्यत्र \ldq{}रसप्रिया\rdq{} इति क्वचित् पुस्तके पाठः । 7\. \ldq{}उन्नासा\rdq{} इत्यत्र \ldq{}उल्लासा\rdq{} इति क्वचित् पुस्तके पाठः । 8\. \ldq{}मृदापा\rdq{} इत्यत्र \ldq{}वसुधा\rdq{} इति क्वचित् पुस्तके पाठः । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}