% Text title : chatuHShaShTiyoginIstotram 2 % File name : chatuHShaShTiyoginIstotram2.itx % Category : devii, devI, tantra, dashamahAvidyA % Location : doc\_devii % Proofread by : PSA Easwaran % Description/comments : Stotra from https://astronavprayas.wordpress.com/2015/07/17/ % Latest update : April 4, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hymn for 64 Yoginis 2 ..}## \itxtitle{.. shrIchatuHShaShTiyoginIstotram 2 ..}##\endtitles ## कलिकाले योगिन्याः प्रभावः अतुलनीयः । सर्वसुखप्रदायिनी सर्वमङ्गलकारिणी ॥ इदं स्तोत्रं बल\-बुद्धि\-विद्या\-प्रदायकम् । त्रैलोक्य\-विजय\-भुक्ति\-मुक्ति सहित\-सुखदायकम् ॥ काली नित्य\-सिद्धमाता (1) च कपालिनी नागलक्ष्मी (2) त्वां प्रणमाम्यहम् । (## वर् ## नागलक्ष्म्यै (तुभ्यं नमः) कुला\-देवी स्वर्णदेहा (3) धन\-धर्म\-प्रदायिनी कुरुकुल्ला रसनाथां (4) नमाम्यहम् । (## वर् ## रसनाथायैः नमाम्यहं ## ओर् ## रसनाथायै नमः) विरोधिनी विलासिन्यैः (5) सर्वसुखप्रदात्री च विप्रचित्ता रक्तप्रिया (6) शत्रुनाशिनी उग्र\-रक्त\-भोगरूपा (7) मातः रक्ष माम्\, सर्व\-विपत्ति\-भव\-भय\-हारिणी उग्रप्रभा शुक्रनाथा (8) च दीपा मुक्तिः रक्ता\-देहा (9) मुक्ति\-प्रदायका नीला भुक्ति रक्त\-स्पर्शा (10) स्वाहा च घना महा\-जगदम्बा (11) जगत्पालिनी बलाका काम\-सेवितां (12) नमामि च मातृ\-देवी आत्मविद्या (13) विद्यादायिनी मुद्रा पूर्णा रजतकृपा (14) धनदात्री च मिता तन्त्र\-कौला दीक्षा (15) तन्त्र\-भय\-रक्षिणी महाकाली सिद्धेश्वरी (16) सिद्धिदात्री च कामेश्वरी सर्वशक्तिः (17) शक्तिप्रदायिनी भगमालिनी तारिणि (18) नमोऽस्तु ते सह नित्यक्लिन्ना तन्त्रार्पिता (19) तन्त्रेश्वरी भेरुण्ड\-तत्त्व उत्तमा (20) तत्त्वरूपा वह्निवासिनी शासिनि (21) वह्निक्षेत्रे रक्षिका महावज्रेश्वरी रक्तदेवी (22) विकरालरूपा शिवदूती आदिशक्त्यैः (23) नमः । त्वरिता ऊर्ध्वरेतादा (24) ऊर्ध्व\-क्षेत्र\-रक्षिणी कुलसुन्दरी कामिनी (25) कुलरक्षिका नीलपताका\-सिद्धिदा (26) सिद्धिरूपिणी नित्य\-जनन\-स्वरूपिणि (27) त्वां शरणहं प्रपद्ये । विजया\-देवी वसुदा (28) सर्वलोक\-विजय\-दात्री सर्वमङ्गला तन्त्रदा (29) मङ्गलकारिणी ज्वालामालिनी नागिनी (30) च चित्रा\-देवी रक्तभुजा (31) सर्व\-भय\-भव\-हारिणी ललिता कन्या शुक्रदा (32) च डाकिनी मदशालिनी (33) मोह\-माया\-मद\-निवारिणी राकिनी पापराशिनी (34) च लाकिनी सर्वतन्त्रेशी (35) मातः रक्ष मां यत्र\-तत्र काकिनी नागनर्तिकी (36) एव शाकिनी मित्ररूपिणी (37) सर्व\-मित्ररूपिणी हाकिनी मनोहारिणी (38) मनोहररूप\-प्रदात्रि रूपं देहि मातेश्वरी तारा योग\-रक्ता पूर्णा (39) तारा भव\-तारिणी भुक्ति\-मुक्तिदायिनी षोडशी लतिकादेवी (40) सर्वदा नवयौवना अछिन्न यौवनदायिनी भुवनेश्वरी मन्त्रिणी (41) भक्तरक्षिणी च छिन्नमस्ता योनिवेगा (42) भैरवी सत्य\-सुकरिणी (43) सत्य\-प्रियादेवि त्वां प्रणमाम्यहं धूमावती कुण्डलिनी (44) सर्व\-धन\-धान्य\-प्रदायिनी कृपां कुरु । बगलामुखी गुरु\-मूर्ति (45) रक्ष मां मातङ्गी कान्ता युवती (46) मातङ्गसुता कमला शुक्ल\-संस्थिता (47) वैभवदात्री च प्रकृति ब्रह्मेन्द्रीदेवी (48) गायत्री नित्यचित्रिणी (49) मोहिनी एव माता योगिनी (50) रक्ष माम् । सरस्वती स्वर्गदेवी (51) ज्ञानदात्री अन्नपूर्णी शिवसङ्गी (52) भक्तपोषिणी नारसिंही वामदेवी (53) दुष्टदलिनी गङ्गा योनिस्वरूपिणी (54) मातु अपराजिता समाप्तिदा (55) चामुण्डा परि अङ्गनाथा (56) रिपु\-भक्षिणी वाराही सत्येकाकिनी (57) सह कौमारी क्रियाशक्तिः (58) शक्तिदात्री इन्द्राणी मुक्ति\-नियन्त्रिणी (59) च वज्रेश्वरी ब्रह्माणी आनन्दा\-मूर्ती (60) वैष्णवी सत्यरूपिणी (61) एव माहेश्वरी पराशक्तिः (62) माता आदिशक्तिः लक्ष्मी मनोरमायोनि (63) सह दुर्गा सच्चिदानन्द (64) सदा\-सर्वदा रक्ष माम् । इदं स्तोत्रं उच्च\-महिम्न धारिताः । सर्व\-मनोरथ\-प्रदायकं नास्ति संशयः ॥ ॥ महाकालीपुत्रविरचितं चतुःषष्टियोगिनीस्तोत्रं सम्पूर्णम् ॥ अथ चतुःषष्टितोगिनी स्वाहाकार मन्त्राः । 1\. OM ऐं ह्रीं श्रीं श्री काली नित्य\-सिद्धमाता स्वाहा । 2\. OM ऐं ह्रीं श्रीं श्री कपालिनी नागलक्ष्मी स्वाहा । 3\. OM ऐं ह्रीं श्रीं श्री कुलादेवी स्वर्णदेहा स्वाहा । 4\. OM ऐं ह्रीं श्रीं श्री कुरुकुल्ला रसनाथा स्वाहा । 5\. OM ऐं ह्रीं श्रीं श्री विरोधिनी विलासिनी स्वाहा । 6\. OM ऐं ह्रीं श्रीं श्री विप्रचित्ता रक्तप्रिया स्वाहा । 7\. OM ऐं ह्रीं श्रीं श्री उग्र\-रक्त\-भोगरूपा स्वाहा । 8\. OM ऐं ह्रीं श्रीं श्री उग्रप्रभा शुक्रनाथा स्वाहा । 9\. OM ऐं ह्रीं श्रीं श्री दीपा\-मुक्तिः रक्ता\-देहा स्वाहा । 10\. OM ऐं ह्रीं श्रीं श्री नीला भुक्ति रक्त\-स्पर्शा स्वाहा । 11\. OM ऐं ह्रीं श्रीं श्री घना महा\-जगदम्बा स्वाहा । 12\. OM ऐं ह्रीं श्रीं श्री बलाका काम\-सेविता स्वाहा । 13\. OM ऐं ह्रीं श्रीं श्री मातृदेवी आत्मविद्या स्वाहा । 14\. OM ऐं ह्रीं श्रीं श्री मुद्रा\-पूर्णा रजतकृपा स्वाहा । 15\. OM ऐं ह्रीं श्रीं श्री मिता तन्त्र कौला\-दीक्षा स्वाहा । 16\. OM ऐं ह्रीं श्रीं श्री महाकाली सिद्धेश्वरी स्वाहा । 17\. OM ऐं ह्रीं श्रीं श्री कामेश्वरी सर्वशक्ति स्वाहा । 18\. OM ऐं ह्रीं श्रीं श्री भगमालिनी तारिणी स्वाहा । 19\. OM ऐं ह्रीं श्रीं श्री नित्यक्लिन्ना तन्त्रार्पिता स्वाहा । 20\. OM ऐं ह्रीं श्रीं श्री भेरुण्ड तत्त्व\-उत्तमा स्वाहा । 21\. OM ऐं ह्रीं श्रीं श्री वह्निवासिनी शासिनि स्वाहा । 22\. OM ऐं ह्रीं श्रीं श्री महवज्रेश्वरी रक्तदेवी स्वाहा । 23\. OM ऐं ह्रीं श्रीं श्री शिवदूती आदिशक्तिः स्वाहा । 24\. OM ऐं ह्रीं श्रीं श्री त्वरिता ऊर्ध्वरेतादा स्वाहा । 25\. OM ऐं ह्रीं श्रीं श्री कुलसुन्दरी कामिनी स्वाहा । 26\. OM ऐं ह्रीं श्रीं श्री नीलपताका सिद्धिदा स्वाहा । 27\. OM ऐं ह्रीं श्रीं श्री नित्य जननस्वरूपिणी स्वाहा । 28\. OM ऐं ह्रीं श्रीं श्री विजयादेवी वसुदा स्वाहा । 29\. OM ऐं ह्रीं श्रीं श्री सर्वमङ्गला तन्त्रदा स्वाहा । 30\. OM ऐं ह्रीं श्रीं श्री ज्वालामालिनी नागिनी स्वाहा । 31\. OM ऐं ह्रीं श्रीं श्री चित्रादेवी रक्तभुजा स्वाहा । 32\. OM ऐं ह्रीं श्रीं श्री ललिता कन्या शुक्रदा स्वाहा । 33\. OM ऐं ह्रीं श्रीं श्री डाकिनी मदशालिनी स्वाहा । 34\. OM ऐं ह्रीं श्रीं श्री राकिनी पापनाशिनी स्वाहा । 35\. OM ऐं ह्रीं श्रीं श्री लाकिनी सर्वतन्त्रेशी स्वाहा । 36\. OM ऐं ह्रीं श्रीं श्री काकिनी नागनर्तिकी स्वाहा । 37\. OM ऐं ह्रीं श्रीं श्री शाकिनी मित्ररूपिणी स्वाहा । 38\. OM ऐं ह्रीं श्रीं श्री हाकिनी मनोहारिणी स्वाहा । 39\. OM ऐं ह्रीं श्रीं श्री तारा योग\-रक्ता पूर्णा स्वाहा । 40\. OM ऐं ह्रीं श्रीं श्री षोडशी लतिकादेवी स्वाहा । 41\. OM ऐं ह्रीं श्रीं श्री भुवनेश्वरी मन्त्रिणी स्वाहा । 42\. OM ऐं ह्रीं श्रीं श्री छिन्नमस्ता योनिवेगा स्वाहा । 43\. OM ऐं ह्रीं श्रीं श्री भैरवी सत्यसुकरिणी स्वाहा । 44\. OM ऐं ह्रीं श्रीं श्री धूमावती कुण्डलिनी स्वाहा । 45\. OM ऐं ह्रीं श्रीं श्री बगलामुखी गुरुमूर्ति स्वाहा । 46\. OM ऐं ह्रीं श्रीं श्री मातङ्गी कान्ता युवती स्वाहा । 47\. OM ऐं ह्रीं श्रीं श्री कमला शुक्लसंस्थिता स्वाहा । 48\. OM ऐं ह्रीं श्रीं श्री प्रकृति ब्रह्मेन्द्रीदेवी स्वाहा । 49\. OM ऐं ह्रीं श्रीं श्री गायत्री नित्यचित्रिणी स्वाहा । 50\. OM ऐं ह्रीं श्रीं श्री मोहिनी माता योगिनी स्वाहा । 51\. OM ऐं ह्रीं श्रीं श्री सरस्वती स्वर्गदेवी स्वाहा । 52\. OM ऐं ह्रीं श्रीं श्री अन्नपूर्णी शिवसङ्गी स्वाहा । 53\. OM ऐं ह्रीं श्रीं श्री नारसिंही वामदेवी स्वाहा । 54\. OM ऐं ह्रीं श्रीं श्री गङ्गा योनिस्वरूपिणी स्वाहा । 55\. OM ऐं ह्रीं श्रीं श्री अपराजिता समाप्तिदा स्वाहा । 56\. OM ऐं ह्रीं श्रीं श्री चामुण्डा परि अङ्गनाथा स्वाहा । 57\. OM ऐं ह्रीं श्रीं श्री वाराही सत्येकाकिनी स्वाहा । 58\. OM ऐं ह्रीं श्रीं श्री कौमारी क्रियाशक्तिनी स्वाहा । 59\. OM ऐं ह्रीं श्रीं श्री इन्द्राणी मुक्तिनियन्त्रिणी स्वाहा । 60\. OM ऐं ह्रीं श्रीं श्री ब्रह्माणी आनन्दामूर्ती स्वाहा । 61\. OM ऐं ह्रीं श्रीं श्री वैष्णवी सत्यरूपिणी स्वाहा । 62\. OM ऐं ह्रीं श्रीं श्री माहेश्वरी पराशक्तिः स्वाहा । 63\. OM ऐं ह्रीं श्रीं श्री लक्ष्मी मनोरमायोनि स्वाहा । 64\. OM ऐं ह्रीं श्रीं श्री दुर्गा सच्चिदानन्दा स्वाहा । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}