% Text title : chhinnamastAhradayam % File name : chhinnamastaahridayam.itx % Category : hRidaya, devii, dashamahAvidyA % Location : doc\_devii % Author : Traditional % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : shrInandyAvarte mahAdevapArvatIsa.nvAde % Latest update : August 11, 2006 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIChinnamastAhRidayam ..}## \itxtitle{.. shrIChinnamastAhR^idayam ..}##\endtitles ## श्रीगणेशाय नमः । श्रीपार्वत्युवाच । श्रुतं पूजादिकं सम्यग्भवद्वक्त्राब्जनिःसृतम् । हृदयं छिन्नमस्तायाः श्रोतुमिच्छामि साम्प्रतम् ॥ 1॥ OM महादेव उवाच । नाद्यावधि मया प्रोक्तं कस्यापि प्राणवल्लभे । यत्वया परिपृष्टोऽहं वक्ष्ये प्रीत्यै तव प्रिये ॥ 2॥ OM अस्य श्रीछिन्नमस्ताहृदयस्तोत्रमन्त्रस्य भैरव ऋषिः \, सम्राट् छन्दः \, छिन्नमस्ता देवता \, हूं बीजम् \, OM शक्तिः \, ह्रीं कीलकं \, शत्रुक्षयकरणार्थे पाठे विनियोगः ॥ OM भैरवऋषये नमः शिरसि । OM सम्राट्छन्दसे नमो मुखे । OM छिन्नमस्तादेवतायै नमो हृदि । OM हूं बीजाय नमो गुह्ये । OM OM शक्तये नमः पादयोः । OM ह्रीं कीलकाय नमो नाभौ । OM विनियोगाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः । OM OM अङ्गुष्ठाभ्यां नमः । OM हूं तर्जनीभ्यां नमः । OM ह्रीं मध्यमाभ्यां नमः । OM ऐं अनामिकाभ्यां नमः । OM क्लीं कनिष्ठिकाभ्यां नमः । OM हूं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । OM OM हृदयाय नमः । OM हूं शिरसे स्वाहा । OM ह्रीं शिखायै वषट् । OM ऐं कवचाय हुम् । OM क्लीं नेत्रत्रयाय वौषट् । OM हूं अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः । रक्ताभां रक्तकेशीं करकमललसत्कर्त्रिकां कालकान्तिं विच्छिन्नात्मीयमुण्डासृगरुणबहुलोदग्रधारां पिबन्तीम् । विघ्नाभ्रौघप्रचण्डश्वसनसमनिभां सेवितां सिद्धसङ्घैः पद्माक्षीं छिन्नमस्तां छलकरदितिजच्छेदिनीं संस्मरामि ॥ इति ध्यानम् । वन्देऽहं छिन्नमस्तां तां छिन्नमुण्डधरां पराम् । छिन्नग्रीवोच्छटाच्छन्नां क्षौमवस्त्रपरिच्छदाम् ॥ 2॥ सर्वदा सुरसङ्घेन सेविताङ्घ्रिसरोरुहाम् । सेवे सकलसम्पत्त्यै छिन्नमस्तां शुभप्रदाम् ॥ 3॥ यज्ञानां योगयज्ञाय या तु जाता युगे युगे । दानवान्तकरीं देवीं छिन्नमस्तां भजामि ताम् ॥ 4॥ वैरोचनीं वरारोहां वामदेवविवर्द्धिताम् । कोटिसूर्य्यप्रभां वन्दे विद्युद्वर्णाक्षिमण्डिताम् ॥ 5॥ निजकण्ठोच्छलद्रक्तधारया या मुहुर्मुहुः । योगिनीस्तर्पयन्त्युग्रा तस्याश्चरणमाश्रये ॥ 6॥ हूमित्येकाक्षरं मन्त्रं यदीयं युक्तमानसः । यो जपेत्तस्य विद्वेषी भस्मतां याति तां भजे ॥ 7॥ हूं स्वाहेति मनुं सम्यग्यः स्मरत्यर्तिमान्नरः । छिनत्ति च्छिन्नमस्ताया तस्य बाधां नमामि ताम् ॥ 8॥ यस्याः कटाक्षमात्रेण क्रूरभूतादयो द्रुतम् । दूरतः सम्पलायन्ते च्छिन्नमस्तां भजामि ताम् ॥ 9॥ क्षितितलपरिरक्षाक्षान्तरोषा सुदक्षा छलयुतखलकक्षाच्छेदने क्षान्तिलक्ष्या । क्षितिदितिजसुपक्षा क्षोणिपाक्षय्यशिक्षा जयतु जयतु चाक्षा च्छिन्नमस्तारिभक्षा ॥ 10॥ कलिकलुषकलानां कर्त्तने कर्त्रिहस्ता सुरकुवलयकाशा मन्दभानुप्रकाशा । असुरकुलकलापत्रासिकाऽम्लानमूर्ति जयतु जयतु काली च्छिन्नमस्ता कराली ॥ 11॥ भुवनभरणभूरिभ्राजमानानुभावा भवभवविभवानां भारणोद्भातभूतिः । द्विजकुलकमलानां भासिनी भानुमूर्ति भवतु भवतु वाणी च्छिन्नमस्ता भवानी ॥ 12॥ मम रिपुगणमाशु च्छेत्तुमुग्रं कृपाणं सपदि जननि तीक्ष्णं छिन्नमुण्डं गृहाण । भवतु तव यशोऽलं छिन्धि शत्रून्खलान्मे मम च परिदिशेष्टं छिन्नमस्ते क्षमस्व ॥ 13॥ छिन्नग्रीवा छिन्नमस्ता छिन्नमुण्डधराऽक्षता । क्षोदक्षेमकरी स्वक्षा क्षोणीशाच्छादनक्षमा ॥ 14॥ वैरोचनी वरारोहा बलिदानप्रहर्षिता । बलिपूजितपादाब्जा वासुदेवप्रपूजिता ॥ 15॥ इति द्वादशनामानि च्छिन्नमस्ताप्रियाणि यः । स्मरेत्प्रातः समुत्थाय तस्य नश्यन्ति शत्रवः ॥ 16॥ यां स्मृत्वा सन्ति सद्यः सकलसुरगणाः सर्वदा सम्पदाढ्याः शत्रूणां सङ्घमाहत्य विशदवदनाः स्वस्थचित्ताः श्रयन्ति । तस्याः सङ्कल्पवन्तः सरसिजचरणां सततं संश्रयन्ति साऽऽद्या श्रीशादिसेव्या सुफलतु सुतरं छिन्नमस्ता प्रशस्ता ॥ 17॥ इदं हृदयमज्ञात्वा हन्तुमिच्छति यो द्विषम् । कथं तस्याचिरं शत्रुर्नाशमेष्यति पार्वति ॥ 18॥ यदीच्छेन्नाशनं शत्रोः शीघ्रमेतत्पठेन्नरः । छिन्नमस्ता प्रसन्ना हि ददाति फलमीप्सितम् ॥ 19॥ शत्रुप्रशमनं पुण्यं समीप्सितफलप्रदम् । आयुरारोग्यदं चैव पठतां पुण्यसाधनम् ॥ 20॥ ॥ इति श्रीनन्द्यावर्ते महादेवपार्वतीसंवादे श्रीछिन्नमस्ताहृदयस्तोत्रं सम्पूर्णम् ॥ ## \medskip\hrule\medskip Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}