% Text title : shriichhinnamastaakavacham % File name : chhinnamastaakavach.itx % Category : kavacha, devii, dashamahAvidyA, devI % Location : doc\_devii % Author : Traditional % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : श्रीभैरवतन्त्रे भैरवभैरवीसंवादे त्रैलोक्यविजयं नाम % Latest update : August 21, 2008 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIChinnamastAkavacham ..}## \itxtitle{.. shrIChinnamastAkavacham ..}##\endtitles ## श्रीगणेशाय नमः । देव्युवाच । कथिताच्छिन्नमस्ताया या या विद्या सुगोपिताः । त्वया नाथेन जीवेश श्रुताश्चाधिगता मया ॥ 1॥ इदानीं श्रोतुमिच्छामि कवचं सर्वसूचितम् । त्रैलोक्यविजयं नाम कृपया कथ्यतां प्रभो ॥ 2॥ भैरव उवाच । श्रुणु वक्ष्यामि देवेशि सर्वदेवनमस्कृते । त्रैलोक्यविजयं नाम कवचं सर्वमोहनम् ॥ 3॥ सर्वविद्यामयं साक्षात्सुरात्सुरजयप्रदम् । धारणात्पठनादीशस्त्रैलोक्यविजयी विभुः ॥ 4॥ ब्रह्मा नारायणो रुद्रो धारणात्पठनाद्यतः । कर्ता पाता च संहर्ता भुवनानां सुरेश्वरि ॥ 5॥ न देयं परशिष्येभ्योऽभक्तेभ्योऽपि विशेषतः । देयं शिष्याय भक्ताय प्राणेभ्योऽप्यधिकाय च ॥ 6॥ देव्याश्च च्छिन्नमस्तायाः कवचस्य च भैरवः । ऋषिस्तु स्याद्विराट् छन्दो देवता च्छिन्नमस्तका ॥ 7॥ त्रैलोक्यविजये मुक्तौ विनियोगः प्रकीर्तितः । हुंकारो मे शिरः पातु छिन्नमस्ता बलप्रदा ॥ 8॥ ह्रां ह्रूं ऐं त्र्यक्षरी पातु भालं वक्त्रं दिगम्बरा । श्रीं ह्रीं ह्रूं ऐं दृशौ पातु मुण्डं कर्त्रिधरापि सा ॥ 9॥ सा विद्या प्रणवाद्यन्ता श्रुतियुग्मं सदाऽवतु । वज्रवैरोचनीये हुं फट् स्वाहा च ध्रुवादिका ॥ 10॥ घ्राणं पातु च्छिन्नमस्ता मुण्डकर्त्रिविधारिणी । श्रीमायाकूर्चवाग्बीजैर्वज्रवैरोचनीयह्रूम् ॥ 11॥ हूं फट् स्वाहा महाविद्या षोडशी ब्रह्मरूपिणी । स्वपार्श्र्वे वर्णिनी चासृग्धारां पाययती मुदा ॥ 12॥ वदनं सर्वदा पातु च्छिन्नमस्ता स्वशक्तिका । मुण्डकर्त्रिधरा रक्ता साधकाभीष्टदायिनी ॥ 13॥ वर्णिनी डाकिनीयुक्ता सापि मामभितोऽवतु । रामाद्या पातु जिह्वां च लज्जाद्या पातु कण्ठकम् ॥ 14॥ कूर्चाद्या हृदयं पातु वागाद्या स्तनयुग्मकम् । रमया पुटिता विद्या पार्श्वौ पातु सुरेश्र्वरी ॥ 15॥ मायया पुटिता पातु नाभिदेशे दिगम्बरा । कूर्चेण पुटिता देवी पृष्ठदेशे सदाऽवतु ॥ 16॥ वाग्बीजपुटिता चैषा मध्यं पातु सशक्तिका । ईश्वरी कूर्चवाग्बीजैर्वज्रवैरोचनीयह्रूम् ॥ 17॥ हूंफट् स्वाहा महाविद्या कोटिसूर्य्यसमप्रभा । छिन्नमस्ता सदा पायादुरुयुग्मं सशक्तिका ॥ 18॥ ह्रीं ह्रूं वर्णिनी जानुं श्रीं ह्रीं च डाकिनी पदम् । सर्वविद्यास्थिता नित्या सर्वाङ्गं मे सदाऽवतु ॥ 19॥ प्राच्यां पायादेकलिङ्गा योगिनी पावकेऽवतु । डाकिनी दक्षिणे पातु श्रीमहाभैरवी च माम् ॥ 20॥ नैरृत्यां सततं पातु भैरवी पश्चिमेऽवतु । इन्द्राक्षी पातु वायव्येऽसिताङ्गी पातु चोत्तरे ॥ 21॥ संहारिणी सदा पातु शिवकोणे सकर्त्रिका । इत्यष्टशक्तयः पान्तु दिग्विदिक्षु सकर्त्रिकाः ॥ 22॥ क्रीं क्रीं क्रीं पातु सा पूर्वं ह्रीं ह्रीं मां पातु पावके । ह्रूं ह्रूं मां दक्षिणे पातु दक्षिणे कालिकाऽवतु ॥ 23॥ क्रीं क्रीं क्रीं चैव नैरृत्यां ह्रीं ह्रीं च पश्चिमेऽवतु । ह्रूं ह्रूं पातु मरुत्कोणे स्वाहा पातु सदोत्तरे ॥ 24॥ महाकाली खड्गहस्ता रक्षःकोणे सदाऽवतु । तारो माया वधूः कूर्चं फट् कारोऽयं महामनुः ॥ 25॥ खड्गकर्त्रिधरा तारा चोर्ध्वदेशं सदाऽवतु । ह्रीं स्त्रीं हूं फट् च पाताले मां पातु चैकजटा सती । तारा तु सहिता खेऽव्यान्महानीलसरस्वती ॥ 26॥ इति ते कथितं देव्याः कवचं मन्त्रविग्रहम् । यद्धृत्वा पठनान्भीमः क्रोधाख्यो भैरवः स्मृतः ॥ 27॥ सुरासुरमुनीन्द्राणां कर्ता हर्ता भवेत्स्वयम् । यस्याज्ञया मधुमती याति सा साधकालयम् ॥ 28॥ भूतिन्याद्याश्च डाकिन्यो यक्षिण्याद्याश्च खेचराः । आज्ञां गृह्णंति तास्तस्य कवचस्य प्रसादतः ॥ 29॥ एतदेवं परं ब्रह्मकवचं मन्मुखोदितम् । देवीमभ्यर्च गन्धाद्यैर्मूलेनैव पठेत्सकृत् ॥ 30॥ संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् । भूर्जे विलिखितं चैतद्गुटिकां काञ्चनस्थिताम् ॥ 31॥ धारयेद्दक्षिणे बाहौ कण्ठे वा यदि वान्यतः । सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यं वशमानयेत् ॥ 32॥ तस्य गेहे वसेल्लक्ष्मीर्वाणी च वदनाम्बुजे । ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रे यान्ति सौम्यताम् ॥ 33॥ इदं कवचमज्ञात्वा यो भजेच्छिन्नमस्तकाम् । सोऽपि शत्रप्रहारेण मृत्युमाप्नोति सत्वरम् ॥ 34॥ ॥ इति श्रीभैरवतन्त्रे भैरवभैरवीसंवादे त्रैलोक्यविजयं नाम छिन्नमस्ताकवचं सम्पूर्णम् ॥ ## Encoded and Proofread by Ravin Bhalekar ravibhalekar at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}