% Text title : DayAshatakam % File name : dayAshatakam2.itx % Category : devii, shrIdhara-venkaTesha, shataka, shiva % Location : doc\_devii % Author : Sri Sridhara Venkatesa % Proofread by : Aruna Narayanan % Description-comments : श्रीधरस्तुतिमणिमाला द्वितीयो भागः स्तुतिमणिमाला % Latest update : November 20, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. DayAshatakam ..}## \itxtitle{.. dayAshatakam ..}##\endtitles ## श्रेयांसि सन्दिशति कन्दळयत्यमन्दं आनन्दमस्य दळयत्यघवृन्दमार्तीः । धूनोति, किङ्करयति द्रुहिणादिकांश्च मातस्तवैष उदयो हि दये पुरारेः ॥ 1॥ कल्याणि शैलतनयाकमनानुकम्पे त्वं यत्र यत्र वितनोषि पदार्पणानि । प्रागेव पद्मजवलोन्मथनादिलक्ष्म्यः प्रादुर्भवन्त्यवहिताः खलु तत्र तत्र ॥ 2॥ मन्दस्मितं मदनसुन्दरमिन्दुरेखा\- सन्नद्धशेखरमुमासखमुद्वहन्ती । दिव्यं वपुः किमपि दृक्पथगाऽनघानां मातर्मुदं हि तनुषे महतीं दये त्वम् ॥ 3॥ दिव्यं वपुस्तदनुसन्दधतः पुरारेः कांश्चित् गुणान् जगति केचन निर्विशन्ति । आख्यामृतोर्मिरसिकास्त्वपरेऽभिनन्द\- न्त्यस्ताधयः शिवदयेऽम्ब तवावलम्बात् ॥ 4॥ आखण्डलोऽयमिति कश्चिदखण्डितश्रीः वित्तेश्वरोऽयमिति विश्रुतवैभवोऽन्यः । धातेति कोऽपि जगतां जनकस्तवामी कल्याण्युमेशकरुणे परिणामभेदाः ॥ 5॥ ईशो हरः स जगतां ननु तस्य च त्वं ईशा परार्तिविनिराकृतिराकृतिस्ते । तन्मामकार्तिहरणं करुणे न चेत्त्वं धत्से कथं कथय देवि तवात्मलाभः ॥ 6॥ दाक्षायणीसहचरे गरळग्रहेण दत्ताभये विरचितेऽम्ब दये भवत्या । अश्वद्विपाप्तिरमरेशितुरच्युतस्य श्रीकान्तता दिविषदाममृताशिता च ॥ 7॥ क्रूरेण हन्त गरळेन गळेऽनलेन फाले शिरस्यपि तरङ्गवतीझरेण । क्रान्तं त्वदध्वगतमातनुषे दये स्वा\- धीनेश्वरा भवसि कः किमिहाभिधत्ताम् ॥ 8॥ काचित् त्वदीयकणिका मणिकाञ्चनाद्यैः अर्थैर्धिनोत्यमुमिहारुचिहेतुरन्या । उल्लासयत्युडुपतिश्रितमौळिसीम्नि त्वद्धाम्नि ते हि करुणे सरणिर्विचित्रा ॥ 9॥ भीषामहद्भयगिरोऽतिभयङ्करत्वं यस्याहुरुग्र इति भीम इति प्रथा च । क्षिप्त्वैव दासयसि देवि दये तमेनं हा जिह्वयैतदभिधास्पृशि पुल्कसेऽपि ॥ 10॥ नान्यो मदस्त्यगतिकोऽगतिकस्तव स्वं शम्भोर्दयेऽघपिशुना मयि शश्वदास्ते । सर्वज्ञता विदधती तव दुर्लभं मां सज्जस्व मा जननि भूरपदे तु निःस्वा ॥ 11॥ स्वाधीनितेन्दुमकुटाऽसि समर्थितोप\- मन्युप्रभृत्यभिमता जगति श्रुताऽसि । आयुष्मती जननि मन्तुभिरेव चासि हा हन्त मां न करुणे कथमभ्युपैषि ॥ 12॥ शम्भो त्वमेव शरणं मम चन्द्रचूडे\- त्याद्या गिरस्तदुचितस्थितिहानितो नः । सत्येतरा अपि विभुर्भजनाय यद्यत् गृह्णाति तद्धि करुणे चरितं भवत्याः ॥ 13॥ यदेशः कुप्येन्मे दुरितविसरैदैन्यधुरया तदा मे हूताविर्भवतु भवती तस्य च पुरः । मदीयांहः संहत्यपलपनरंहः प्रथयति त्वदाविर्भावेऽसावलमिह दये किं कलयितुम् ॥ 14॥ महेशे सङ्क्रुद्धे मदघविदि मह्यं श्रितजन\- श्रमाक्षन्त्री देवि त्वमयि सहसाऽऽविर्भव दये । मदीयांहस्संहत्यपलपनरंहः प्रथयति त्वदाविर्भावेऽसावलमिह दये किं कलयितुम् ॥ 15॥ त्वया भाव्यं मातर्मयि शशिकलोत्तंसकरुणे प्रणम्य त्वां याचे कति कति भवत्या न हि भृताः । जगत्येको वर्ते क्वचिदपि गतिं काश्चिदपि न\- न्वपश्यन्नैवेदं सदृशमगतीनां तव गतेः ॥ 16॥ तवाध्वन्या धन्यास्तव हि भवनादन्तकरिपोः यदेष्वेकेनैनं शिरसि धनुषा घातमदयम् । तथान्येन ग्राव्णां किरणमपरेणासिलतया दयेऽनैषीन्मूर्धप्रविदळनमप्यम्ब भवती ॥ 17॥ प्रियोऽर्थोऽयं शम्भोः प्रसदनविधेयाधिगम इत्यथ द्वेष्योऽयं तत्प्रसदनविधेयक्षतिरिति । परोऽयं तत्रायोदय इति च तद्धीकृदखिलं न मे तद्धीर्मैवं मयि विमुखता ते शिवदये ॥ 18॥ क्षिपन् कामिन्यादिष्वनवधि मिथोवैशसधुरा\- दुरापेष्वेष्वक्षप्रकरमधिबालेयवदनम् । मधुस्यन्दिद्राक्षाफलकुलमिवायुर्वितथयन् कियत्कालं सीदान्ययि मयि कदा स्याः शिवदये ॥ 19॥ कदा गौरीनेत्राञ्चलसमुदितानङ्गचकितान् कटाक्षांस्तांस्तच्च स्मितमधरबिम्बे कृतपदम् । मुखं शम्भोस्तच्चोन्मृदितशरदिन्दुप्रियसखं पुरस्तादादध्याः पुरभिदनुकम्पे जननि मे ॥ 20॥ असावर्थः श्रेयानयमितर इत्यच्छमतिदाः प्रजानां शर्माप्तावसुखविरहे च प्रतिभुवः । विभान्ति श्वासा यद्विधुशकलमौळेर्भगवतः तदेतत् कल्याण्यास्तव विलसितं किं न करुणे ॥ 21॥ स्मराराते शम्भो पुरहर शिवोमाधव हरे मुरारे गोविन्दामरवर मुकुन्देत्यविरतैः । शिवाख्यापीयूषोर्मिभिरयि दये मां कबळितं कदा वा कुर्वीरंस्तव गुणझरा मज्जितहराः ॥ 22॥ समुन्मीलज्ज्वालज्वलनकलितस्यान्तिकगतो यथा तद्वद्दाराद्यभिरतिहतस्यान्तिकगतः । असावीष्टे नोज्जीवितुमहह का तस्य तु कथा किमन्यज्जीवातुस्त्वमसि जगतोऽस्येशकरुणे ॥ 23॥ मयीशानं वामाशयमतितरां मज्जयतु ते कदा पूरः स्वैरं कबळिततटो देवि करुणे । तथा द्रागुत्कर्षन् विघटितविघातव्यतिकरः कदेशप्रेमाख्ये महति च पदे स्थापयतु माम् ॥ 24॥ प्रियो द्वेष्योऽप्यर्थस्तुदति मम बुद्धिं तदितरे\- .अप्यमी स्वैरं निघ्रन्त्यहह गिरिशालिङ्गनसुखे । प्रसक्तिः का वा स्याद् भगवति नमस्तेऽर्हसि न मां इयद्दूरीकर्तुं गिरिशकरुणेऽनन्यशरणम् ॥ 25॥ दये शम्भोस्तद्भक्त्यमृतलहरीं तावकझराः कदेहोपानेष्यन्त्यलमपनयन्तः प्रतिहतीः । तया चात्मा मेऽसावतिशिशिरितो हास्यति कदा मनोजाद्युन्मीलद्गहनदहनोत्थं परिभवम् ॥ 26॥ महेशस्य प्रज्ञासमुचितविधानक्षमतया ममाप्येनोराशेरपि समवमर्शे सति न मे । समाश्वासस्याशा निजलहरिभिस्तन्ननु विभुं वितन्वाना मग्नं विहरसि यदि त्वं न करुणे ॥ 27॥ दशायामेतस्यामपि शिवदये ते विमुखता मयीत्थं चेन्मग्नो महति विपदब्धावहमसौ । अकीर्त्यब्धौ मग्ना त्वमपि मम यत्किञ्चन भव\- त्वपि स्वोद्धारे वा भवतु भवती प्रोद्यमवती ॥ 28॥ कमलभवपदं वा कैटभारिश्रियं वा मदनभिदनुकम्पे मङ्क्षु दातुं क्षमा त्वम् । किमु न दिशसि वीतक्लेशिकामासिकां मे क्वचन शिवशिवेत्याख्यानधारैकतानाम् ॥ 29॥ हितमहितमवैतुं वर्तितुञ्चानुरूपं न पुनरलमबोधानीशताभ्यां हतोऽहम् । प्रमथपतिदयेऽये पालयेस्त्वं कथं मां कथमिव न च ते स्यात् ख्यातिभङ्गो न जाने ॥ 30॥ तव भवति निवासस्तारकाधीशमौलिः स च मदघभवोग्रामर्षपर्याकुलात्मा । समव तमनुकम्पे त्वद्रसौघावसेकैः मम तदलमयि त्वं नावने मेऽर्थनीया ॥ 31॥ अभिलपतु शिवाख्यामाहरेत्यादिदम्भात् अपि सकृदयमेतस्याखिलार्तिं हरिष्ये । इति सततविनिद्रामिन्दुमौळेर्दये य\- द्यहमिव न जडः कोऽनन्यधीर्नाश्रयेत् त्वाम् ॥ 32॥ चरति समनुरुन्धन् प्रेरणाधोरणीं ते\- .अनिलगतिमिव तूलो ह्येष दोषं कुतोऽस्मिन् । गणयसि परतन्त्रे मन्नियोगादव द्राग्\- अमुमिति करुणे तं त्वादिशेशं मदर्थे ॥ 33॥ मदघविततिरन्तः सत्वमाविश्य शम्भोः प्रविघटयति योगं तस्य ते चानुकम्पे । तदपि निरुपमा मद्दैन्यसम्पत्तिरेषा प्रतिभवति पुनर्वां निर्भराश्लेषसन्धौ ॥ 34॥ दळयतु दिगिभौघो दन्तकाण्डैः कठोरैः दहतु दहनमाला दारयत्वस्त्रजालम् । अपि धुरि परिवृण्वन्त्वब्धयो नैनमार्तिः स्पृशति शिवदये यः स्पृश्यते तेऽनिलेन ॥ 35॥ अधिजटमसुरारात्यापगा क्वापि लीना मनसिजविनिहन्तुर्मज्जितोऽयं झरैस्ते । कबळयति निमङ्क्तुस्सा श्रमं त्वं त्वमङ्क्तुः कथमिव न दये ते स्वर्धुनीतो विशेषः ॥ 36॥ प्रभवति न हि दातुं भद्रमीशो विना त्वां अलमपि तददातुं नाम्ब सत्यां भवत्याम् । वितरति च शुचं त्वद्विप्रकर्षे सतीशः कथयितुमनुकम्पे कस्तवालं प्रभावम् ॥ 37॥ मदनशतमनोज्ञं मञ्जुहासाननाब्जं शरदुडुपतिगौरं साम्बमर्धेन्दुचूडम् । द्रविणमयि मदीयं दृक्पथे धत्स्व मे तत् तव खलु वशवर्तीत्यर्थयेऽहं दये त्वाम् ॥ 38॥ त्वमसि मदवनार्थं नार्थनीया दये यः तव भवति निवासो दुस्सहं तस्य शम्भोः । प्रशमय तममर्षोष्मातिरेकं ममागः प्रभवमयि भवत्या निर्झरैस्तन्ममालम् ॥ 39॥ पशुरिव परिभूतीरश्नुवानोऽपि शश्वत् विषयविसरमेतं हातुमप्यप्रगल्भः । विष इव विमुखस्ते वेश्मनीशे तथाऽहं कथमिव करुणेऽङ्गीकारपात्रं तवाहम् ॥ 40॥ अवितरि पुरहन्तर्यस्य सर्वस्य जन्तोः मम गतिरबलाद्या नन्वमी सोऽहमेषाम् । इति कुमतिहतस्तं चिन्तये हन्त नेशं स तु कथमनुकम्पे स्यान्मयि त्वद्विधेयः ॥ 41॥ विसृमरदहनार्चिर्विप्लुतोऽह्नाय शीतं जलमिव करुणे सन्त्यक्तसर्वः कदाऽहम् । तव पदमुडुराडुत्तंसमानन्दसिन्धुं श्रमहरमवगाहे दत्तहस्तो भवत्या ॥ 42॥ मकुटगविधुनि त्वन्मन्दिरे स्थित्यलाभः स्थितिरियमितरव्यासङ्गदावानले च । फलमहह दयेऽदः कस्य पापस्य वा द्राक् तदिदमुदसनीयं दौःस्थ्यमम्ब त्वया मे ॥ 43॥ तनुकरणकदम्बं दक्षमेवं मनस्त्वद्\- ग्रहचणमनुकम्पे नन्वदाः शङ्कराख्ये । प्रदिशसि मम किं न त्वन्निवेशे प्रवेशं प्रददति भुवने किं प्राणशून्याय कन्याम् ॥ 44॥ सगरळमधिकण्ठं सानलं भालदेशे सदनमहिपरीतं सर्वतस्तेऽनुकम्पे । तदिदमुपगता ये तानिमांस्तन्वती त्वं विहरसि जितमृत्यून् वीक्षितानप्यमीभिः ॥ 45॥ न वितर पदमैन्द्रं न श्रियं वैधसीं वा श्रितभुजगकुलेऽपि क्ष्वेळखेलद्गळेऽपि । मम घटय दये त्वन्मन्दिरे सम्प्रवेशं विगलितविविधव्यासङ्गमेतन्ममालम् ॥ 46॥ तव समुदयरोधं तत्परोऽसौ विधत्ते स्वकचरितमहिम्ना स्वात्मघाती तमेनम् । भगवति ननु भर्तुं भ्राम्यसीशानुकम्पे तव परहितनिष्ठा तादृशी स्तौतु कस्त्वाम् ॥ 47॥ कियदिव विमुखत्वं चित्सुखात्मन्युमेशे रतिरपि कियती मेऽन्यत्र धिङ्मां ममास्य । असदपि न दये त्वं हास्यसि त्राणमद्धा तव क इह निरोद्धा दासयन्त्यास्तमीशम् ॥ 48॥ अश्रूद्गमगद्गदवागविरलपुलकाढ्यया भवे भक्त्या । कति न रमन्ते मां शिवकरुणे कुरु तदनुगं ममैतदलम् ॥ 49॥ करुणे तरुणेन्दुधरस्त्वद्वशवर्तीति तव निशम्य यशः । तस्यावलम्बमीहे तद्घटने प्रतिभुवा त्वया भाव्यम् ॥ 50॥ जनिमृतिदहनार्चिश्शान्तिदिव्यामृतौघे जननि शशिविभूषे त्वद्गृहे सम्प्रवेशम् । विघटयदनुकम्पे विघ्नवृन्दं विभिन्दन् मयि पततु कदा त्वन्निर्झरः श्रान्तिहारी ॥ 51॥ त्वमभिज्ञशिखामणौ महेशे भजदत्यङ्कुशमन्तुसन्ततीनाम् । यदपह्नुतिपण्डिता दये तन्निरवद्यं तव वेद्मि साहसिक्यम् ॥ 52॥ करुणे कथये किमाज्ञया ते ह्यनुधावत्यहह स्मरन्ति ये तान् । मकुटव्यतिषङ्गिचन्द्ररेखं मदनध्वंसि मदीयभागधेयम् ॥ 53॥ हरिणार्भकमानने तरक्षोरिव कान्तादिमुखे भयानके माम् । विनिपात्य शिवो विलोकमानः करुणे किन्न कदर्थ्यते भवत्या ॥ 54॥ करुणे तरुणेन्दुधारिणो मद्भरणे शंस तवाम्ब को विळम्बः । गणितोऽयमहं किलाखिलाङ्गिष्वयि किं तेषु न मामलेखयस्त्वम् ॥ 55॥ अघवानिति मय्यसङ्गृहीते सकलाघापहजातुनामवादः । अपि दीनजनावितेति कीर्त्योः अवसादं करुणेऽभिधेहि शम्भोः ॥ 56॥ मम शम्भुदये त्वदर्हतायां अहमन्यन्न विलोकयाम्युपायम् । मम चोदितयार्तिभिस्त्वयैव श्रयणीया तदुपायता ब्रुवे किम् ॥ 57॥ पुरभित्करुणे पुरन्दराद्यैः त्वमुपास्या सुलभा न नस्तथापि । प्रचकास्ति परातिदुर्लभत्वत्पददर्शी ननु दीनताऽऽश्रयो नः ॥ 58॥ भवतीशदये पयोदमाला भवतीव्रानलशान्तिदाश्रितेषु । तमसामवसादिकाः शिवेक्षातटितश्चित्रमचञ्चलाः प्रसूते ॥ 59॥ करुणे शिवचन्द्रचन्द्रिकाऽसौ भवती सन्मणिसौधसंसदीव । प्रसृताऽपि मयीह तुच्छकुड्ये तिमिरं लुम्पतु तावता क्षतिः का ॥ 60॥ कुतुकपरवशैरुमाकटाक्षैः कुवलयभाजि नवोडुपावतंसे । जननि तव झरे निमग्नमस्तज्वरभरमारचयेर्दये कदा माम् ॥ 61॥ बत सहविहरद्दरस्मितानां परिचरणाधिकृतारविन्दभासाम् । भगवति करुणे त्वयेरितानां पथि किमसान्यहमीशवीक्षितानाम् ॥ 62॥ सर्वज्ञत्वादिगुणाः स्वात्मत्राणैकलम्पटा बहवः । शर्वस्य शङ्कराख्यानिर्वहणं तद्दये त्वदायत्तम् ॥ 63॥ श्रीकण्ठाय क्ष्वेळं रोचितवत्या दये ननु भवत्या । मामकमन्तुकदम्बे केवलमम्बेह वद विलम्बः कः ॥ 64॥ शिव इति तद्भक्तिरिति स्मृतिरस्य च सेति सार्तिहन्त्रीति । इयदवगमय्य शेषे विरतिरियं शिवदये न ते सदृशी ॥ 65॥ अब्ज्जयितुमच्युतयितुमपि शिवयितुमलमुमेशकरुणे त्वम् । अलमसि शिवरसिकानामक्षिपथे किन्न मां प्रवर्तयितुम् ॥ 66॥ विजयस्व सिद्ध्यतात्तव विधुशेखरविप्रलम्भनैपुण्यम् । मन्मन्तुभिरुन्मिषतु च मातः करुणे पिचण्डिलत्वं ते ॥ 67॥ करुणे यदि मन्मन्तून् कबळयसि न विप्रलब्धगिरिशा त्वम् । का मम गतिस्तवापि च का गतिरागोभिरेव जीवन्त्याः ॥ 68॥ करुणे त्वदध्वगानां कामाद्या ये द्विषस्तदुन्मथने । गिरिशं त्वयेरयन्त्या कृतोऽस्य भीमोग्रनामसंसर्गः ॥ 69॥ शर्वं प्रति मन्मन्तुषु सर्वज्ञतया निवेद्यमानेषु । आधूयताममुं दृढमालिङ्ग्य दये नयाशु परवशताम् ॥ 70॥ अहह गिरिशैकतानामभिलषितस्थितिमनाप्तवति मयि ताम् । आर्तिषु मज्जति वर्तितुमर्हसि न स्तब्धमेवमीशदये ॥ 71॥ नागांसि यन्महान्त्यपि गण्यन्ते गुणकणो बहु क्रियते । गिरिशेन तदनुगैरपि तद् गिरिशे त्वन्निवेशतः करुणे ॥ 72॥ मतिवागपदेऽनन्ते महेश्वरे मनननमनपूजाभिः । आगोभिरभावि गुणैरनुकम्पे तस्य तव परिष्वङ्गात् ॥ 73॥ अवरुन्धत्या करुणे हरं त्वया तस्य मामकस्वान्तम् । गेहं क्रियतामयि मे साहङ्क्रियताज्वरं जिहीर्षसि चेत् ॥ 74॥ कामारिणा निविष्टैः कामादिभिरशरणस्त्वहं करुणे । ताड्ये किल किन्न त्वं तत् ज्ञपयसि तच्च किन्न वारयसि ॥ 75॥ अन्तकहरं पदं तव हन्त दये घ्रातुमप्यनर्हं माम् । अकरोद्दुर्विधिरस्तु तदपनयने तव विलम्बनं नार्हम् ॥ 76॥ दृष्टे मया त्वदोकसि दृशाऽनया सर्वमङ्गळाश्लिष्टे । करुणे का तव हानिः कति कति तद्दर्शिनस्त्वया न कृताः ॥ 77॥ दुग्धार्थिनो मुनिशिशोर्दुग्धाम्बुनिधिर्वशं नीतः । जलधिरपरस्य हस्ते जलकणतां शिवदये न तेऽस्ति भरः ॥ 78॥ अवतंसितेन्दुकन्दळमाज्ञावशवर्तिपवनतपनादिम् । कलये दये तव झरं कर्मपरब्रह्मगन्धिनिश्वासम् ॥ 79॥ करुणेऽङ्गीकुर्या मां कदाऽम्ब तमुमासखं चिदाकारम् । गलहस्तितविषयान्तरमासीनं मन्मतौ कदा कुर्याः ॥ 80॥ भयविरहमन्तकात्त्वं प्रदिश परस्येव न मम किन्तु भयम् । येन शिवेऽभिरतस्स्यां शिवानुकम्पे प्रसीद तदलं मे ॥ 81॥ गौरीसखमुडुगौरं कन्दर्पसहस्रसुन्दराकारम् । नीलग्रीवमुदारं निधेहि मन्मनसि तव दये पूरम् ॥ 82॥ क्रन्देयं बत कं प्रतीह बलिना कामेन कामान्तकः कामं पश्यति पीड्यमानमपि मां कालेन कालान्तकः । त्वं चेत्तस्य विभोर्भवत्कृतपरिष्वङ्गैरपाङ्गैर्दये मामामोदयसे क्षतिस्तव तु का किं स्याच्च मेऽसौ दशा ॥ 83॥ निद्रालस्यभरो वपुष्यतिजरादुस्सङ्ग ईर्ष्या मतिः यत्र क्वापि हि कैश्चिदित्थमशुभैर्विघ्नैः परीतस्य मे । ईशानेऽभिरतिश्च निर्वृतिकथा क्वेशानुकम्पे कदा दीनान्वेषिणि मां त्वदभ्युपगमो दीनाग्रगण्यं स्पृशेत् ॥ 84॥ तरणे भवस्य शरणैषिणा मया दुरितानि हन्त चरितान्यलं दये । उचितानि नैव रुचितानि मानसे लपितानि चैव कुपिताकृतीनि मे । शमनावलेपदमनावहाऽम्ब किन्वपुषत् न खिन्नवपुषं मृकण्डुजम् । भवती मदीयभवतीव्रतापहृत् तरुणेन्दुचूड करुणे न किं भवेत् ॥ 86॥ उचितं तवोपरचितं दये न किं प्रबलापराधकबळार्पणं मया । अयि शर्वमम्ब मयि शर्मदं न किं वितनोषि शंस बत नो यशोऽस्त्यतः ॥ 87॥ गरळे हरस्य तरळेतरां रुचिं भवती दयेऽर्पितवती न मेऽम्हसि । उदितादराऽत्र विदिता कराळता महिता न सा किमहितावहा तव ॥ 88॥ कलिनाऽमुनाऽतिबलिना कदर्थितः स्वहिते क्षमो न विहितेऽस्मि मादृशाम् । अवने श्रमस्तु तव नेशितुर्दये जगति त्वयैव सगतिस्तदस्म्यहम् ॥ 89॥ वलभेदनादिसुलभेतरं हरं स्मरतो दळाम्बु किरतोऽपि निर्वसोः । नयसे वशं कलयसेऽद्भुतं दये\- .अहमसावपीह किमसानि ते पदम् ॥ 90॥ स्मरणं प्रणामकरणं तथाभिधा\- गदनञ्च जातुचिदनङ्गवैरिणः । परमं भवार्तिहरमम्ब देहिनां त्वदये गतिस्तव दये गरीयसी ॥ 91॥ भवतापभीतमवताऽखिलं जनं पुरमर्दनेन परमर्ज्यते यशः । घनमम्ब यद्भुवनमङ्गळं दये तदये श्रमच्छिदुदये त्वदाश्रयात् ॥ 92॥ भुवने तवाम्ब नवने पटुर्दये परमत्र को नु झरमज्जितः स ते । श्रितमन्तुशैलशतमन्तकान्तको\- .अखिलवेदिता न किल वेदितुं क्षमः ॥ 93॥ मनसेह सर्वमनसेव यद्वहे हरमेकमेव न रमे हि विस्मरन् । तदिमं त्वमेव हृदि मन्तुमाशु मे करुणे यतस्व तरुणेन्दुशेखरम् ॥ 94॥ किमतो ममाम्ब विमतो भवार्णवः तुदतीह मां न नुदतीदृशं शुचम् । गिरिजापतेरुपरि जातु मे दये हृदयं कुरुष्व सदयञ्च तञ्च माम् ॥ 95॥ चरणं नतार्तिहरणं विभोर्दये नृतमो भजेत कतमो विना त्वया । तदमुं तवाम्ब पदमुन्नतं नय प्रभवे मदर्थिविभवेऽर्थिनी भव ॥ 96॥ कमलासनश्च कमलापतिश्च ते कलयाऽऽप्नुतां हि तुलया विहीनताम् । स्वकरावलम्बसुकरामृतश्रियं कुरु मे कुलेशितुरुमेशितुर्दये ॥ 97॥ अपराधजालमपरा नुदेत का भवतीं विनोद्धृतवती जगद्दये । जननीं प्रमोदजननीमृते शिशोः शमलं प्रमार्जितुमलं परा तु का ॥ 98॥ उमापतिरमापती मम शिवौ जहीतां मनो न जातु करुणे यथा कुरु तथैव बुद्धिं दृढाम् । तथैव रसनाममूं शिव शिवेति वागुद्धरां न चैतदुभयं विना किमपि मेऽभिलाषास्पदम् ॥ 99॥ प्रसीद करुणेऽधुना मनसि मे शिवं स्थापया\- नपायिनमुमासखं कुरु च मय्यनुग्राहकम् । तथाऽनिशमिहासनं शिवपदस्य जिह्वाञ्चले ददस्व मम काङ्क्षितद्वयमिदं त्वदेकायनम् ॥ 100॥ कालेऽन्तिमे शिवदये मम ते प्रसादाद् एतावदेव हृदये दृढमाविरस्तु । यद्\-द्वयक्षरं शिव शिवेति तवास्पदीय मोक्षप्रदं भुवनमङ्गळनामधेयम् ॥ 101॥ एवं दयास्तवमिमं पठतां हि भक्तयाऽऽ\- रोग्यायुरच्छशिवभक्तिधनर्द्धिविद्याः । अग्र्यान् सुतानपि यशश्च विमुक्तिमन्ते श्रीपार्वतीशकरुणा दिशति प्रहृष्टा ॥ 102॥ इति श्रीश्रीधरवेङ्कटशार्यविरचितं दयाशतकं सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}