% Text title : devIgItishatakam % File name : devIgItishatakam.itx % Category : shataka, devii, devI % Location : doc\_devii % Author : Sundaracharya % Proofread by : PSA Easwaran % Description-comments : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425 % Latest update : March 23, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. devIgItishatakam ..}## \itxtitle{.. devIgItishatakam ..}##\endtitles ## श्रीगणेशाय नमः ॥ किं देवैः किं जीवैः किं भावैस्तेऽपि येन जीवन्ति । तव चरणं शरणं मे दरहणं देवि कान्तिमत्यम्ब ॥ 1॥ अरुणाम्बुदनिभकान्ते करुणारसपूरपूर्णनेत्रान्ते । शरणं भव शशिबिम्बद्युतिमुखि जगदम्ब कान्तिमत्यम्ब ॥ 2॥ कलिहरणं भवतरणं शुभभरणं ज्ञानसम्पदां करणम् । नतशरणं तव चरणं करोतु मे देवि कान्तिमत्यम्ब ॥ 3॥ अमितां समतां मम तां तनु तां तनुतां गतां पदाब्जं ते । कृपया विदितो विहितो यया तवाहं हि कान्तिमत्यम्ब ॥ 4॥ मम चरितं विदितं चेदुदयेन्न दया कदापि ते सत्यम् । तदपि वदाम्ययि कुरु तां निर्हेतुकमाशु कान्तिमत्यम्ब ॥ 5॥ न बुधत्वं न विधुत्वं न विधित्वं नौमि किं तु भृङ्गत्वम् । असकृत्प्रणम्य याचे त्वच्चरणाब्जस्य कान्तिमत्यम्ब ॥ 6॥ अभजमहं किं सारे कंसारे वीपदेऽपि संसारे । रुचिमत्तां शुचिमत्तामहह त्वं पाहि कान्तिमत्यम्ब ॥ 7॥ मामसकृदप्रसादाद्दुष्कृतकारीति माऽवमन्यस्व । स्मर किं न मया सुकृतं वर्धितमिदमद्य कान्तिमत्यम्ब ॥ 8॥ करुणाविषयं यदि मां न तनोषि यथा तथापि वर्तेऽहम् । भवति कृपालुत्वं ते सीदामि मृषेति कान्तिमत्यम्ब ॥ 9॥ अतुलितभवानुरागिणि दुर्वर्णाचलविहारिणि मयि त्वम् । समतेर्ष्यया प्रसादं न विधत्से किं नु कान्तिमत्यम्ब ॥ 10॥ द्यां गां वाभ्यपतं यदि जीवातुस्त्वामृतेऽन्ततः को मे । हित्वा पयोदपङ्क्तिं स्तोकस्य गतिः क्व कान्तिमत्यम्ब ॥ 11॥ कं वा कटाक्षलक्ष्यं न करोष्येवं मयि त्वमासीः किम् । किं त्वामुपालभेऽहं विधिर्गरीयान् हि कान्तिमत्यम्ब ॥ 12॥ तनुजे जननी जनयत्यहितेऽपि प्रेम हीति तन्मिथ्या । यदुपेक्षसे त्रिलोकीं मातर्मां देवि कान्तिमत्यम्ब ॥ 13॥ निन्दामि साधुवर्गं स्तौमि पुनः क्षीणषड्गसंसर्गम् । वन्दे किं ते चरणे किं स्यात्प्रीतिस्तु कान्तिमत्यम्ब ॥ 14॥ गीर्वाणवृन्दजिह्वारसायनस्वीयमाननीयगुणे । निगमान्तपञ्जरान्तरमरालिके पाहि कान्तिमत्यम्ब ॥ 15॥ त्रिनयनकान्ते शान्ते तान्ते स्वान्ते ममास्तु वद दान्ते । कृपया मुनिजनचिन्तितचरणे निवसाद्य कान्तिमत्यम्ब ॥ 16॥ धुतकदने कृतमदने भृशमदने योगिशर्वभक्तानाम् । मणिसदने शुभरदने शशिवदने पाहि कान्तिमत्यम्ब ॥ 17॥ गिरितनुजे हतदनुजे वरमनुजेद्धाभिधे च हर्यनुजे । गुहतनुजेऽवितमनुजे कुरु करुणां देवि कान्तिमत्यम्ब ॥ 18॥ गजगमने रिपुदमने हरकमने कॢप्तपापकृच्छमने । कलिजनने मयि दयया प्रसीद हे देवि कान्तिमत्यम्ब ॥ 19॥ यन्मानसे पदाब्जं तव संविद्भास्वदाभयाऽऽभाति । तत्पाददासदासकदासत्वं नौमि कान्तिमत्यम्ब ॥ 20॥ दुष्करदुष्कृतराशेर्न बिभेमि शिवे यदि प्रसादस्ते । दलने दृषदां टङ्कः कल्पेत न किं नु कान्तिमत्यम्ब ॥ 21॥ कोमलदेहं किमपि श्यामलशोभं शरन्मृगाङ्कमुखम् । रूपं तव हृदये मम दीपश्रियमेतु कान्तिमत्यम्ब ॥ 22॥ किञ्चनवञ्चनदक्षं पञ्चशरारेः प्रपञ्चजीवातुम् । चञ्चलमञ्चलमक्ष्णोरयि मयि कुरु देवि कान्तिमत्यम्ब ॥ 23॥ अञ्चति यं त्वदपाङ्गः किञ्चित्तस्यैव कुम्भदासत्वे । अहमहमिकया विबुधाः कलहं कलयन्ति कान्तिमत्यम्ब ॥ 24॥ किमिदं वदाद्भुतं ते कस्मिंश्चिल्लक्षिते कटाक्षेण । बृंहादीनां हृदयं दीनत्वं याति कान्तिमत्यम्ब ॥ 25॥ प्रायो रायोपचिते मायोपायोल्बणासुरक्षपणे । गेयो जायोरुबले श्रेयो भूयोऽस्तु कान्तिमत्यम्ब ॥ 26॥ करणं शरणं तव लसदलकं कुलकं गिरीशभाग्यानाम् । सरलं विरलं जयति सकरुणं तरुणां हि कान्तिमत्यम्ब ॥ 27॥ शङ्करि नमांसि वाणी किङ्करि दैतेयराड्भयङ्करि ते । करवै मुरवैर्यनुजे पुरवैर्यभिकेऽद्य कान्तिमत्यम्ब ॥ 28॥ तव सेवां भुवि के वा नाकाङ्क्षन्ते क्षमाभृतस्तनये । त्वमिव भवेयुर्यदि ते भजन्ति ये यां हि कान्तिमत्यम्ब ॥ 29॥ भवदवशिखाभिवीतं शीतलयेर्मां कटाक्षविक्षेपैः । कादम्बिनीव सलिलैः शिखण्डिनं देवि कान्तिमत्यम्ब ॥ 30॥ त्वद्गुणपयःकणं मे निपीय मुक्तेरलङ्क्रियां गिरतु । चेतःशुक्तिर्मुक्तां भक्तिमिषां देवि कान्तिमत्यम्ब ॥ 31॥ गुणगणमहामणीनामागमपाथोधिजन्मभाजां ते । गुणतां कदा नु भजतां मम धिषणा देवि कान्तिमत्यम्ब ॥ 32॥ पाटीरचर्चितस्तनि कोटीरकृतक्षपाधिराट्कलिके । वीटीरसेन कविताधाटीं कुरु मेऽद्य कान्तिमत्यम्ब ॥ 33॥ तव करुणां किं ब्रूमस्त्वामप्येषानवेक्ष्य तूष्णीकाम् । ऊरीकरोति पापिनमपि विनतं देवि कान्तिमत्यम्ब ॥ 34॥ ईशोऽपि विना भवतीं न चलितुमपि किं पुनर्वयं शक्ताः । किमुपेक्षसे प्रसीद क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ 35॥ मन्मानसाम्रशाखी पल्लवितः पुष्पितोऽनुरागेण । हर्षेण च प्रसादाल्लघु तव फलिनोऽस्तु कान्तिमत्यम्ब ॥ 36॥ ध्यानाम्बरवसतेर्मम मानसमेघस्य दैन्यवर्षस्य । पदयुगली तव शम्पा लक्ष्मीं विदधातु कान्तिमत्यम्ब ॥ 37॥ कलितपनभानुतप्तं चित्तचकोरं ममातिशीताभिः । जीवय कटाक्षदम्भज्योत्स्नाभिर्देवि कान्तिमत्यम्ब ॥ 38॥ ज्योत्स्नासध्रीचीभिर्दुग्धश्रीभिः कटाक्षवीचीभिः । शीतलयानीचीभिः कृपया मां देवि कान्तिमत्यम्ब ॥ 39॥ रुष्टा त्वमागसा यदि तर्जय दृष्ट्यापि नेक्षसे यदि माम् । बाल इव लोलचक्षुः कं शरणं यामि कान्तिमत्यम्ब ॥ 40॥ विभवः के किं कर्तुं प्रभवः करुणा न चेत्तवान्तेऽपि । नोच्छ्वसितुं कृतमेभिस्त्वामीश्वरि नौमि कान्तिमत्यम्व ॥ 41॥ जित्वा मदमुखरिपुगणमित्वा त्वद्भक्तभावसाम्राज्यम् । गत्वा सुखं जनोऽयं वर्तेत कदा नु कान्तिमत्यम्ब ॥ 42॥ अखिलदिविषदालम्बे पदयुग्मं देवि ते सदाऽऽलम्बे । जगतां गोमत्यम्ब क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ 43॥ अत्रैव कल्पवल्लीचिन्तामणिरस्ति कामधेनुरपि । वेद्मि न किं यदि बुधता पुंसा लभ्येत कान्तिमत्यम्ब ॥ 44॥ नाहं भजामि दैवं मनसाप्यन्यत्त्वमेव दैवं मे । न मृषा भणामि शोधय मानसमाविश्य कान्तिमत्यम्ब ॥ 45॥ खेदयसि मां मृगं किं मृगतृष्णेव प्रसीद नौमि शिवे । मोदय कृपया नो चेत्क्व नु यायां देवि कान्तिमत्यम्ब ॥ 46॥ कार्यं स्वेन स्वहितं को नाम वदेदयं जनो वेत्ति । त्वं वा वदसि किमस्माद्गतिस्त्वमेवास्य कान्तिमत्यम्ब ॥ 47॥ धन्योऽस्ति को मदन्यो दिवि वा भुवि वा करोषि चेत्करुणाम् । इदमपि विश्वं विश्वं मम हस्ते किं च कान्तिमत्यम्ब ॥ 48॥ तरुणेन्दुचूडजाये त्वां मनुजा ये भजन्ति तेषां ते । भूतिः पदाब्जधूलिर्धूलिर्भूतिस्तु कान्तिमत्यम्ब ॥ 49॥ त्वामत्र सेवते यस्त्वत्सारूप्यं समेत्य सोऽमुत्र । हरकेल्यां त्वदसूयापात्रति चित्राङ्गि कान्तिमत्यम्ब ॥ 50॥ चित्रीयते मनस्त्वां दृष्ट्वा भाग्यावतारमूर्तिं मे । किञ्च सुधाब्धेर्लहरीविहारितामेति कान्तिमत्यम्ब ॥ 51॥ किरतु भवती कटाक्षाञ्जलजसदृक्षान् रसेन तादृक्षान् । कृतसुररक्षान्मोहनदक्षान्भीमस्य कान्तिमत्यम्ब ॥ 52॥ मानसवार्धिनिलीनौ रागद्वेषौ प्रवोधवेदमुषौ । मधुकैटभौ तवेक्षणमीनो मे हरतु कान्तिमत्यम्ब ॥ 53॥ मञ्जुलभाषिणि वञ्जुलकुड्मलललितालके लसत्तिलके । पालय कुवलयनयने बालं मां देवि कान्तिमत्यम्व ॥ 54॥ पुरमथनविलोलाभिः पटुलीलाभिः कटाक्षमालाभिः । शुभशीलाभिः कुवलयनीलाभिः पश्य कान्तिमत्यम्ब ॥ 55॥ करुणारसार्द्रनयने शरणागतपालनैककृतदीक्षे । प्रगुणाभरणे पालय दीनं मां देवि कान्तिमत्यम्ब ॥ 56॥ नरजन्मैव वरं त्वद्भजनं येन क्रियेत चेदस्मात् । किमवरमेवं नो चेदतस्तदेवास्तु कान्तिमत्यम्ब ॥ 57॥ यद्दुर्लभं सुरैरपि तन्नरजन्मादिशो नमाम्येतत् । सार्थय दानाद्भक्तेर्व्यर्थय मान्येन कान्तिमत्यम्ब ॥ 58॥ जीवति पञ्चभिरेभिर्न विनाऽस्त्येभिर्जनस्तनुं भजते । तदपि तदासीनां त्वां दरमपि नो वेत्ति कान्तिमत्यम्ब ॥ 59॥ यत्प्रेमद्विपवदने षड्वदने वा कुरुष्व तन्मयि ते । जात्वपि मा भूद्भेदः स्तोकेष्वस्मासु कान्तिमत्यम्ब ॥ 60॥ शम्बररुहरुचिवदने शम्बररिपुजीविके हिमाद्रिसुते । अम्बरमध्ये बम्बरडम्बरचिकुरेऽव कान्तिमत्यम्ब ॥ 61॥ मन्मानसपाठीनं कलिपुलिने क्रोधभानुसन्तप्ते । सिञ्च परितो भ्रमन्तं कृपोर्मिभिर्देवि कान्तिमत्यम्ब ॥ 62॥ यमिनः क्व वेद मुकुटान्यपि भवतीं भावयन्ति वा नो वा । यद्येवं मम हृदयं वेत्तु कथं ब्रूहि कान्तिमत्यम्ब ॥ 63॥ क्लिश्यत्ययं जनो बत जननाद्यैरित्यहं श्रितो भवतीम् । तत्राप्येवं यदि वद तव किं महिमाऽत्र कान्तिमत्यम्ब ॥ 64॥ वृजिनानि सन्तु किमतस्तेषां धूत्यै न किं भवेद्वद ते । स्मरणं दृषदुत्क्षेपणमिव काकगणस्य कान्तिमत्यम्ब ॥ 65॥ प्रसरति तव प्रसादे किमलभ्यं व्यत्यये तु किं लभ्यम् । लभ्यमलभ्यं किं नस्तेन विना देवि कान्तिमत्यम्ब ॥ 66॥ किं चिन्तयामि संविच्छरदुदयं त्वत्पदच्छलं कतकम् । घृष्टं यदि प्रसीदेद्धृदयजलं मेऽद्य कान्तिमत्यम्ब ॥ 67॥ विभजतु तव पदयुगली हंसीयोगीन्द्रमानसैकचरी । संविदसंवित्पयसी मिलिते हृदि मेऽद्य कान्तिमत्यम्ब ॥ 68॥ कियदायुस्तत्रार्धं स्वप्ने न हृतं कियच्च बाल्याद्यैः । कियदस्ति केन भजनं तृप्तिस्तव केन कान्तिमत्यम्ब ॥ 69॥ वेद्मि न धर्ममधर्मं कायक्लेशोऽस्त्यदो विचारफलम् । जानाम्येकं भजनं तव शुभदं हीति कान्तिमत्यम्ब ॥ 70॥ स्निह्यति भोगे द्रुह्यति योगायेदं वृथाऽद्य मुह्यति मे । हृदयं किमु स्वतो वा परतो वा वेत्ति कान्तिमत्यम्ब ॥ 71॥ न बिभीमो भवजलधेर्दरमपि दनुजारिसोदरि शिवे ते । आस्ते कटाक्षवीक्षातरणिर्ननु देवि कान्तिमत्यम्ब ॥ 72॥ चिन्तामणौ करस्थेऽप्यटनं वीथीषु किं ब्रुवे मातः । वद किं मे त्वयि सत्यामन्याश्रयणे न कान्तिमत्यम्ब ॥ 73॥ नरवर्णनेन रसना परवनितावीक्षणेन नेत्रमपि । क्रौर्येण मनोऽपि हतं भाव्यं तु न वेद्मि कान्तिमत्यम्ब ॥ 74॥ त्रासितसुरपतितप्तं तप्तं किं धर्ममेव वा कॢप्तम् । किमपि न सञ्चितममितं वृजिनमये किं तु कान्तिमत्यम्ब ॥ 75॥ पापीत्युपेक्षसे चेत्पातुं काऽन्या भवेद्विना भवतीम् । किमिदं न वेद्मि सोऽयं बकमन्त्रः कस्य कान्तिमत्यम्ब ॥ 76॥ वञ्चयितुं वृजिनाद्यैर्मुग्धान्भवतीं विनेतरान्नेक्षे । किमतः परं करिष्यसि विदितमिदं मेऽद्य कान्तिमत्यम्ब ॥ 77॥ वञ्चयसि मां रुदन्तं बालमिव फलेन मां धनाढ्येन । मास्तु कदापि ममेदं कैवल्यं देहि कान्तिमत्यम्ब ॥ 78॥ त्रय्या किं मेऽद्य गुणे तव विदिते यो यतस्तु सम्भवति । आस्तां मौक्तिकलाभे सति शुक्त्या किं नु कान्तिमत्यम्ब ॥ 79॥ अद्भुतमिदं सकृद्येन ज्ञाता वा श्रियो दिशस्येभ्यः । ये खलु भक्तास्तेभ्यः कैवल्यं दिशसि कान्तिमत्यम्ब ॥ 80॥ सुरनैचिकीव विबुधान्कादम्बिनिकेव नीलकण्ठमपि । प्रीणयसि मानसं मे शोभय हंसीव कान्तिमत्यम्ब ॥ 81॥ कर्तुं मनःप्रसादं तव मयि चेत्किं करिष्यति वृजिनम् । जलजविकासे भानोः परिपन्थितमो नु कान्तिमत्यम्ब ॥ 82॥ तव तु करुणा स्रवन्त्यां प्रवहन्त्यां स्तोकता गतेति मया । लुठति स्फुटति मनो मे नेदं जानासि कान्तिमत्यम्ब ॥ 83॥ शोधयितुमुदासीना यदि मां पात्रं किमस्य पश्याहम् । मादृशि का वा वार्ता दासजने कान्तिमत्यम्ब ॥ 84॥ अभजमनन्यगतिस्त्वां किं कुर्यास्त्वं न वेद्म्यतःप्रभृति । अवने वाऽनवने वा न विचारो मेऽस्ति कान्तिमत्यम्ब ॥ 85॥ किं वर्तते ममास्मान्निखिलजगन्मस्तलालितं भाग्यम् । यमिहृदयपद्महंसीं यत्त्वां सेवेऽद्य कान्तिमत्यम्ब ॥ 86॥ कर्तुं जगन्ति विधिवद्भर्तुं हरिवद्गिरीशवद्धर्तुम् । लीलावती त्वमेव प्रतीयसे देवि कान्तिमत्यम्ब ॥ 87॥ केचिद्विदन्ति भवतीं केचिन्न विदन्ति देवि सर्वमिदम् । त्वत्कृत्यं वद सत्यं किं लब्धं तेन कान्तिमत्यम्ब ॥ 88॥ शास्त्राणि कुक्षिपूर्त्यै स्फूर्त्यै निगमाश्च कर्मणा किं तैः । किं तव तत्त्वं ज्ञेयं यैस्त्वत्कृपयैव कान्तिमत्यम्ब ॥ 89॥ किं प्रार्थये पुनः पुनरवने भवतीं विना विचारः स्यात् । कस्याः क इति विदन्नपि दूये मोहेन कान्तिमत्यम्ब ॥ 90॥ विदुषस्त्वां शरणं मे शास्त्रश्रमलेशवार्तयापि कृतम् । करजुषि नवनीते किं दुग्धविचारेण कान्तिमत्यम्ब ॥ 91॥ प्रणवोपनिषन्निगमागमयोगिमनःस्विवातितुङ्गेषु । भाहि प्रभेव तरणेर्मम हृदि निम्नेऽपि कान्तिमत्यम्ब ॥ 92॥ स्फुटितारुणमणिशोभं त्रुटिताभिनवप्रवालमृदुलत्वम् । श्रुतिशिखरशेखरं ते चरणाब्जं स्तौमि कान्तिमत्यम्ब ॥ 93॥ तव चरणाम्बुजभजनादमृतरसस्यन्दिनः कदाप्यन्यत् । स्वप्नेऽपि किञ्चिदपि मे मा स्म भवेद्देवि कान्तिमत्यम्ब ॥ 94॥ विस्मापनं पुरारेरस्मादृग्जीविकां परात्परमम् । सुषमामयं स्वरूपं सदा निषेवेय कान्तिमत्यम्ब ॥ 95॥ मङ्गलमस्त्विति पिष्टं पिनष्टि गीः सर्वमङ्गलायास्ते । वशितजयायाश्च तथा जयेति वादोऽपि कान्तिमत्यम्ब ॥ 96॥ आशासितुर्विभूत्यै भवति भवत्यै हि मङ्गलाशास्तिः । स्वामिसमृद्ध्याशंसा भृत्योन्नत्यै हि कान्तिमत्यम्ब ॥ 97॥ निगमैरपरिच्छेद्यं क्व वैभवं तेऽल्पधीः क्व चाहमिति । तूष्णीकं मां भक्तिस्तव मुखरयति स्म कान्तिमत्यम्ब ॥ 98॥ अनुकम्पापरवशितं कम्पातटसीम्नि कल्पितावसथम् । उपनिषदां तात्पर्यं तव रूपं स्तौमि कान्तिमत्यम्ब ॥ 99॥ जय धरणीधरतनये जय वेणुवनाधिराट्प्रिये देवि । जय जम्भभेदिविनुते जय जगतामम्ब कन्तिमत्यम्ब ॥ 100॥ गुणमञ्जरिपिञ्जरितं सुन्दररचितं विभूषणं सुदृशाम् । गीतिशतकं भवत्याः क्षयतु कटाक्षेण कान्तिमत्यम्ब ॥ 101॥ वप्ता यस्य मनीषिहारतरलः श्रीवेङ्कटेशो महान्\- माता यस्य पुनः सरोजनिलया साध्वीशिरोभूषणम् । श्रीवत्साभिजनामृताम्बुधिविधुः सोऽयं कविः सुन्दरो देव्या गीतिशतं व्यधत्त महितं श्रीकान्तिमत्या मुदे ॥ 102॥ इति श्रीसुन्दराचार्यप्रणीतं देवीगीतिशतकं सम्पूर्णम् ॥ ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}