देवीस्तवनम् मनुकृतम्

देवीस्तवनम् मनुकृतम्

मनुरुवाच - जय देवि विशालाक्षि जय सर्वान्तरस्थिते ॥ १॥ मान्ये पूज्ये जगद्धात्रि सर्वमङ्गलमङ्गले । त्वत्कटाक्षावलोकेन पद्मभूः सृजते जगत् ॥ २॥ वैकुण्ठः पालयत्येव हरः संहरते क्षणात् । शचीपतिस्त्रिलोक्याश्च शासको भवदाज्ञया ॥ ३॥ प्राणिनः शिक्षयत्येव दण्डेन च परेतराट् । यादसामधिपः पाशी पालनं मादृशामपि ॥ ४॥ कुरुते स कुबेरोऽपि निधीनां पतिरव्ययः । हुतभुङ्नैरृतो वायुरीशानः शेष एव च ॥ ५॥ त्वदंशसम्भवा एव त्वच्छक्तिपरिबृंहिताः । अथापि यदि मे देवि वरो देयोऽस्ति साम्प्रतम् ॥ ६॥ तदा प्रह्वाः सर्गकार्ये विघ्ना नश्यन्तु मे शिवे । वाग्भवस्यापि मन्त्रस्य ये केचिदुपसेविनः ॥ ७॥ तेषां सिद्धिः सत्वरापि कार्याणां जायतामपि । ये संवादमिमं देवि पठन्ति श्रावयन्ति च ॥ ८॥ तेषां लोके भुक्तिमुक्ती सुलभे भवतां शिवे । जातिस्मरत्वं भवतु वक्तृत्वं सौष्ठवं तथा ॥ ९॥ ज्ञानसिद्धिः कर्ममार्गसंसिद्धिरपि चास्तु हि । पुत्रपौत्रसमृद्धिश्च जायेदित्येव मे वचः ॥ १०॥ इति श्रीमद्देवीभागवतमहापुराणे दशम स्कन्धान्तरगतम् प्रथमोऽध्याये मनुकृतं देवीस्तवनं सम्पूर्णम् । Verses 15 through 24 Encoded and proofread by Vishwas Bhide, PSA Easwaran
% Text title            : devIstavanammanu
% File name             : devIstavanammanu.itx
% itxtitle              : devIstavanam (manukRitaM devIbhAgavatamahApurANAntargatam)
% engtitle              : devIstavanam manu
% Category              : devii, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Source                : Devi Bhagavat Mahapurana 10.1
% Indexextra            : (Marathi)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net
% Latest update         : June 14, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org