रात्रिसूक्तात्मकं देवीस्तोत्रम्

रात्रिसूक्तात्मकं देवीस्तोत्रम्

श्रीगणेशाय नमः ॥ रात्रिदेवीं प्रपद्येऽहं शरणागतवत्सलाम् । करालवदनां कृष्णां दुष्टग्रहविनाशिनीम् ॥ १॥ नमामि खड्गहस्तां तां खेटहस्तां भयानकाम् । वरदाभयहस्तां च भक्तलोकभयापहाम् ॥ २॥ शूलहस्तां शङ्खचक्रगदाचापेषुधारिणीम् । चतुर्भुजामष्टभुजां द्विभुजामरिमर्दिनीम् ॥ ३॥ अष्टादशभुजां लक्ष्मीं दशहस्तां सरस्वतीम् । सर्वसम्पत्प्रदात्रीं च सर्वविद्याप्रदायिनीम् ॥ ४॥ सहस्रबाहुचरणां सहस्रमुखलोचनाम् । सहस्रमुकुटोपेतां सहस्रचरणाम्बुजाम् ॥ ५॥ पद्मयोनिमुखाब्जस्थां विष्णुवक्षःस्थलस्थिताम् । शिवाङ्कनिलयां गौरीं वन्दे मूर्तित्रयात्मिकाम् ॥ ६॥ आर्भट्या वैष्णवी चोग्रा कुलानि विबुधद्विषाम् । या निर्दहति रक्ताक्षी तां वन्दे सिंहवाहनाम् ॥ ७॥ मधुकैटभसंहारं महिषासुरमर्दनम् । याऽकरोन्नौमि दुर्गां तां वधं शुम्भनिशुम्भयोः ॥ ८॥ इन्द्रादिसर्वदेवानां सूर्यादिज्योतिषामपि । सर्वशक्तिस्वरूपा या रात्रीं तां प्रणमाम्यहम् ॥ ९॥ रात्रिसूक्तं जपेद्रात्रौ त्रिवारं च दिने दिने । भूतप्रेतपिशाचादिचोरसर्पादिनाशनम् ॥ १०॥ इति श्रीरात्रिसूक्तात्मकदेवीस्तोत्रं सम्पूर्णम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : devIstotramrAtrisUktAtmakaM
% File name             : devIstotramrAtrisUktAtmakaM.itx
% itxtitle              : devIstotram 2 (rAtrisUktAtmakam rAtridevIM)
% engtitle              : devIstotramrAtrisUktAtmakaM
% Category              : devii, devI, sUkta
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425
% Latest update         : March 22, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org