देवसेनाऽष्टोत्तरशतनामावलिः २

देवसेनाऽष्टोत्तरशतनामावलिः २

॥ देवसेनाऽष्टोत्तरशतनामावलिः २ ॥

पीतामुत्पल धारिणीं शशिनिभां दिव्याम्बरालङ्कृतां वामे लम्बकरां महेन्द्रतनयां मन्दारमालान्विताम् । देवैरर्चितपाद पद्मयुगलां स्कन्दस्य वामे स्थितां दिव्यां दिव्यविभूषणां त्रिनयनां देवीं त्रिभङ्गीं भजे ॥ देवसेनायै नमः । पीताम्बरायै नमः । उत्पलधारिण्यै नमः । ज्वालिन्यै नमः । ज्वलनरूपायै नमः । ज्वालानेत्रायै नमः । ज्वलत्केशायै नमः । महावीर्यायै नमः । महाबलायै नमः । महाभोगायै नमः ॥ १० महेश्वर्यै नमः । महापूज्यायै नमः । महोन्नतायै नमः । माहेन्द्रयै नमः । इन्द्राण्यै नमः । इन्द्रपूजितायै नमः । ब्रह्माण्यै नमः । ब्रह्मजनन्यै नमः । ब्रह्मरूपायै नमः । ब्रह्मानन्दायै नमः ॥ २० ब्रह्मपूजितायै नमः । ब्रह्मसृष्टायै नमः । वैष्णव्यै नमः । विष्णुरूपायै नमः । विष्णुपूज्यायै नमः । दिव्यसुन्दर्यै नमः । दिव्यानन्दायै नमः । दिव्यपङ्कजधारिण्यै नमः । दिव्याभरणभूषितायै नमः । दिव्यचन्दनलेपितायै नमः । ३० मुक्ताहारवक्षःस्थलायै नमः । वामे लम्बकरायै नमः । महेन्द्रतनयायै नमः । मातङ्गकन्यायै नमः । मातङ्गलब्धायै नमः । अचिन्त्यशक्त्यै नमः । अचलायै नमः । अक्षरायै नमः । अष्टैश्वर्यसम्पन्नायै नमः । अष्टमङ्गलायै नमः ॥ ४० चन्द्रवर्णायै नमः । कलाधरायै नमः । अम्बुजवदनायै नमः । अम्बुजाक्ष्यै नमः । असुरमर्दनायै नमः । इष्टसिद्धिप्रदायै नमः । शिष्टपूजितायै नमः । पद्मवासिन्यै नमः । परात्परायै नमः । शिष्टपूजितायै नमः । ५० पद्मवासिन्यै नमः । परात्परायै नमः । परमेश्वर्यै नमः । परस्यै निष्ठायै नमः । परमानन्दायै नमः । परमकल्याण्यै नमः । पापविनाशिन्यै नमः । लोकाध्यक्षायै नमः । लज्जाढ्यायै नमः । लयङ्कर्ये नमः ॥ ६० लयवर्जितायै नमः । ललनारूपायै नमः । सुराध्यक्षायै नमः ॥ ६० धर्माध्यक्षायै नमः । दुःस्वप्नानाशिन्ये नमः । दुष्टनिग्रहायै नमः । शिष्टपरिपालनायै नमः । ऐश्वर्यदायै नमः । ऐरावतवाहनायै नमः । स्कन्दभार्यायै नमः । सत्प्रभावायै नमः । तुङ्गभद्रायै नमः । वेदवासिन्यै नमः । वेदगर्भायै नमः । वेदानन्दायै नमः । वेदस्वरूपायै नमः । वेगवत्यै नमः । प्रज्ञायै नमः । प्रभावत्यै नमः । प्रतिष्ठायै नमः । प्रकटायै नमः । प्राणेश्वर्यै नमः । स्वधाकारायै नमः ॥ ८० हैमभूषणायै नमः । हेमकुण्डलायै नमः । हिमवद् गङ्गायै नमः । हेमयज्ञोवपीतिन्यै नमः । हेमाम्बरधरायै नमः । पराशक्त्यै नमः । जागरिण्यै नमः । सदापूज्यायै नमः । सत्यवादिन्यै नमः । सत्यसन्धायै नमः । सत्यलोकायै नमः । अम्बिकायै नमः । विद्याम्बिकायै नमः । गजसुन्दर्यै नमः । त्रिपुरसुन्दर्यै नमः । मनोन्मन्यै नमः । सुधानगर्यै नमः । सुरेश्वर्यै नमः । शूरसंहारिण्यै नमः । विश्वतोमुख्यै नमः ॥ १०० दयारूपिण्यै नमः । देवलोकजनन्यै नमः । गन्धर्वसेवितायै नमः । सिद्धिज्ञानप्रदायिन्यै नमः । शिवशक्तिस्वरूपायै नमः । शरणागतरक्षणायै नमः । देवसेनायै नमः । परदेवतायै नमः ॥ १०८ Proofread by Sunder Hattangadi
% Text title            : shrIdevasenA aShTottarashatanAmAvaliH 2
% File name             : devasenAShTottarashatanAmAvalI.itx
% itxtitle              : devasenA.aShTottarashatanAmAvaliH 2
% engtitle              : devasenA aShTottarashatanAmAvalI 2
% Category              : aShTottarashatanAmAvalI, subrahmanya, nAmAvalI, devii, devI
% Location              : doc_devii
% Sublocation           : subrahmanya
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Proofread by          : Sunder Hattangadi
% Latest update         : August 27, 2006
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org