देवीपञ्चरत्न (देवी प्रातःस्मरणम्)

देवीपञ्चरत्न (देवी प्रातःस्मरणम्)

॥ श्रीः ॥ ॥ देवी पञ्चरत्नम् ॥ प्रातः स्मरामि ललिता वदनारविन्दं बिम्बाधरं पृथुल-मौक्तिक शोभिनासम् । आकर्ण-दीर्घ-नयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वल-फाल-देशम् ॥ १॥ प्रातर्भजामि ललिता-भुज-कल्पवल्लीं रत्नांगुळीय-लसदंगुळि-पल्लवाढ्याम् । माणिक्य-हेम-वलयांगद-शोभमानां पुंड्रेक्षु-चाप-कुसुमेषु-सृणीं दधानाम् ॥ २॥ प्रातर्नमामि ललिता-चरणारविन्दं भक्तेष्ट-दान-निरतं भवसिन्धु-पोतम् । पद्मासनादि-सुरनायक-पूजनीयं पद्मांकुश-ध्वज-सुदर्शन-लाञ्चनाढ्यम् ॥ ३॥ प्रातस्तुवे परशिवां ललितां भवानीं त्रय्यन्त-वेद्य-विभवां करुणानवद्याम् । विश्वस्य सृष्टि-विलय-स्थिति-हेतु-भूतां विश्वेश्वरीं निगमवाङ्मनसातिदूराम् ॥ ४॥ प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति । श्री शांभवीति जगताम् जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५॥ यः श्लोकपञ्चकमिदं ललिताम्बिकायाः सौभाग्यदं सुललितं पठति प्रभाते । तस्मै ददाति ललिता झडिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥ ६॥ ॥ इति श्रीमच्छङ्करभगवतः कृतौ देवीपञ्चरत्नं संपूर्णम् ॥ श्रीललितापञ्चरत्नम् Encoded and proofread by Varadarajan T.S tsv at cs.umanitoba.ca
% Text title            : devIpaJNcharatna (devI prAtaHsmaraNa)
% File name             : devi5praat.itx
% itxtitle              : devIpancharatnam lalitApancharatnam (devI prAtaHsmaraNAntargatam)
% engtitle              : devIpancharatna lalitApancharatnam (devI prAtaHsmaraNa)
% Category              : pancharatna, devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Varadarajan T.S tsv at cs.umanitoba.ca
% Proofread by          : Varadarajan T.S tsv at cs.umanitoba.ca
% Indexextra            : (alternative)
% Latest update         : August 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org