श्रीधूमावत्यष्टोत्तरशतनामावलिः

श्रीधूमावत्यष्टोत्तरशतनामावलिः

श्रीधूमावत्यै नमः । श्रीधूम्रवर्णायै नमः । श्रीधूम्रपानपरायणायै नमः । श्रीधूम्राक्षमथिन्यै नमः । श्रीधन्यायै नमः । श्रीधन्यस्थाननिवासिन्यै नमः । श्रीअघोराचारसन्तुष्टायै नमः । श्रीअघोराचारमण्डितायै नमः । श्रीअघोरमन्त्रसम्प्रीतायै नमः । श्रीअघोरमन्त्रसम्पूजितायै नमः । १० श्रीअट्टाट्टहासनिरतायै नमः । श्रीमलिनाम्बरधारिण्यै नमः । श्रीवृद्धायै नमः । श्रीविरूपायै नमः । श्रीविधवायै नमः । श्रीविद्यायै नमः । श्रीविरलाद्विजायै नमः । श्रीप्रवृद्धघोणायै नमः । श्रीकुमुख्यै नमः । श्रीकुटिलायै नमः । २० श्रीकुटिलेक्षणायै नमः । श्रीकराल्यै नमः । श्रीकरालास्यायै नमः । श्रीकङ्काल्यै नमः । श्रीशूर्पधारिण्यै नमः । श्रीकाकध्वजरथारूढायै नमः । श्रीकेवलायै नमः । श्रीकठिनायै नमः । श्रीकुहवे नमः । श्रीक्षुत्पिपासार्द्दितायै नमः । ३० श्रीनित्यायै नमः । श्रीललज्जिह्वायै नमः । श्रीदिगम्बरायै नमः । श्रीदीर्घोदर्यै नमः । श्रीदीर्घरवायै नमः । श्रीदीर्घाङ्ग्यै नमः । श्रीदीर्घमस्तकायै नमः । श्रीविमुक्तकुन्तलायै नमः । श्रीकीर्त्यायै नमः । श्रीकैलासस्थानवासिन्यै नमः । ४० श्रीक्रूरायै नमः । श्रीकालस्वरूपायै नमः । श्रीकालचक्रप्रवर्तिन्यै नमः । श्रीविवर्णायै नमः । श्रीचञ्चलायै नमः । श्रीदुष्टायै नमः । श्रीदुष्टविध्वंसकारिण्यै नमः । श्रीचण्ड्यै नमः । श्रीचण्डस्वरूपायै नमः । श्रीचामुण्डायै नमः । ५० श्रीचण्डनिःस्वनायै नमः । श्रीचण्डवेगायै नमः । श्रीचण्डगत्यै नमः । श्रीचण्डविनाशिन्यै नमः । श्रीमुण्डविनाशिन्यै नमः । श्रीचाण्डालिन्यै नमः । श्रीचित्ररेखायै नमः । श्रीचित्राङ्ग्यै नमः । श्रीचित्ररूपिण्यै नमः । श्रीकृष्णायै नमः । ६० श्रीकपर्दिन्यै नमः । श्रीकुल्लायै नमः । श्रीकृष्णरूपायै नमः । श्रीक्रियावत्यै नमः । श्रीकुम्भस्तन्यै (स्थन्यै ?) नमः । श्रीमहोन्मत्तायै नमः । श्रीमदिरापानविह्वलायै नमः । श्रीचतुर्भुजायै नमः । श्रीललज्जिह्वायै नमः । श्रीशत्रुसंहारकारिण्यै नमः । ७० श्रीशवारूढायै नमः । श्रीशवगतायै नमः । श्रीश्मशानस्थानवासिन्यै नमः । श्रीदुराराध्यायै नमः । श्रीदुराचारायै नमः । श्रीदुर्जनप्रीतिदायिन्यै नमः । श्रीनिर्मांसायै नमः । श्रीनिराकारायै नमः । श्रीधूमहस्तायै नमः । श्रीवरान्वितायै नमः । ८० श्रीकलहायै नमः । श्रीकलिप्रीतायै नमः । श्रीकलिकल्मषनाशिन्यै नमः । श्रीमहाकालस्वरूपायै नमः । श्रीमहाकालप्रपूजितायै नमः । श्रीमहादेवप्रियायै नमः । श्रीमेधायै नमः । श्रीमहासङ्कष्टनाशिन्यै नमः । श्रीभक्तप्रियायै नमः । श्रीभक्तगत्यै नमः । ९० श्रीभक्तशत्रुविनाशिन्यै नमः । श्रीभैरव्यै नमः । श्रीभुवनायै नमः । श्रीभीमायै नमः । श्रीभारत्यै नमः । श्रीभुवनात्मिकायै नमः । श्रीभेरुण्डायै नमः । श्रीभीमनयनायै नमः । श्रीत्रिनेत्रायै नमः । श्रीबहुरूपिण्यै नमः । १०० श्रीत्रिलोकेश्यै नमः । श्रीत्रिकालज्ञायै नमः । श्रीत्रिस्वरूपायै नमः । श्रीत्रयीतनवे नमः । श्रीत्रिमूर्त्यै नमः । श्रीतन्व्यै नमः । श्रीत्रिशक्तये नमः । श्रीत्रिशूलिन्यै नमः । १०८ इति श्रीधूमावत्यष्टोत्तरशतनामावलिः सम्पूर्णा । Encoded and proofread by Anand senartcon at gmail.com
% Text title            : dhUmAvatIaShTottarashatanAmAvalI
% File name             : dhUmAvatIaShTottarashatanAmAvalI.itx
% itxtitle              : dhUmAvatyaShTottarashatanAmAvalI
% engtitle              : dhUmAvatIaShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, dashamahAvidyA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anand senartcon at gmail.com
% Proofread by          : Anand senartcon at gmail.com
% Description-comments  : Editor Ramadatta Shukla, Ritashila Sharma
% Source                : dashamahAvidyA aShTottarashatanAmAvalI
% Acknowledge-Permission: Paravani Adhyatmika Shodhasansthan, shrIchaNDIdhAma, prayAga
% Latest update         : September 13, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org