% Text title : dhUmAvatIhRidayam % File name : dhUmAvatIhRidayam.itx % Category : hRidaya, devii, dashamahAvidyA % Location : doc\_devii % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Description-comments : In shAktapramoda and mantramahArNava madhyakhaNda % Latest update : March 29, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri dhumavati Hridayam ..}## \itxtitle{.. shrIdhUmAvatIhR^idayam ..}##\endtitles ## श्रीगणेशाय नमः ॥ श्रीउमामहेश्वराभ्यां नमः ॥ श्रीधूमावत्यै नमः ॥ OM अस्य श्रीधूमावतीहृदयस्तोत्रमन्त्रस्य पिप्पलाद ऋषिः । अनुष्टुप्छन्दः । श्रीधूमावती देवता । धूं बीजम् । ह्रीं शक्तिः । क्लीं कीलकम् । सर्वशत्रुसंहरणे पाठे विनियोगः ॥ अथ हृदयादि षडङ्गन्यासः । OM धां हृदयाय नमः । OM धीं शिरसे स्वाहा । OM धूं शिखायै वषट् । OM धैं कवचाय हुम् । OM धौं नेत्रत्रयाय वौषट् । OM धः अस्त्राय फट् । इति हृदयादि षडङ्गन्यासः ॥ अथ करन्यासः । OM धां अङ्गुष्ठाभ्यां नमः । OM धीं तर्जनीभ्यां नमः । OM धूं मध्यमाभ्यां नमः । OM धैं अनामिकाभ्यां नमः । OM धौं कनिष्ठिकाभ्यां नमः । OM धः करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ अथ ध्यानम् । OM धूम्राभां धूम्रवस्त्रां प्रकटितदशनां मुक्तवालाम्बराढ्यां काकाङ्कस्यन्दनस्थां धवलकरयुगां शूर्पहस्तातिरूक्षाम् । नित्यं क्षुत्क्षान्तदेहां मुहुरतिकुटिलां वारिवाञ्छाविचित्रां ध्यायेद्धूमावतीं वामनयनयुगलां भीतिदां भीषणास्याम् ॥ 1॥ इति ध्यानम् । कल्पादौ या कालिकाद्याऽचीकलन्मधुकैटभौ । कल्पान्ते त्रिजगत्सर्वं धूमावतीं भजामि ताम् ॥ 2॥ गुणागाराऽगम्यगुणा या गुणा गुणवर्द्धिनी । गीतावेदार्थतत्त्वज्ञैर्धूमावतीं भजामि ताम् ॥ 3॥ खट्वाङ्गधारिणी खर्वा खण्डिनी खलरक्षसाम् । धारिणी खेटकस्यापि धूमावतीं भजामि ताम् ॥ 4॥ घूर्णा घूर्णकरा घोरा घूर्णिताक्षी घनस्वना । घातिनी घातकानां या धूमावतीं भजामि ताम् ॥ 5॥ चर्वन्तीमस्थिखण्डानां चण्डमुण्डविदारिणीम् । चण्डाट्टहासिनीं देवीं भजे धूमावतीमहम् ॥ 6॥ छिन्नग्रीवां क्षताच्छन्नां छिन्नमस्तास्वरूपिणीम् । छेदिनीं दुष्टसङ्घानां भजे धूमावतीमहम् ॥ 7॥ जाता या याचिता देवैरसुरणां विघातिनी । जल्पन्ती बहु गर्जन्ती भजे तां धूम्ररूपिणीम् ॥ 8॥ झङ्कारकारिणीं झञ्झां झञ्झमाझमवादिनीम् । झटित्याकर्षिणीं देवीं भजे धूमावतीमहम् ॥ 9॥ टीपटङ्कारसंयुक्तां धनुष्टङ्कारकारिणीम् । घोरां घनघटाटोपां वन्दे धूमावतीमहम् ॥ 10॥ ठं ठं ठं ठं मनुप्रीतिं ठः ठः मन्त्रस्वरूपिणीम् । ठमकाह्वगतिप्रीतां भजे धूमावतीमहम् ॥ 11॥ डमरूडिण्डिमारावां डाकिनीगणमण्डिताम् । डाकिनीभोगसन्तुष्टां भजे धूमावतीमहम् ॥ 12॥ ढक्कानादेन सन्तुष्टां ढक्कावादकसिद्धिदाम् । ढक्कावादचलच्चित्तां भजे धूमावतीमहम् ॥ 13॥ तत्त्ववार्त्ताप्रियप्राणां भवपाथोधितारिणीम् । तारस्वरूपिणीं तारां भजे धूमावतीमहम् ॥ 14॥ थां थीं थूं थें मन्त्ररूपां थैं थौं थं थः स्वरूपिणीम् । थकारवर्णसर्वस्वां भजे धूमावतीमहम् ॥ 15॥ दूर्गास्वरूपिणीं देवीं दुष्टदानवदारिणीम् । देवदैत्यकृतध्वंसां वन्दे धूमावतीमहम् ॥ 16॥ ध्वान्ताकारान्धकध्वंसां मुक्तधम्मिल्लधारिणीम् । धूमधाराप्रभां धीरां भजे धूमावतीमहम् ॥ 17॥ नर्त्तकीनटनप्रीतां नाट्यकर्मविवर्द्धिनीम् । नारसिंहीन्नराराध्यां नौमि धूमावतीमहम् ॥ 18॥ पार्वतीपतिसम्पूज्यां पर्वतोपरिवासिनीम् । पद्मारूपां पद्मपूज्यां नौमि धूमावतीमहम् ॥ 19॥ फूत्कारसहितश्वासां फट् मन्त्रफलदायिनीम् । फेत्कारिगणसंसेव्यां सेवे धूमावतीमहम् ॥ 20॥ बलिपूज्यां बलाराध्यां बगलारूपिणीं वराम् । ब्रह्मादिवन्दितां विद्यां वन्दे धूमावतीमहम् ॥ 21॥ भव्यरूपां भवाराध्यां भुवनेशीस्वरूपिणीम् । भक्तभव्यप्रदान्देवीं भजे धूमावतीमहम् ॥ 22॥ मायां मधुमतीं मान्यां मकरध्वजमानिताम् । मत्स्यमांसमदास्वादां मन्ये धूमावतीमहम् ॥ 23॥ योगयज्ञप्रसन्नास्यां योगिनीपरिसेविताम् । यशोदां यज्ञफलदां यजे धूमावतीमहम् ॥ 24॥ रामाराध्यपदद्वन्द्वां रावणध्वंसकारिणीम् । रमेशरमणीं पूज्यामहं धूमावतीं श्रये ॥ 25॥ लक्षलीलाकलालक्ष्यां लोकवन्द्यपदाम्बुजाम् । लम्बितां बीजकोशाढ्यां वन्दे धूमावतीमहम् ॥ 26॥ बकपूज्यपदाम्भोजां बकध्यानपरायणाम् । बालां बकारिसन्ध्येयां वन्दे धूमावतीमहम् ॥ 27॥ शाङ्करीं शङ्करप्राणां सङ्कटध्वंसकारिणीम् । शत्रुसंहारिणीं शुद्धां श्रये धूमावतीमहम् ॥ 28॥ षडाननारिसंहन्त्रीं षोडशीरूपधारिणीम् । षड्रसास्वादिनीं सौम्यां सेवे धूमावतीमहम् ॥ 29॥ सुरसेवितपादाब्जां सुरसौख्यप्रदायिनीम् । सुन्दरीगणसंसेव्यां सेवे धूमावतीमहम् ॥ 30॥ हेरम्बजननीं योग्यां हास्यलास्यविहारिणीम् । हारिणीं शत्रुसङ्घानां सेवे धूमावतीमहम् ॥ 31॥ क्षीरोदतीरसंवासां क्षीरपानप्रहर्षिताम् । क्षणदेशेज्यपादाब्जां सेवे धूमावतीमहम् ॥ 32॥ चतुस्त्रिंशद्वर्णकानां प्रतिवर्णादिनामभिः । कृतं तु हृदयस्तोत्रं धूमावत्यां सुसिद्धिदम् ॥ 33॥ य इदं पठति स्तोत्रं पवित्रं पापनाशनम् । स प्राप्नोति परां सिद्धिं धूमावत्याः प्रसादतः ॥ 34॥ पठन्नेकाग्रचित्तो यो यद्यदिच्छति मानवः । तत्सर्वं समवाप्नोति सत्यं सत्यं वदाम्यहम् ॥ 35॥ इति धूमावतीहृदयं समाप्तम् ॥ ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}