श्रीधनलक्ष्मीस्तोत्रम्

श्रीधनलक्ष्मीस्तोत्रम्

श्रीधनदा उवाच- देवी देवमुपागम्य नीलकण्ठं मम प्रियम् । कृपया पार्वती प्राह शङ्करं करुणाकरम् ॥ १॥ श्रीदेव्युवाच- ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् । दरिद्र-दलनोपायमञ्जसैव धनप्रदम् ॥ २॥ श्रीशिव उवाच- पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः । उचितं जगदम्बासि तव भूतानुकम्पया ॥ ३॥ ससीतं सानुजं रामं साञ्जनेयं सहानुगम् । प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥ ४॥ धनदं श्रद्दधानानां सद्यः सुलभकारकम् । योगक्षेमकरं सत्यं सत्यमेव वचो मम ॥ ५॥ पठन्तः पाठयन्तोऽपि ब्राह्मणैरास्तिकोत्तमैः । धनलाभो भवेदाशु नाशमेति दरिद्रता ॥ ६॥ भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् । प्रार्थयेत्तां यथाकामं कामधेनुस्वरूपिणीम् ॥ ७॥ धर्मदे धनदे देवि दानशीले दयाकरे । त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम्यहम् ॥ ८॥ धरामरप्रिये पुण्ये धन्ये धनदपूजिते । सुधनं धार्मिकं देहि यजमानाय सत्वरम् ॥ ९॥ var यजनाय सुसत्वरम् रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये । शिखीसखमनोमूर्त्ते प्रसीद प्रणते मयि ॥ १०॥ var शशिप्रभमनोमूर्ते आरक्त-चरणाम्भोजे सिद्धि-सर्वार्थदायिके । var सिद्धसर्वाङ्गभूषिते दिव्याम्बरधरे दिव्ये दिव्यमाल्योपशोभिते ॥ ११॥ समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते । (अधिकपाठ. जातरूपमणीन्द्वादि-भूषिते भूमिभूषिते ।) शरच्चन्द्रमुखे नीले नील-नीरज-लोचने ॥ १२॥ चञ्चरीकचमू-चारु-श्रीहार-कुटिलालके । मत्ते भगवति मातः कलकण्ठरवामृते ॥ १३॥ var मुखामृते हासावलोकनैर्दिव्यैर्भक्तचिन्तापहारिके । रूप-लावण्य-तारूण्य-कारूण्य-गुणभाजने ॥ १४॥ क्वणत्कङ्कणमञ्जीरे लसल्लीलाकराम्बुजे । रुद्रप्रकाशिते तत्त्वे धर्माधारे धरालये ॥ १५॥ प्रयच्छ यजमानाय धनं धर्मैकसाधनम् । मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ॥ १६॥ var मातर्मे मावि कृपया करुणागारे प्रार्थितं कुरु मे शुभे । वसुधे वसुधारूपे वसु-वासव-वन्दिते ॥ १७॥ धनदे यजमानाय वरदे वरदा भव । var यजनायैव ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशङ्करे ॥ १८॥ var ब्रह्मण्ये ब्राह्मणे स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् । श्रीकरे शङ्करे श्रीदे प्रसीद मयि किङ्करे ॥ १९॥ पार्वतीशप्रसादेन सुरेश-किङ्करेरितम् । श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः ॥ २०॥ सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् । धनदाय नमस्तुभ्यं निधिपद्माधिपाय च । भवन्तु त्वत्प्रसादान्मे धन-धान्यादिसम्पदः ॥ २१॥ ॥ इति श्रीधनलक्ष्मीस्तोत्रं अथवा धनेश्वरी सम्पूर्णम् ॥ Proofread by Sridhar Seshagiri and Usha Rani Sanka usharani.sanka at gmail.com
% Text title            : dhanalakShmI stotram dhaneshvari
% File name             : dhanalaxmii.itx
% itxtitle              : dhanalakShmIstotram athavA dhaneshvarI stotram
% engtitle              : dhanalakShmI stotram
% Category              : devii, lakShmI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sridhar Seshagiri, Usha Rani Sanka usharani.sanka at gmail.com
% Indexextra            : (Scan)
% Latest update         : December 29, 2001, November 28, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org