श्रीधर्मसंवर्धनीस्तोत्रम्

श्रीधर्मसंवर्धनीस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । कल्याणी कमनीयतूलकबरी कल्हारमालाञ्चिता कस्तूरीतिलकाङ्कफालफलका कामेश्वरप्रेयसी । काम्या कामकलात्मिका करलसच्चापेक्षुपाशाङ्कुशा कल्याणानि करोतु मे भगवती श्रीधर्मसंवर्धनी ॥ १॥ एतावत्तदिति प्रमां अतिगतां एणीकिशोरेक्षणां एकान्तापचितिप्रसनहृदयां एकाधिपत्यप्रदाम् । एवम्भूतचराचरैकजननीं एणाङ्कचूडप्रियां एधेमह्यधिकं प्रपद्य शरणं श्रीधर्मसंवर्धनीम् ॥ २॥ ईशोत्सङ्गविहारलोलहृदयां ईहाविहीनाशयां ईडानाखिलवाञ्चितार्थजननीं ईशानसंसेविताम् । ईदृग्विश्वजनिस्थितिक्षतिकरीं ईतिव्यथानाशिनीं ईडेऽहं परदेवतां भगवतीं श्रीधर्मसंवर्धनी ॥ ३॥ लक्ष्मीवल्लभभारतीपतिशचीपत्यादिसम्पूजिता लब्धानेकजनुःसुकर्मनिचयैर्लभ्यङ्घ्रिसेवारसा । लावण्यामृतसारसागरतनुर्लक्षागमैर्लक्षिता- लब्धार्था ललना लसेन्मनसि मे श्रीधर्मसंवर्धनी ॥ ४॥ ह्रीङ्काराम्बुजकर्णिकान्तरमहासिंहासनाध्यासिनी ह्रीणात्मीकृतसर्वलोकललनारत्नस्वलावण्यभा । ह्रीश्रीभीधृतिबुद्धिसंस्मृतिरतिश्रद्धाक्षमारूपिणी ह्रीन्नामा ममदुःखमाशु हरतु श्रीधर्मसंवर्धनी ॥ ५॥ हस्ताहस्तिविधायिपीवरकुचा हस्तीन्द्रकुम्भैः समं हानादानविवर्जिता हरिमणिश्यामावदातेक्षणा । हंसाध्येययपदक्रमा हरिहयब्रह्माच्युतेशार्चिता हन्यान्मे हतकिल्बिषं हरसखी श्रीधर्मसंवर्धनी ॥ ६॥ सर्वाङ्गीणविभूषणा समरसा संविन्मयी सात्विकी साध्या सागरमेखलाधरसुता सर्वज्ञसम्मोहिनी । सत्यानन्दचिदाकृतिः सरसवाक् सन्तुष्टचित्तास्तु मे संसारार्णवतारणैकतरणिः श्रीधर्मसंवर्धनी ॥ ७॥ कल्या काञ्चनकुण्डलाङ्गदधरा कण्ठे मणीमालिका कटयां काञ्चनकाञ्चिदामलसिता कादम्बसञ्चारिणी । काले कल्पितविश्वसृष्टिविलया कात्यायनी कामदा कामं मे कठिनस्तनी कलयतु श्रीधर्मसंवर्धनी ॥ ८॥ हत्याद्युत्कटपापकूटदहनज्वालायमानाभिधा हस्तैर्हाटककङ्कणावलिधरा हंसावलीसेविता । हारालीपरिशोभमानविपुलप्रोत्तुङ्गवक्षोरुहा हत्याहन्तृकला निहन्तु मदधं श्रीधर्मसंवर्धनी ॥ ९॥ लब्धव्यालघुलब्धभक्त्यतिशयैर्लास्यप्रिया लाकिनी लाक्षारञ्जितपादपद्मयुगला लज्जापदार्चप्रिया । लाभालाभसमानचित्तमुदिता लङ्केशवैर्यर्चिता लक्ष्यात्मा ललिता लगेन्मनसि मे श्रीधर्मसंवर्धनी ॥ १०॥ ह्रीङ्कारामलदुग्धसागरसुधा ह्रीङ्कारपद्मेन्दिरा ह्रीङ्काराङ्कितमन्त्रजापकजनाभीष्टार्थसन्दायिनी । ह्रीङ्कारामृतवापिका कमलिनी ह्रीङ्कारपेटीमणिः क्षिप्रं मद्विषतां कुलं ह्रसययु श्रीधर्मसंवर्धनी ॥ ११॥ सर्वानन्दकरी समस्तजननी सत्कर्मसन्तोषिणी सव्यासव्यपथार्चिताङ्घ्रिकमला सम्पूर्णसम्पत्करी । साध्वी सद्गतिदायिनी सदसदाकारा समा साक्षिणी सर्वज्ञा मम सङ्क्षिणोतु दुरितं श्रीधर्मसंवर्धनी ॥ १२॥ कन्यापूजनसम्प्रहृष्टहृदया कल्पद्रुमूलासिनी काव्यालापविनोदिनी कलिमलप्रध्वंसिनी कामिनी । कल्याणाचलकार्मुकप्रियतमा कल्याणशैलालया कामं कामधुगस्तु मे भगवती श्रीधर्मसंवर्धनी ॥ १२॥ लक्ष्या लक्षणबोधकश्रुतिशिरः सीमन्तवाक्यालिभि- र्लज्जाढ्या लगदिष्टकल्पलतिका लग्नाशये योगिनाम् । लक्ष्मीवल्लभसोदरी लवकरी लज्जापदाध्यासिनी लालित्यैकनिधिर्लगेन्मनसि मे श्रीधर्मसंवर्धनी ॥ १३॥ ह्रीङ्कारामृत भानुमण्डललसज्योत्स्नाभिरामाकृति- ह्रीङ्कारोदयमेदिनीधरकठोराभीषुबिम्बप्रभा । ह्रीङ्कारैकपरायणाभिलषिताशेषार्थचिन्तामणि- र्हृष्येन्मे मधुनायकप्रणयिनी श्रीधर्मसंवर्धनी ॥ १४॥ मधुनाथमनोमोदमकरालयचन्द्रिका । धर्मसंवर्धनी देवी धर्मे संवर्धयेन्मम ॥ १५॥ इति श्रीगोमतीदासकृतं श्रीधर्मसंवर्धनीस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Dharmasamvardhani Stotram
% File name             : dharmasaMvardhanIstotraM.itx
% itxtitle              : dharmasaMvardhanIstotram
% engtitle              : dharmasaMvardhanIstotraM
% Category              : devii, devI, dashamahAvidyA, panchadashI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : panchadashIstavarAjamAlikA compiled by Lalitha Ramani
% Indexextra            : (Scan)
% Latest update         : December 27, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org