श्रीदुर्गाष्टोत्तरशतनामावली ३

श्रीदुर्गाष्टोत्तरशतनामावली ३

अस्यश्री दुर्गाऽष्टोत्तरशतनाम महामन्त्रस्य नारद ऋषिः गायत्री छन्दः श्री दुर्गा देवता परमेश्वरीति बीजं कृष्णानुजेति शक्तिः शाङ्करीति कीलकं दुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ध्यानम् प्रकाशमध्यस्थितचित्स्वरूपां वराभये सन्दधतीं त्रिनेत्राम् । सिन्दूरवर्णामतिकोमलाङ्गीं मायामयीं तत्त्वमयीं नमामि ॥ अथ श्री दुर्गाऽष्टोत्तरशतनामावलिः । ॐ दुर्गायै नमः । ॐ दारिद्र्यशमन्यै नमः । ॐ दुरितघ्न्यै नमः । ॐ लक्ष्म्यै नमः । ॐ लज्जायै नमः । ॐ महाविद्यायै नमः । ॐ श्रद्धायै नमः । ॐ पुष्ट्यै नमः । ॐ स्वधायै नमः । ॐ ध्रुवायै नमः । १० ॐ महारात्र्यै नमः । ॐ महामायायै नमः । ॐ मेधायै नमः । ॐ मात्रे नमः । ॐ सरस्वत्यै नमः । ॐ शिवायै नमः । ॐ शशिधरायै नमः । ॐ शान्तायै नमः । ॐ शाम्भव्यै नमः । ॐ भूतिदायिन्यै नमः । २० ॐ तामस्यै नमः । ॐ नियतायै नमः । ॐ नार्यै नमः । ॐ काल्यै नमः । ॐ नारायण्यै नमः । ॐ कलायै नमः । ॐ ब्राह्म्यै नमः । ॐ वीणाधरायै नमः । ॐ वाण्यै नमः । ॐ शारदायै नमः । ३० ॐ हंसवाहिन्यै नमः । ॐ त्रिशूलिन्यै नमः । ॐ त्रिनेत्रायै नमः । ॐ ईशानायै नमः । ॐ त्रय्यै नमः । ॐ त्रयतमायै नमः । ॐ शुभायै नमः । ॐ शङ्खिन्यै नमः । ॐ चक्रिण्यै नमः । ॐ घोरायै नमः । ४० ॐ कराल्यै नमः । ॐ मालिन्यै नमः । ॐ मत्यै नमः । ॐ माहेश्वर्यै नमः । ॐ महेष्वासायै नमः । ॐ महिषघ्न्यै नमः । ॐ मधुव्रतायै नमः । ॐ मयूरवाहिन्यै नमः । ॐ नीलायै नमः । ॐ भारत्यै नमः । ५० ॐ भास्वराम्बरायै नमः । ॐ पीताम्बरधरायै नमः । ॐ पीतायै नमः । ॐ कौमार्यै नमः । ॐ पीवरस्तन्यै नमः । ॐ रजन्यै नमः । ॐ राधिन्यै नमः । ॐ रक्तायै नमः । ॐ गदिन्यै नमः । ॐ घण्टिन्यै नमः । ६० ॐ प्रभायै नमः । ॐ शुम्भघ्न्यै नमः । ॐ सुभगायै नमः । ॐ सुभ्रुवे नमः । ॐ निशुम्भप्राणहारिण्यै नमः । ॐ कामाक्ष्यै नमः । ॐ कामुकायै नमः । ॐ कन्यायै नमः । ॐ रक्तबीजनिपातिन्यै नमः । ॐ सहस्रवदनायै नमः । ७० ॐ सन्ध्यायै नमः । ॐ साक्षिण्यै नमः । ॐ शाङ्कर्यै नमः । ॐ द्युतये नमः । ॐ भार्गव्यै नमः । ॐ वारुण्यै नमः । ॐ विद्यायै नमः । ॐ धरायै नमः । ॐ धरासुरार्चितायै नमः । ॐ गायत्र्यै नमः । ८० ॐ गायक्यै नमः । ॐ गङ्गायै नमः । ॐ दुर्गायै नमः । ॐ गीतघनस्वनायै नमः । ॐ छन्दोमयायै नमः । ॐ मह्यै नमः । ॐ छायायै नमः । ॐ चार्वाङ्ग्यै नमः । ॐ चन्दनप्रियायै नमः । ॐ जनन्यै नमः । ९० ॐ जाह्नव्यै नमः । ॐ जातायै नमः । ॐ शान्ङ्कर्यै नमः । ॐ हतराक्षस्यै नमः । ॐ वल्लर्यै नमः । ॐ वल्लभायै नमः । ॐ वल्ल्यै नमः । ॐ वल्ल्यलङ्कृतमध्यमायै नमः । ॐ हरीतक्यै नमः । ॐ हयारूढायै नमः । १०० ॐ भूत्यै नमः । ॐ हरिहरप्रियायै नमः । ॐ वज्रहस्तायै नमः । ॐ वरारोहायै नमः । ॐ सर्वसिद्ध्यै नमः । ॐ वरप्रदायै नमः । ॐ सिन्दूरवर्णायै नमः । ॐ श्रीदुर्गादेव्यै नमः । १०८ इति श्रीदुर्गाष्टोत्तरशतनामावलिः समाप्ता । ॥ ॐ ॥ Encoded by R. Harshanand Proofread by R. Harshananda
% Text title            : durgAShTottarashatanAmAvalI 3
% File name             : durgAShTottarashatanAmAvalI.itx
% itxtitle              : durgAShTottarashatanAmAvaliH 3 (durgAyai dAridryashamanyai)
% engtitle              : durgAShTottarashatanAmAvalI 3
% Category              : aShTottarashatanAmAvalI, devii, durgA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : R. Harshananda
% Proofread by          : R. Harshananda
% Indexextra            : (navadurgApUjA)
% Latest update         : February 17, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org