श्रीदुर्गासहस्रनामस्तोत्रम्

श्रीदुर्गासहस्रनामस्तोत्रम्

ध्यानम् । १. सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः । शङ्खं चक्रधनुः शरांश्च दधती नेत्रैस्त्रिभिः शोभिता ॥ आमुक्ताङ्गदहारकङ्कणरणत्काञ्ची रणन्नूपुरा । दुर्गा दुर्गतिहारिणी भवतु नो रत्नेल्लसत्कुण्डला ॥ २. मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे । हेलानिर्जितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि ॥ निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे । शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ ३. हेमप्रख्यामिन्दुखण्डार्धमौलिम् । शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् ॥ हेमाब्जस्थां पीतवस्त्रां प्रसन्नाम् । देवीं दुर्गां दिव्यरूपां नमामि ॥ ४. उद्यद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे- ष्विष्वासाख्यत्रिशूलानरिगणभयदा तर्जनीं सन्दधाना । चर्मास्युत्तीर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभिः दद्यात्कार्शानभीष्टान् त्रिणयनललिता चापि कात्यायनी वः ॥ ५. अरिशङ्खकृपाणखेटबाणान् सुधनुः शूलककर्तरीं तर्जनीं दधाना । भजतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशीश्रियेऽस्तु दुर्गा ॥ ॐ श्रीदुर्गा त्रिजगन्माता श्रीमत्कैलासवासिनी । हिमाचलगुहाकान्तमाणिक्यमणिमण्डपा ॥ १॥ गिरिदुर्गा गौरहस्ता गणनाथवृताङ्गणा । कल्पकारण्यसंवीतमालतीकुञ्जमन्दिरा ॥ २॥ धर्मसिंहासनारूढा डाकिन्यादि समाश्रिता । सिद्धविद्याधरामर्त्यवधूटीनिकरस्तुता ॥ ३॥ चिन्तामणिशिलाक्लृप्तद्वारावलिगृहान्तरा । कटाक्षवीक्षणापेक्षकमलाक्षिसुराङ्गना ॥ ४॥ लीलाभाषणसंलोलकमलासनवल्लभा । यामलोपनिषन्मन्त्रविलपच्छुकपुङ्गवा ॥ ५॥ दूर्वादलश्यामरूपा दुर्वारमतविह्वला । नवकोरकसम्पत्श्रीकल्पकारण्यकुन्तला ॥ ६॥ वेणीकैतकबर्हांशुविजितस्मरपट्टसा । कचसीमन्तरेखान्तलम्बमाणिक्यलम्बिका ॥ ७॥ पुष्पबाणशरालीढघनधम्मिल्लभूषणा । भालचन्द्रकलाप्रान्तसत्सुधाबिन्दुमौक्तिका ॥ ८॥ चूलीकादम्बिनीश्लिष्टचन्द्ररेखाललाटिका । चन्द्रमण्डलसंयुक्तभौमकुङ्कुमरेखिका ॥ ९॥ केशाभ्रमुक्तकोदण्डसदृग्भ्रूलतिकाञ्चिता । मारचापलसच्छुभ्रमृगनाभिविशेषका ॥ १०॥ कर्णपूरितकह्लाराकाङ्क्षितापाङ्गवीक्षणा । क्षीराशयोत्पलाकारविलसत्कृष्णतारका ॥ ११॥ नेत्रपङ्केरुहान्तःस्थभ्रमद्भ्रमरतारका । गरलावृतकल्लोलनिमेषाञ्जनभासुरा ॥ १२॥ तीक्ष्णाग्रधारप्रद्युम्नशस्त्रप्रत्यस्त्रवीक्षणा । मुखचन्द्रसुधापूरलुढन्मीनाभलोचना ॥ १३॥ मौक्तिकावृतताटङ्कमण्डलद्वयमण्डिता । कन्दर्पध्वजताकीर्णमकराङ्कितकुण्डला ॥ १४॥ कर्णरत्नौघचिन्तार्ककमनीयमुखाम्बुजा । कारुण्यस्यन्दिवदना कण्ठमूलसुकुङ्कुमा ॥ १५॥ ओष्ठबिम्बफलामोदशुकतुण्डाभनासिका । तिलचम्पकपुष्पश्रीनासिकाभरणोज्ज्वला ॥ १६॥ नासाचम्पकसंस्रस्तमधुबिन्दुकमौक्तिका । मुखपङ्कजकिञ्जल्कमुक्ताजालसुनासिका ॥ १७॥ सालुवेशमुखास्वादलोलुपाधरपल्लवा । रदनांशनटीरङ्गप्रस्तावनपटाधरा ॥ १८॥ दन्तलक्ष्मीगृहद्वारनीशारांश्वधरच्छदा । विद्रुमाधरबालार्कमिश्रस्मेरांशुकौमुदी ॥ १९॥ मन्त्रबीजाङ्कुराकारद्विजावलिविराजिता । सल्लापलक्ष्मीमाङ्गल्यमौक्तिकस्रग्रदालया ॥ २०॥ ताम्बूलसारसौगन्धिसकलाम्नायतालुका । कर्णलक्ष्मीविलासार्थमणिदर्पणगण्डभूः ॥ २१॥ कपोलमुकुलाक्रान्तकर्णताटङ्कदीधितिः । मुखपद्मरजस्तूलहरिद्राचूर्णमण्डिता ॥ २२॥ कण्ठादर्शप्रभासान्द्रविजितश्रीविराजिता । देशिकेशहृदानन्दसम्पच्चिबुकपेटिका ॥ २३॥ शरभाधीशसम्बद्धमाङ्गल्यमणिकन्धरा । कस्तूरीपङ्कसञ्जातगलनालमुखाम्बुजा ॥ २४॥ लावण्याम्भोधिमध्यस्थशङ्खसन्निभकन्धरा । गलशङ्खप्रसूतांशुमुक्तादामविराजिता ॥ २५॥ मालतीमल्लिकातुल्यभुजद्वयमनोहरा । कनकाङ्गदकेयूरच्छविनिर्जितभास्करा ॥ २६॥ प्रकोष्ठवलयाक्रान्तपरिवेषग्रहद्युतिः । वलयद्वयवैडूर्यज्वालालीढकराम्बुजा ॥ २७॥ बाहुद्वयलताग्रस्तपल्लवाभकराङ्गुलिः । करपङ्केरुहभ्राम्यद्रविमण्डलकङ्कणा ॥ २८॥ अङ्गुलीविद्रुमलतापर्वस्वर्णाङ्गुलीयका । भाग्यप्रदकरान्तस्थशङ्खचक्राङ्कमुद्रिका ॥ २९॥ करपद्मदलप्रान्तभास्वद्रत्ननखाङ्कुरा । रत्नग्रैवेयहारातिरमणीयकुचान्तरा ॥ ३०॥ प्रालम्बिकौस्तुभमणिप्रभालिप्तस्तनान्तरा । शरभाधीशनेत्रांशुकञ्चुकस्तनमण्डला ॥ ३१॥ रतीविवाहकालश्रीपूर्णकुम्भस्तनद्वया । अनङ्गजीवनप्राणमन्त्रकुम्भस्तनद्वया ॥ ३२॥ मध्यवल्लीप्राज्यफलद्वयवक्षोजभासुरा । स्तनपर्वतपर्यन्तचित्रकुङ्कुमपत्रिका ॥ ३३॥ भ्रमरालीढराजीवकुड्मलस्तनचूचुका । महाशरभहृद्रागरक्तवस्त्रोत्तरीयका ॥ ३४॥ अनौपम्यातिलावण्यपार्ष्णिभागाभिनन्दिता । स्तनस्तबकराराजद्रोमवल्लीतलोदरा ॥ ३५॥ कृष्णरोमावलीकृष्णसप्तपत्रोदरच्छविः । सौन्दर्यपूरसम्पूर्णप्रवाहावर्तनाभिका ॥ ३६॥ अनङ्गरसपूराब्धितरङ्गाभवलित्रया । सन्ध्यारुणांशुकौसुम्भपटावृतकटीतटी ॥ ३७॥ सप्तकिङ्किणिकाशिञ्जद्रत्नकान्तिकलापिनी । मेखलादामसङ्कीर्णमयूखावृतनीविका ॥ ३८॥ सुवर्णसूत्राकलितसूक्ष्मरत्नाम्बराचला । वीरेश्वरानङ्गसरित्पुलिनीजघनस्थला ॥ ३९॥ असादृश्यनितम्बश्रीरम्यरम्भोरुकाण्डयुक् । हलमल्लकनेत्राभाव्याप्तसन्धिमनोहरा ॥ ४०॥ जानुमण्डलधिक्कारिराशिकूटतटीकटी । स्मरतूणीरसङ्काशजङ्घाद्वितयसुन्दरी ॥ ४१॥ गुल्फद्वितयसौभाग्यजिततालफलद्वयी । द्युमणिम्रक्षणाभाङ्घ्रियुग्मनूपुरमण्डला ॥ ४२॥ रणद्वलयसल्लापद्रत्नमालाभपादुका । प्रपदात्मकशस्त्रौघविलसच्चर्मपुस्तका ॥ ४३॥ आधारकूर्मपृष्ठाभपादपृष्ठविराजिता । पादाङ्गुलिप्रभाजालपराजितदिवाकरा ॥ ४४॥ चक्रचामरमत्स्याङ्कचरणस्थलपङ्कजा । सुरेन्द्रकोटिमुकुटीरत्नसङ्क्रान्तपादुका ॥ ४५॥ अव्याजकरुणागुप्ततनुरव्याजसुन्दरी । श‍ृङ्गाररससाम्राज्यपदपट्टाभिषेचिता ॥ ४६॥ शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला । उमा कात्यायनी भद्रा पार्वती पावनाकृतिः ॥ ४७॥ मृडानी चण्डिका माता रतिर्मङ्गलदेवता । काली हैमवती वीरा कपालशूलधारिणी ॥ ४८॥ शरभा शाम्भवी मायातन्त्रा तन्त्रार्थरूपिणी । तरुणी धर्मदा धर्मतापसी तारकाकृतिः ॥ ४९॥ हरा महेश्वरी मुग्धा हंसिनी हंसवाहना । भाग्या बलकरी नित्या भक्तिगम्या भयापहा ॥ ५०॥ मातङ्गी रसिका मत्ता मालिनी माल्यधारिणी । मोहिनी मुदिता कृष्णा मुक्तिदा मोदहर्षिता ॥ ५१॥ श‍ृङ्गारी श्रीकरी शूरजयिनी जयश‍ृङ्खला । सती तारात्मिका तन्वी तारनादा तडित्प्रभा ॥ ५२॥ अपर्णा विजया नीली रञ्जिता त्वपराजिता । शङ्करी रमणी रामा शैलेन्द्रतनया मही ॥ ५३॥ बाला सरस्वती लक्ष्मीः परमा परदेवता । गायत्रीरसिका विद्या गङ्गा गम्भीरवैभवा ॥ ५४॥ देवी दाक्षायणी दक्षदमनी दारुणप्रभा । मारी मारकरी मृष्टा मन्त्रिणी मन्त्रविग्रहा ॥ ५५॥ ज्वालामयी परारक्ता ज्वालाक्षी धूम्रलोचना । वामा कुतूहला कुल्या कोमला कुड्मलस्तनी ॥ ५६॥ दण्डिनी मुण्डिनी धीरा जयकन्या जयङ्करी । चामुण्डी चण्डमुण्डेशी चण्डमुण्डनिषूदिनी ॥ ५७॥ भद्रकाली वह्निदुर्गा पालितामरसैनिका । योगिनीगणसंवीता प्रबला हंसगामिनी ॥ ५८॥ शुम्भासुरप्राणहन्त्री सूक्ष्मा शोभनविक्रमा । निशुम्भवीर्यशमनी निर्निद्रा निरुपप्लवा ॥ ५९॥ धर्मसिंहधृता माली नारसिंहाङ्गलोलुपा । भुजाष्टकयुता तुङ्गा तुङ्गसिंहासनेश्वरी ॥ ६०॥ राजराजेश्वरी ज्योत्स्ना राज्यसाम्राज्यदायिनी । मन्त्रकेलिशुकालापा महनीया महाशना ॥ ६१॥ दुर्वारकरुणासिन्धुर्धूमला दुष्टनाशिनी । वीरलक्ष्मीर्वीरपूज्या वीरवेषमहोत्सवा ॥ ६२॥ वनदुर्गा वह्निहस्ता वाञ्छितार्थप्रदायिनी । वनमाली च वाराही वागासारनिवासिनी ॥ ६३॥ एकाकिन्येकसिंहस्था चैकदन्तप्रसूतिनी । नृसिंहचर्मवसना निर्निरीक्ष्या निरङ्कुशा ॥ ६४॥ नृपालवीर्यनिर्वेगा नीचग्रामनिषूदिनी । सुदर्शनास्त्रदर्पघ्नी सोमखण्डावतंसिका ॥ ६५॥ पुलिन्दकुलसंसेव्या पुष्पधुत्तूरमालिका । गुञ्जामणिलसन्माला शङ्खताटङ्कशोभिनी ॥ ६६॥ मातङ्गमदसिन्दूरतिलका मधुवासिनी । पुलिन्दिनीश्वरी श्यामा चलचेलकटिस्थला ॥ ६७॥ बर्हावतंसधम्मिल्ला तमालश्यामलाकृतिः । शत्रुसंहारशस्त्राङ्गपाशकोदण्डधारिणी ॥ ६८॥ कङ्काली नारसिंहाङ्गरक्तपानसमुत्सुका । वसामलिनवाराहदंष्ट्रा प्रालम्बमालिका ॥ ६९॥ सन्ध्यारुणजटाधारिकालमेघसमप्रभा । चतुर्मुखशिरोमाला सर्पयज्ञेपवीतिनी ॥ ७०॥ दक्षयज्ञानलध्वंसदलितामरडाम्भिका । वीरभद्रामोदकरवीराटोपविहारिणी ॥ ७१॥ जलदुर्गा महामत्तदनुजप्राणभक्षिणी । परमन्त्रभक्षिवह्निज्वालाकीर्णत्रिलोचना ॥ ७२॥ शत्रुशल्यमयामोघनादनिर्भिन्नदानवा । राक्षसप्राणमथनवक्रदंष्ट्रा महोज्वला ॥ ७३॥ क्षुद्रग्रहापहा क्षुद्रमन्त्रतन्त्रक्रियापहा । व्याघ्राजिनाम्बरधरा व्यालकङ्कणभूषणा ॥ ७४॥ बलिपूजाप्रियक्षुद्रपैशाचमदनाशिनी । सम्मोहनास्त्रमन्त्रात्तदानवौघविनाशिनी ॥ ७५॥ कामक्रान्तमनोवृत्तिः कामकेलि कलारता । कर्पूरवीटिकाप्रीता कामिनीजनमोहिनी ॥ ७६॥ स्वप्नवती स्वप्नभोगा ध्वंसिताखिलदानवा । आकर्षणक्रियालोला चाश्रिताभीष्टदायिनी ॥ ७७॥ ज्वालामुखी ज्वालनेत्रा ज्वालाङ्गा ज्वरनाशिनी । शल्याकरी शल्यहन्त्री शल्यमन्त्रचलाचला ॥ ७८॥ चतुर्थ्यकुहरा रौद्री तापघ्नी दरनाशिनी । दारिद्र्यशमनी क्रुद्धा व्याधिनी व्याधिनाशिनी ॥ ७९॥ ब्रह्मरक्षोहरा ब्राह्मिगणहारी गणेश्वरी । आवेशग्रहसंहारी हन्त्री मन्त्री हरिप्रिया ॥ ८०॥ कृत्तिका कृत्तिहरणा गौरी गम्भीरमानसा । युद्धप्रीता युद्धकारी योद्धृगण्या युधिष्ठिरा ॥ ८१॥ तुष्टिदा पुष्टिदा पुण्यभोगमोक्षफलप्रदा । अपापा पापशमनी त्वरूपा रूपदारुणा ॥ ८२॥ अन्नदा धनदा पूता त्वणिमादिफलप्रदा । सिद्धिदा बुद्धिदा शूला शिष्टाचारपरायणा ॥ ८३॥ अमाया ह्यमराराध्या हंसमन्त्रा हलायुधा । क्षामप्रध्वंसिनी क्षोभ्या शार्दूलासनवासिनी ॥ ८४॥ सत्त्वरूपा तमोहन्त्री सौम्या सारङ्गभावना । द्विसहस्रकरा शुद्धा स्थूलसिंहसुवासिनी ॥ ८५॥ नारायणी महावीर्या नादबिन्द्वन्तरात्मिका । षड्गुणा तत्त्वनिलया तत्त्वातीताऽमृतेश्वरी ॥ ८६॥ सुरमूर्तिः सुराराध्या सुमुखा कालरूपिणी । सन्ध्यारूपा कान्तिमती खेचरी भुवनेश्वरी ॥ ८७॥ मूलप्रकृतिरव्यक्ता महामाया मनोन्मनी । ज्येष्ठा वामा जगन्मूला सृष्टिसंहारकारणा ॥ ८८॥ स्वतन्त्रा स्ववशा लोकभोगदा सुरनन्दिनी । चित्राचित्राकृतिश्चैव सचित्रवसनप्रिया ॥ ८९॥ विषापहा वेदमन्त्रा वेदविद्याविलासिनी । कुण्डलीकन्दनिलया गुह्या गुह्यकवन्दिता ॥ ९०॥ कालरात्री कलानिष्ठा कौमारी काममोहिनी । वश्यादिनी वरारोहा वन्दारुजनवत्सला ॥ ९१॥ सञ्ज्वालामालिनी शक्तिः सुराप्रीता सुवासिनी । महिषासुरसंहारी मत्तमातङ्गगामिनी ॥ ९२॥ मदगन्धितमातङ्गा विद्युद्दामाभिसुन्दरी । रक्तबीजासुरध्वंसी वीरपाणारुणेक्षणा ॥ ९३॥ महिषोत्तमसंरूढमांसप्रोतायुताञ्चला । यशोवती हेमकूटतुङ्गश‍ृङ्गनिकेतना ॥ ९४॥ दानकल्पकसच्छाया सन्तानादिफलप्रदा । आश्रिताभीष्टवरदा चाखिलागमगोपिता ॥ ९५॥ दारिद्र्यशैलदम्भोलिः क्षुद्रपङ्कजचन्द्रिका । रोगान्धकारचण्डांशुः पापद्रुमकुठारिका ॥ ९६॥ भवाटवीदाववह्निशत्रुतूलस्फुलिङ्गरुक् । स्फोटकोरकमायूरी क्षुद्रप्राणनिवारिणी ॥ ९७॥ अपस्मारमृगव्याघ्रीचित्तक्षोभविमोचिनी । क्षयमातङ्गपञ्चास्या कृच्छ्रवर्गापहारिणी ॥ ९८॥ पीनसश्वासकासघ्नी पिशाचोपाधिमोचिनी । विवादशमनी लोकबाधापञ्चकनाशिनी ॥ ९९॥ अपवादहरासेव्या सङ्ग्रामविजयप्रदा । रक्तपित्तगलव्याधिहरा हरविमोहिनी ॥ १००॥ क्षुद्रशल्यमया दासकार्यारम्भसमुत्सुका । कुष्ठगुल्मप्रमेहघ्नी गूढशल्यविनाशिनी ॥ १०१॥ भक्तिमत्प्राणसौहार्दा सुहृद्वंशाभिवर्धिका । उपास्या चाखिलम्लेच्छमदमानविमोचनी ॥ १०२॥ भैरवी भीषणा भीषा भिन्नारातिरणाञ्चला । व्यूहध्वंसी वीरहव्या वीर्यात्मा व्यूहरक्षिका ॥ १०३॥ महाराष्ट्रा महासेना मांसाशी माधवानुजा । व्याघ्रध्वजा वज्रनखी वज्री व्याघ्रनिषूदिनी ॥ १०४॥ खड्गिनी कन्यकावेषा कौमारी खड्गवासिनी । सङ्ग्रामवासिन्यस्तास्त्रा धीरज्यासायकासना ॥ १०५॥ कोदण्डध्वनिकृत्क्रुद्धा क्रूरदृष्टिभयानका । वीराग्रगामिनी दुष्टासन्तुष्टा शत्रुभक्षिणी ॥ १०६॥ सन्ध्याटवीचरा वित्तगोपना वित्तकृच्चला । कैटभासुरसंहारी काली कल्याणकोमला ॥ १०७॥ नन्दिनी नन्दिचरिता नरकालयमोचना । मलयाचलश‍ृङ्गस्था गन्धिनी सुरतालसा ॥ १०८॥ कादम्बरी कान्तिमती कान्ता कादम्बराशना । मधुदानवविद्रावी मधुपा पाटलारुणा ॥ १०९॥ रात्रिञ्चरा राक्षसघ्नी रम्या रात्रिसमर्चिता । शिवरात्रिमहापूज्या देवलोकविहारिणी ॥ ११०॥ ध्यानादिकालसञ्जप्या भक्तसन्तानभाग्यदा । मध्याह्नकालसन्तर्प्या जयसंहारशूलिनी ॥ १११॥ त्रियम्बका मखध्वंसी त्रिपुरा पुरशूलिनी । रङ्गस्था रञ्जिनी रङ्गा सिन्दूरारुणशालिनी ॥ ११२॥ सुन्दोपसुन्दहन्त्री तु सूक्ष्मा मोहनशूलिनी । अष्टमूर्तिः कलानाथा चाष्टहस्ता सुतप्रदा ॥ ११३॥ अङ्गारका कोपनाक्षी हंसासुरमदापहा । आपीनस्तननम्राङ्गी हरिद्रालेपितस्तनी ॥ ११४॥ इन्द्राक्षी हेमसङ्काशा हेमवस्त्रा हरप्रिया । ईश्वरी त्वितिहासात्मा ईतिबाधानिवारिणी ॥ ११५॥ उपास्या चोन्मदाकारा ह्युल्लङ्घितसुरापगा । ऊषरस्थलकासारा ह्युत्पलश्यामलाकृतिः ॥ ११६॥ ऋङ्मयी सामसङ्गीता शुद्धिः कल्पकवल्लरी । सायन्तनहुतिर्दासकामधेनुस्वरूपिणी ॥ ११७॥ पञ्चदशाक्षरीमन्त्रा तारकावृतषोडशी । ह्रीङ्कारनिष्ठा ह्रीङ्कारहुङ्कारी दुरितापहा ॥ ११८॥ षडङ्गा नवकोणस्था त्रिकोणा सर्वतोमुखी । सहस्रवदना पद्मा शूलिनी सुरपालिनी ॥ ११९॥ महाशूलधरा शक्तिर्माता माहेन्द्रपूजिता । शूलदुर्गा शूलहरा शोभना चैव शूलिनी ॥ १२०॥ श्रीशूलिनी जगद्बीजा मूलाहङ्कारशूलिनी । प्रकाशा परमाकाशा भाविता वीरशूलिनी ॥ १२१॥ नारसिंही महेन्द्राणी सालीशरभशूलिनी । ऋङ्कार्यृतुमती चैवाघोराऽथर्वणगोपिका ॥ १२२॥ घोरघोरा जपारागप्रसूनाञ्चितमालिका । सुस्वरूपा सौहृदाढ्यालीढा दाडिमपाटका ॥ १२३॥ लया च लम्पटा लीना कुङ्कुमारुणकन्धरा । इकाराध्यात्विलानाथा त्विलावृतजनावृता ॥ १२४॥ ऐश्वर्यनिष्ठा हरिता हरितालसमप्रभा । मुद्गमाषाज्यभोज्या च युक्तायुक्तभटान्विता ॥ १२५॥ औत्सुकी चाणिमद्गम्या त्वखिलाण्डनिवासिनी । हंसमुक्तामणिश्रेणिः हंसाख्या हासकारिणी ॥ १२६॥ कलिदोषहरा क्षीरपायिनी विप्रपूजिता । खट्वाङ्गस्था खड्गरूपा खबीजा खरसूदना ॥ १२७॥ आज्यपायिन्यस्थिमाला पार्थिवाराध्यपादुका । गम्भीरनाभिकासिद्धकिन्नरस्त्री समावृता ॥ १२८॥ खड्गात्मिका घननिभा वैश्यार्च्या माक्षिकप्रिया । मकारवर्णा गम्भीरा शूद्रार्च्या चासवप्रिया ॥ १२९॥ चातुरी पार्वणाराध्या मुक्ताधावल्यरूपिणी । छन्दोमयी भौमपूज्या दुष्टशत्रुविनाशिनी ॥ १३०॥ जयिनी चाष्टमीसेव्या क्रूरहोमसमन्विता । झङ्कारी नवमीपूज्या लाङ्गलीकुसुमप्रिया ॥ १३१॥ सदा चतुर्दशीपूज्या भक्तानां पुष्टिकारिणी । ज्ञानगम्या दर्शपूज्या डामरी रिपुमारिणी ॥ १३२॥ सत्यसङ्कल्पसंवेद्या कलिकालसुसन्धिका । डम्भाकारा कल्पसिद्धा शल्यकौतुकवर्धिनी ॥ १३३॥ ठाकृतिः कविवराराध्या सर्वसम्पत्प्रदायिका । नवरात्रिदिनाराध्या राष्ट्रदा राष्ट्रवर्धिनी ॥ १३४॥ पानासवमदध्वंसिमूलिकासिद्धिदायिनी । फलप्रदा कुबेराध्या पारिजातप्रसूनभाक् ॥ १३५॥ बलिमन्त्रौघसंसिद्धा मन्त्रचिन्त्यफलावहा । भक्तिप्रिया भक्तिगम्या किङ्करा भगमालिनी ॥ १३६॥ माधवी विपिनान्तस्स्था महती महिषार्दिनी । यजुर्वेदगता शङ्खचक्रहस्ताम्बुजद्वया ॥ १३७॥ राजसा राजमातङ्गी राकाचन्द्रनिभानना । लाघवालाघवाराध्या रमणीजनमध्यगा ॥ १३८॥ वागीश्वरी वकुलमाल्या वाङ्मयी वारितासुखा । शरभाधीशवनिता चन्द्रमण्डलमध्यगा ॥ १३९॥ षडध्वान्तरतारा च रक्तजुष्टाहुतावहा । तत्त्वज्ञानानन्दकलामया सायुज्यसाधना ॥ १४०॥ कर्मसाधकसंलीनधनदर्शनदा सदा । हङ्कारिका स्थावरात्मा त्वमरीलास्यमोदना ॥ १४१॥ लकारत्रयसम्भूता ललिता लक्ष्मणार्चिता । लक्ष्ममूर्तिस्सदाहारा प्रासादावासलोचना ॥ १४२॥ नीलकण्ठी हरिद्रश्मिः शुकी गौरी च गोत्रजा । अपर्णा यक्षिणी यक्षा हरिद्रा हलिनी हली ॥ १४३॥ ददती चोर्मदा चोर्मी रसा विश्वम्भरा स्थिरा । पञ्चास्या पञ्चमीरागा भाग्ययोगात्मिकाम्बिका ॥ १४४॥ गणिका चैव काली च वीणा शोणारुणात्मिका । रमादूती कलासिंही लज्जा धूमवती जडा ॥ १४५॥ भृङ्गिसङ्गिसखी पीना स्नेहारोगमनस्विनी । रणीमृडा दृढा ज्येष्ठा रमणी यमुनारता ॥ १४६॥ मुसलीकुण्ठितामोटा चण्डखण्डा गणाबला । शुक्ला स्रष्ट्रीवशा ज्ञानिमानी लीलालका शची ॥ १४७॥ सूरचन्द्रघृणिर्योषावीर्याक्रीडा रसावहा । नूत्ना सोमा महाराज्ञी गयायागाहुतप्रभा ॥ १४८॥ धूर्ता सुधाघनालीनपुष्टिमृष्टसुधाकरा । करिणी कामिनी मुक्तामणिश्रेणी फणीश्वरा ॥ १४९॥ तार्क्षी सूक्ष्मा नताचार्या गौरिका गिरिजाङ्गना । इन्द्रजाला चेन्दुमुखीत्विन्द्रोपेन्द्रादि संस्तुता ॥ १५०॥ शिवदूती च गरलशितिकण्ठकुटुम्बिनी । ज्वलन्तीज्वलनाकारा ज्वलज्जाज्वल्यजम्भदा ॥ १५१॥ ज्वालाशया ज्वालमणिर्ज्योतिषां गतिरेव हि । ज्योतिःशास्त्रानुमेयात्मा ज्योतिषी ज्वलितोज्ज्वला ॥ १५२॥ ज्योतिष्मती दुर्गवासी ज्योत्स्नाभा ज्वलनार्चिता । लङ्कारी ललितावासा ललिताललितात्मिका ॥ १५३॥ लङ्काधिपा लास्यलोला लयभोगमयालया । लावण्यशालिनी लोला लाङ्गला ललिताम्बिका ॥ १५४॥ लाञ्छना लम्पटालङ्घ्या लकुलार्णवमुक्तिदा । ललाटनेत्रा लज्जाढ्या लास्यालापमुदाकरा ॥ १५५॥ ज्वालाकृतिर्ज्वलद्बीजा ज्योतिर्मण्डलमध्यगा । ज्योतिस्स्तम्भा ज्वलद्वीर्या ज्वलन्मन्त्रा ज्वलत्फला ॥ १५६॥ जुषिरा जुम्पटा ज्योतिर्मालिका ज्योतिकास्मिता । ज्वलद्वलयहस्ताब्जा ज्वलत्प्रज्वलकोज्ज्वला ॥ १५७॥ ज्वालमाल्या जगज्ज्वाला ज्वलज्ज्वलनसज्ज्वला । लम्बीजा लेलिहानात्मा लीलाक्लिन्ना लयावहा ॥ १५८॥ लज्जावती लब्धपुत्री लाकिनी लोलकुण्डला । लब्धभाग्या लब्धकामा लब्धधीर्लब्धमङ्गला ॥ १५९॥ लब्धवीर्या लब्धवृता लाभा लब्धविनाशिनी । लसद्वस्त्रा लसत्पीडा लसन्माल्या लसत्प्रभा ॥ १६०॥ शूलहस्ता शूरसेव्या शूलिनी शूलनाशिनी । शूङ्कृत्यनुमतिः शूर्पशोभना शूर्पधारिणी ॥ १६१॥ शूलस्था शूरचित्तस्था शूला शुक्लसुरार्चिता । शुक्लपद्मासनारूढा शुक्ला शुक्लाम्बरांशुका ॥ १६२॥ शुकलालितहस्ताब्जा श्वेता शुकनुता शुभा । ललिताक्षरमन्त्रस्था लिप्तकुङ्कुमभासुरा ॥ १६३॥ लिपिरूपा लिप्तभस्मा लिप्तचन्दनपङ्किला । लीलाभाषणसंलोला लीनकस्तूरिकाद्रवा ॥ १६४॥ लिखिताम्बुजचक्रस्था लिख्यालिखितवैभवा । नीलालका नीतिमती नीतिशास्त्रस्वरूपिणी ॥ १६५॥ नीचघ्नी निष्कला नित्या नीलकण्ठप्रियाङ्गना । निराशा निर्गुणातीता निर्मदा निरुपप्लवा ॥ १६६॥ निर्णीता निर्मला निष्ठा निरङ्कुशपराक्रमा । निर्विण्णदानवबला निश्शेषीकृततारका ॥ १६७॥ निरञ्जनकरामन्त्री निर्विघ्नपरनाशिनी । नित्यक्लिन्ना निराहारा नीवीनीलाम्बराञ्चिता ॥ १६८॥ निशाकरकुलध्वंसी नित्यानन्दपरम्परा । निम्बप्रिया निरावेशा निन्दि तासुरसुन्दरी ॥ १६९॥ निर्घोषा निगलाकृष्टकृत्तिज्ज्वालावृताङ्गणा । नीरसा नित्यकल्याणी निरन्तरसुखप्रदा ॥ १७०॥ निर्लोभा नीतिमत्प्रीता निर्विघ्ना निमिषापहा । दुम्बीजा दुष्टसंहारी दुर्मदा दुरितापहा ॥ १७१॥ दुरुत्सहमहावीर्या दुर्मेधोत्सवनाशिनी । दुर्मांसभक्षिणी दुष्टा दूरीकृतनिशाचरा ॥ १७२॥ दूती दुष्टग्रहमदचुम्बी दुर्बलरक्षकी । ष्टङ्कारी ष्टम्मयी ष्टम्भा ष्टम्बीजा ष्टम्भकीलका ॥ १७३॥ ग्रहेश्वरी ग्रहाराध्या ग्रहणीरोगमोचिनी । ग्रहावेशकरी ग्राह्या ग्रहग्रामाभिरक्षिणी ॥ १७४॥ ग्रामौषधमहावीर्या ग्राम्यसर्वभयापहा । ग्रहद्वेषी ग्रहारूढा ग्रामणीर्ग्रामदेवता ॥ १७५॥ गृहीतब्रह्ममुख्यास्त्रा गृहीतायुधशक्तिदा । ग्रासमांसा गृहस्थार्च्या ग्रहभूतनिवारिणी ॥ १७६॥ हम्भूता हलधृक्सेव्या हारहारिकुचाञ्चला । हर्षप्रदा हराराध्या हासनिन्द्यनिशाकरा ॥ १७७॥ हविर्भोक्त्री हरिद्राभा हरिताश्वाधिरोहिणी । हरित्पतिसमाराध्या हलाकृष्टसुरासुरा ॥ १७८॥ हारीतशुकवत्पाणिः हयमेधाभिरक्षकी । हंसाक्षरी हंसबीजा हाहाकारहराशुगा ॥ १७९॥ हय्यङ्गवीनहृद्वृत्तिः हारीतांशुमणिद्युतिः । हुङ्कारात्मा हुताहोम्या हुङ्कारालयनायिका ॥ १८०॥ हुङ्कारपञ्जरशुकी हुङ्कारकमलेन्दिरा । हुङ्काररात्रिकाज्योत्स्ना हुङ्कारद्रुममञ्जरी ॥ १८१॥ हुङ्कारदीपिकाज्वाला हुङ्कारार्णवकौमुदी । हुम्फट्करी हुम्फट्द्युतिः हुङ्काराकाशभास्करा ॥ १८२॥ फट्कारी स्फाटिकाकारा स्फटिकाक्षकराम्बुजा । फट्कीलका फडस्त्रा च फट्काराहिशिखामणिः ॥ १८३॥ फट्कारसुमनोमाध्वी फट्कारकमलेन्दिरा । फट्कारसौधश‍ृङ्गस्था फट्काराध्वरदक्षिणा ॥ १८४॥ फट्कारशुक्तिकामुक्ता फट्कारद्रुममञ्जरी । फट्कारवीरखड्गास्त्रा फट्कारतनुमध्यगा ॥ १८५॥ फट्कारशिबिकारूढा फट्कारच्छत्रलाञ्छिता । फट्कारपीठनिलया फट्कारावृतमण्डला ॥ १८६॥ फट्कारकुञ्जरमदप्रवाहा भाललोचना । फलाशिनी फलकरी फलदानपरायणा ॥ १८७॥ फट्कारास्त्रफलाकारा फलन्ती फलवर्जिता । स्वातन्त्र्यचरिता स्वस्था स्वप्नग्रहनिषूदिनी ॥ १८८॥ स्वाधिष्ठानाम्बुजारूढा स्वयम्भूता स्वरात्मिका । स्वर्गाधिपा स्वर्णवर्णा स्वाहाकारस्वरूपिणी ॥ १८९॥ स्वयंवरा स्वरारोहा स्वप्रकाशा स्वरप्रिया । स्वचक्रराजनिलया स्वसैन्यविजयप्रदा ॥ १९०॥ स्वप्रधाना स्वापकारी स्वकृताखिलवैभवा । स्वैरिणी खेदशमनी स्वरूपजितमोहिनी ॥ १९१॥ हानोपादाननिर्मुक्ता हानिदौघनिरासना । हस्तिकुम्भद्वयकुचा हस्तिराजाधिरोहिणी ॥ १९२॥ हयग्रीवसमाराध्या हस्तिकृत्तिप्रियाङ्गना । हालीकृतस्वरकुला हानिवृद्धिविवर्जिता ॥ १९३॥ हाहाहूहूमुखस्तुत्या हठदानितकृत्तिका । हतासुरा हतद्वेषा हाटकाद्रिगुहागृहा ॥ १९४॥ हल्लीनटनसन्तुष्टा हरिगह्वरवल्लभा । हनुमद्गीतसङ्गीतहासिता हरिसोदरी ॥ १९५॥ हकारकन्दरासिंही हकारकुसुमासवा । हकारतटिनीपूरा हकारजलपङ्कजा ॥ १९६॥ हकारयामिनी ज्योत्स्ना हकारखजितारसा । हकारचक्रवालार्का हकारमरुदीधितिः ॥ १९७॥ हकारवासरङ्गी च हकारगिरिनिर्झरा । हकारमधुमाधुर्या हकाराश्रमतापसी ॥ १९८॥ हकारमधुवासन्ती हकारस्वरकाहली । हकारमन्त्रबीजार्णा हकारपटहध्वनिः ॥ १९९॥ हकारनारीलावण्या हकारपरदेवता ॥ २००॥ नमो वेदान्तरूपायै दुर्गादेव्यै नमो नमः । नमो भक्तानुकम्पायै दुर्गे श्रीपरदेवते ॥ नमो नमो भगवति त्राहि मामपराधिनम् ॥ सर्वपापापहं मुख्यं सर्वमङ्गलदायकम् । सर्वसम्पत्करं पुण्यं स्वर्गमोक्षसुखप्रदम् ॥ पठतां श‍ृण्वतां चात्र पुत्रपौत्रप्रदं शुभम् । सहस्रनामकं श्रेष्ठं दुर्गायाः कामदं परम् ॥ इति श्रीदुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : durgAsahasranAmastotram 3
% File name             : durgAsahasranAmastotram.itx
% itxtitle              : durgAsahasranAmastotram 3 (shrIdurgA trijaganmAtA)
% engtitle              : durgAsahasranAmastotram 3
% Category              : sahasranAma, devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : PSA Easwaran
% Description/comments  : Some call it Mahashulini divyasahasranAmastotram
% Indexextra            : (stotramanjari 1)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : July 2, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org