% Text title : durgAstavam mahAbharatAntargatam % File name : durgAstutimahAbhArata.itx % Category : devii, durgA, devI % Location : doc\_devii % Transliterated by : Ramakrishnan Balasubramanian % Proofread by : Ramakrishnan Balasubramanian, N. Balasubramanian bbalu at sify.com, Shankara % Latest update : January 22, 2011, June 3, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. durgAstavam from Mahabharata ..}## \itxtitle{.. durgAstavam mahAbhAratAntargatam ..}##\endtitles ## viniyoga \- OM asya shrIbhagavatI durgA stotra mantrasya shrIkR^iShNArjunasvarUpI naranArAyaNo R^iShiH\, anuShTup Chanda\, shrIdurgA devatA\, hrIM bIjaM\, aiM shakti\, shrIM kIlakaM\, mamAbhIShTasiddhayarthe jape viniyogaH || R^iShyAdinyAsa \- shrIkR^iShNArjunasvarUpI naranArAyaNo R^iShibhyo namaH shirasi\, anuShTup Chandase namaH mukhe\, shrIdurgAdevatAyai namaH hR^idi\, hrIM bIjAya namaH guhye\, aiM shaktyai namaH pAdayo\, shrIM kIlakAya namaH nAbhau\, mamAbhIShTasiddhayarthe jape viniyogAya namaH sarvA~Nge || karanyAsa \- OM hrAM a~NguShThAbhyAM namaH\, OM hrIM tarjanIbhyAM svAhA\, OM hrUM madhyamAbhyAM vaShaT\, OM hraiM anAmikAbhyAM huM\, OM hrauM kaniShThAbhyAM vauShT\, OM hraH karatala karapR^iShThAbhyAM phaT || a~NganyAsa \- OM hrAM hR^idayAya namaH\, OM hrIM shiraseM svAhA\, OM hrUM shikhAyai vaShaT\, OM hraiM kavachAyaM huM\, OM hrauM naitratrayAya vauShT\, OM hraH astrAya phaT || dhyAnam \- siMhasthA shashishekharA marakataprakhyA chaturbhirbhujaiH sha~NkhachakradhanuHsharAMshcha dadhatI netraistribhiH shobhitA | AmuktA~NgadahAraka~NkaNaraNatkA~nchIkvaNan nUpurA durgA durgatihAriNI bhavatu no ratnollasatkuNDalA || mAnasa pUjana \- OM hrIM duM durgAyai namaH laM pR^ithivyAtmakaM gandhaM samarpayAmi | OM hrIM duM durgAyai namaH haM AkAshAtmakaM puShpaM samarpayAmi | OM hrIM duM durgAyai namaH yaM vAyvAtmakaM dhUpaM ghrApayAmi | OM hrIM duM durgAyai namaH raM vahR^iyAtmakaM dIpaM darshayAmi | OM hrIM duM durgAyai namaH vaM amR^itAtmakaM naivedyaM nivedayAmi | OM hrIM duM durgAyai namaH saM sarvAtmakaM tAmbUlaM samarpayAmi | (shrImahAbhArate bhIShmaparvAntargate shrImadbhagavadgItAparvaNi trayoviMsho.adhyAyaH | sa~njaya uvAcha \- dhArtarAShTrabalaM dR^iShTvA yuddhAya samupasthitam | arjunasya hitArthAya kR^iShNo vachanamabravIt || 1|| shrIbhagavAnuvAcha \- shuchirbhUtvA mahAbAho sa~NgrAmAbhimukhe sthitaH | parAjayAya shatrUNAM durgAstotramudIraya || 2|| sa~njaya uvAcha \- evamukto.arjunaH sa~Nkhye vAsudevena dhImatA | avatIryaM rathAt pArthaH stotramAha kR^itA~njaliH || 3||) atha durgAdevIstavam | shrIarjuna uvAcha \- namaste siddhasenAni Arye mandaravAsini | kumAri kAli kApAli kapile kR^iShNapi~Ngale || 1|| bhadrakAli namastubhyam mahAkAli namo.astute | chaNDichaNDe namastubhyam tAriNi varavarNini || 2|| kAtyAyani mahAbhAge karAli vijaye jaye | shikhipichChadhvajadhare nAnAbharaNabhUShite || 3|| aTTashUlapraharaNe khaDgakheTadhAriNi | gopendrasyAnuje jyeShTe nandagopakulodbhave || 4|| mahiShAsR^ikpriye nityaM kaushiki pItavAsini | aTTahAse kokamukhe namaste.astu raNapriye || 5|| ume shAkambarI shvete kR^iShNe kaiTabhanAshini | hiraNyAkShi virUpAkShi sudhUmrAkShi namo.astu te || 6|| vedashruti mahApuNye brahmaNye jAtavedasi | jambUkaTakachaityeShu nityam sannihitAlaye || 7|| tvaM brahmavidyAvidyAnAM mahAnidrA cha dehinAm | skandamAtarbhagavati durge kAntAravAsini || 8|| svAhAkAraH svadhA chaiva kalA kAShThA sarasvatI | sAvitrI vedamAtA cha tathA vedAnta uchyate || 9|| stutAsi tvaM mahAdevi vishuddhenAntarAtmanA | jayo bhavatu me nityaM tvatprasAdAdraNAjire || 10|| kAntArabhayadurgeShu bhaktAnAM chAlayeShu cha | nityaM vasasi pAtAle yuddhe jayasi dAnavAn || 11|| tvaM jambhanI mohinI cha mAyA hrIH shrIstathaiva cha | sandhyA prabhAvatI chaiva sAvitrI jananI tathA || 12|| tuShTiH puShTirdhR^itirdIptishchandrAdityavivardhinI | bhUtirbhUtimatAM sa~Nkhye vIkShyase siddhachAraNaiH || 13|| phalashruti \- yaH idaM paThate stotraM kalya utthAya mAnavaH | yakSharakShaHpishAchebhyo na bhayaM vidyate sadA || 1|| na chApi ripavastebhyaH sarpAdyA ye cha daMShTriNaH | na bhayaM vidyate tasya sadA rAjakulAdapi || 2|| vivAde jayamApnoti baddho muchyeta bandhanAt | durgaM tarati chAvashyaM tathA chorairvimuchyate || 3|| sa~NgrAme vijayennityaM lakShmIM prApnoti kevalAm | Arogyabalasampanno jIved varShashataM tathA || 4|| ## \medskip\hrule\medskip This stotram is found in many recensions of the mahAbharatam, in the virATa parvam, but has not been included in the critical edition prepared by the BORI. Jan Gonda says there are many versions of this stavam (Refer, J.Gonda, "Medieval Religious Literature in Sanskrit," A History of Indian Literature, Vol II, Fasc. 1, Otto Harrasowitz.Wiesbaden, 1977). This version is found in the southern recension of the mahAbhAratam. It was recited by arjuna on the order of bhagavAn kRiShNa, in order to secure victory in the great battle. The stotram is credited with the power of bestowing destruction of enemies and a long healthy life in the phalashruti. It is traditionally held that the stotram also bestows self-control, which is essential for Atma-GYana. \medskip\hrule\medskip Encoded and proofread by Ramakrishnan Balasubramanian and reproofread by N. Balasubramanian \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}