% Text title : Gayatri Lahari % File name : gAyatrI\_laharI.itx % Category : लहरी, देवी, गायत्री, देवी % Location : doc\_devii % Author : Traditional % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Source : Gayatri Mahavijnana -Pandit Rama Sharma Acharya, % Latest update : Mar. 14, 2014 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gayatri Lahari ..}## \itxtitle{.. gAyatrI laharI ..}##\endtitles ## अमन्दानन्देनामरवरगृहे वास निरतां\- नरं गायन्तं या भुवि भवभयात्त्रायत इह । सुरेशैः सम्पूज्यां मुनिगणनुतां तां सुखकरीं नमामो गायत्रीं निखिलमनुजाघौघशमनीम् ॥ 1॥ अवामा संयुक्तं सकलमनुजैर्जाप्यमभितो\- ह्यपायात्पायाद्भूरथ भुवि भुवः स्वः पदमिति । पदं तन्मे पादाववतु सवितुश्चैव जघने\- वरेण्यं श्रोणिं मे सततमवतान्नाभिमपि च ॥ 2॥ पदं भर्गो देवस्य मम हृदयं धीमहि तथा\- गलम्पायान्नित्यं धिय इह पदं चैव रसनाम् । तथा नेत्रे योऽव्यादलकमवतान्नः पदमिति\- शिरोदेशं पायान्मम तु परितश्चान्तिमपदम् ॥ 3॥ अये दिव्ये देवि त्रिदशनिवहैर्वन्दितपदे न शेकुस्त्वां स्तोतुं भगवति महान्तोऽपि मुनयः । कथंकारं तर्हिस्तुतिततिरियं मे शुभतरा\- तथा पूर्णा भूयात् त्रुटिपरियुता भावरहिता ॥ 4॥ भजन्तं निर्व्याजं तव सुखदमन्त्रं विजयिनं जनं यावज्जीवं जपति जननि त्वं सुखयसि । न वा कामं काचित् कलुषकणिकाऽपि स्पृशति तं संसारं संसारं सरति सहसा तस्य सततम् ॥ 5॥ दधानां ह्याधानं सितकुवलयास्फालनरुचां स्वयं विभ्राजन्तीं त्रिभुवनजनाह्लादनकरीम् । अलं चालं चालं मम चकितचित्तं सुचपलं चलच्चन्द्रास्ये त्वद्वदनरुचमाचामय चिरम् ॥ 6॥ ललामे भाले ते बहुतर विशालेऽति विमले कलाचञ्चच्चान्द्री रुचिरतिलकावेन्दुकलया । नितान्तं गोमाया निविड तमसो नाश व्यसना तमो मे गाढं हि हृदयसदनस्थं ग्लपयतु ॥ 7॥ अये मातः किन्ते चरण\-शरणं संश्रयवतां\- जनानामन्तस्थो वृजिन हुतभुक् प्रज्वलति यः । तदस्याशु सम्यक् प्रशमनहितायैव विधृतं\- करे पात्रं पुण्यं सलिलभरितं काष्ठरचितम् ॥ 8॥ अथाहोस्विन्मातः सरिदधिपतेः सारमखिलं सुधारूपं कूपं लघुतरमनूपं कलयति । स्वभक्तेभ्यो नित्यं वितरसि जनोद्धारिणि शुभे विहीने दीने मय्यपि कृपय किंचित् करुणया ॥ 9॥ सदैव त्वत्पाणौ विधृतमरविन्दं द्युतिकरं त्विदं दर्शं दर्शं रविशशिसमं नेत्रयुगलम् । विचिन्त्य स्वां वृत्तिं भ्रमविषमजालेऽस्ति पतित\- मिदं मन्ये नोचेत् कथमिति भवेदर्ध\-विकचम् ॥ 10॥ स्वयं मातः किंवा त्वमसि जलजानामपि खनि\- र्यतस्ते सर्वाङ्गं कमलमयमेवास्ति किमु नो । तथा भीत्या तस्माच्छरणमुपयातः कमलराट् \- प्रयुञ्जानोऽश्रान्तं भवति तदिहैवासनविधौ ॥ 11॥ दिवौकोभिर्वन्द्ये विकसित सरोजाक्षि सुखदे कृपादृष्टेर्वृष्टिः सुनिपतति यस्योपरि तव । तदीया वाञ्छा किं द्रुतमनु विधेयास्ति सकला अतोमन्तोस्तन्तून् मम सपदि छित्वाऽम्ब सुखय ॥ 12॥ करेऽक्षाणां माला प्रविलसति या तेऽतिविमले किमर्थं सा कान् वा गणयसि जनान् भक्ति निरतान् । जपन्ती कं मन्त्रं प्रशमयसि दुःखं जनिजुषा मये का वा वाञ्छा तव वरिवृति त्वत्र वरदे ॥ 13॥ न मन्ये धन्येऽहं त्ववितथमिदं लोकगदितं ममात्रोक्तिर्मत्वा कमलमिव फुल्लं तव करम् । विजृम्भा संयुक्त द्युतिमयमिदं कोकनदमि\- त्यरं जानानेयं मधुकरततिः संविलसति ॥ 14॥ महामोहाम्भोधौ मम निपतिता जीवनतरि\- र्निरालम्बा दोला चलित दुरवस्थामधिगता । जलावर्त व्यालो ग्रसितुमभितो वाञ्छति च तां करालम्बं दत्वा भगवति द्रुतं तारय शिवे ॥ 15 | दधानासित्वं यत् स्ववपुषि पयोधारि\-युगल\- मिति श्रुत्वा लोकैर्मम मनसि चिन्ता समभवत् । कथं स्यात् सा तस्मादलक लतिका मस्तक भुवि शिरोद्यां हृद्येयं जलदपटली खेलति किल ॥ 16॥ तथा तत्रैवोपस्थितिमपि निशीथिन्यधिपतेः प्रपश्यामि श्यामे सह सहचरैस्तारक गणैः । अहोरात्रः क्रीडा परवशमितास्तेऽपि चकिता\- श्चिरं चिक्रीडन्ते तदपि महदाश्चर्य\-चरितम् ॥ 17॥ यदाहुस्तं मुक्ता पटल जटितं रत्न मुकुटं न धत्ते तेषां सा वचनरचना साधुपदवीम् । निशैषा केशास्तु नहि विगत वेशा ध्रुवमिति प्रसन्नाऽध्यासन्ना विधुपरिषदेषा विलसति ॥ 18॥ त्रिबीजे हे देवि त्रि प्रणवसहिते त्र्यक्षरयुते त्रिमात्रा राजन्ते भुवनविभवे ह्योमितिपदे । त्रिकालं संसेव्ये त्रिगुणवति च त्रिस्वरमयि त्रिलोकेशैः पूज्ये त्रिभुवनभयात्त्राहि सतततम् ॥ 19॥ न चन्द्रो नैवेमे नभसि वितता तारकगणाः त्विषां राशी रम्या तव चरणयोरम्बुनिचये । पतित्वा कल्लोलैः सह परिचयाद्विस्तृतिमिता प्रभा सैवाऽनन्ता गगनमुकुरे दीव्यति सदा ॥ 20॥ त्वमेव ब्रह्माणी त्वमसि कमला त्वं नगसुता त्रिसन्ध्यं सेवन्ते चरणयुगलं ये तव जनाः । जगज्जाले तेषां निपतित जनानामिह शुभे समुद्धारार्थं किं मतिमति मतिस्ते न भवति ॥ 21॥ अनेकैः पापौघैर्लुलित वपुषं शोक सहितं लुठन्तं दीनं मां विमल पदयो रेणुषु तव । गलद्बाष्पं शश्वद् जननि सहसाश्वासनवचो ब्रुवाणोत्तिष्ठ त्वं अमृतकणिकां पास्यसि कदा ॥ 22॥ न वा मादृक् पापी नहि तव समा पापहरणी न दुर्बुद्धिर्मादृक् न च तव समा धी वितरिणी । न मादृग् गर्विष्ठो नहि तव समा गर्वहरणी हृदि स्मृत्वा ह्येवं मामयि कुरु यथेच्छा तव यथा ॥ 23॥ दरीधर्ति स्वान्तेऽक्षर वर चतुर्विंशतिमितं त्वदन्तर्मन्त्रं यत्त्वयि निहित चेतो हि मनुजः । समन्ताद् भास्वन्तं भवति भुवि सञ्जीवनवनं भवाम्भोधेः पारं व्रजति स नितान्तं सुखयुतः ॥ 24॥ भगवति लहरीयं रुद्रदेव प्रणीता तव चरण सरोजे स्थाप्यते भक्तिभावैः । कुमतितिमिरपङ्कस्याङ्कमग्नं सशङ्कं अयि खलु कुरु दत्वा वीतशङ्कं स्वमङ्कम् ॥ 25॥ ॥ इति श्री रुद्रदेव विरचित गायत्री लहरी समाप्ता ॥ ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}