% Text title : गायत्रीकवचम् 2 अलभ्यम् (कवचसहिता चतुष्पादगायत्री) % File name : gAyatrIkavachaalabhya.itx % Category : devii, gAyatrI, devI, kavacha % Location : doc\_devii % Transliterated by : aspundir Singh % Proofread by : PSA Easwaran % Latest update : June 23, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. alabhya shrIgAyatrIkavacham ..}## \itxtitle{.. alabhya shrIgAyatrIkavacham ..}##\endtitles ## विनियोगः \- OM अस्य श्रीगायत्रीकवचस्य ब्रह्माविष्णुरुद्राः ऋषयः । ऋग्यजुःसामाथर्वाणि छन्दांसि । परब्रह्मस्वरूपिणी गायत्री देवता । भूः बीजम् । भुवः शक्तिः । स्वः कीलकम् । ##वर् ## सुवः कीलकम् । चतुर्विंशत्यक्षरा श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः । ध्यानम् \- वस्त्राभां कुण्डिकां हस्तां, शुद्धनिर्मलज्योतिषीम् । सर्वतत्त्वमयीं वन्दे, गायत्रीं वेदमातरम् ॥ मुक्ताविद्रुमहेमनीलधवलैश्छायैः मुखेस्त्रीक्षणैः । युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ॥ गायत्रीं वरदाभयाङ्कुशकशां शूलं कपालं गुणैः । शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ कवचपाठः \- OM OM OM OM भूः OM OM भुवः OM OM स्वः OM OM त OM OM त्स OM OM वि OM OM तु OM OM र्व OM OM रे OM OM ण्यं OM OM भ OM OM र्गो OM OM दे OM OM व OM OM स्य OM OM धी OM OM म OM OM हि OM OM धि OM OM यो OM OM यो OM OM नः OM OM प्र OM OM चो OM OM द OM OM या OM OM t OM OM । OM OM OM OM भूः OM पातु मे मूलं चतुर्दलसमन्वितम् । OM भुवः OM पातु मे लिङ्गं सज्जलं षट्दलात्मकम् । OM स्वः OM पातु मे कण्ठं साकाशं दलषोडशम् । ## वर् ## सुवः OM त OM पातु मे रूपं ब्राह्मणं कारणं परम् । OM त्स OM ब्रह्मरसं पातु मे सदा मम । OM वि OM पातु मे गन्धं सदा शिशिरसंयुतम् । OM तु OM पातु मे स्पर्शं शरीरस्य कारणं परम् । OM र्व OM पातु मे शब्दं शब्दविग्रहकारणम् । OM रे OM पातु मे नित्यं सदा तत्त्वशरीरकम् । OM ण्यं OM पातु मे अक्षं सर्वतत्त्वैककारणम् । OM भ OM पातु मे श्रोत्रं शब्दश्रवणैककारणम् । OM र्गो OM पातु मे घ्राणं गन्धोत्पादानकारणम् । OM दे OM पातु मे चास्यं सभायां शब्दरूपिणीम् । OM व OM पातु मे बाहुयुगलं च कर्मकारणम् । OM स्य OM पातु मे लिङ्गं षट्दलयुतम् । OM धी OM पातु मे नित्यं प्रकृति शब्दकारणम् । OM म OM पातु मे नित्यं नमो ब्रह्मस्वरूपिणीम् । OM हि OM पातु मे बुद्धिं परब्रह्ममयं सदा । OM धि OM पातु मे नित्यमहङ्कारं यथा तथा । OM यो OM पातु मे नित्यं जलं सर्वत्र सर्वदा । OM यो OM पातु मे नित्यं जलं सर्वत्र सर्वदा । OM नः OM पातु मे नित्यं तेजःपुञ्जो यथा तथा । OM प्र OM पातु मे नित्यमनिलं कायकारणम् । OM चो OM पातु मे नित्यमाकाशं शिवसन्निभम् । OM द OM पातु मे जिह्वां जपयज्ञस्य कारणम् । OM यात् OM पातु मे नित्यं शिवं ज्ञानमयं सदा । OM तत्त्वानि पातु मे नित्यं, गायत्री परदैवतम् । कृष्णं मे सततं पातु, ब्रह्माणि भूर्भुवः स्वरोम् ॥ OM भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । OM जातवेदसे सुनवाम सोममाराती यतो निदहाति वेदाः । स नः पर्षदति दुर्गाणि विश्वा नावेवं सिन्धुं दुरितात्यग्निः । OM त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । ऊर्वारिकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॥ OM नमस्ते तुरीयाय सर्शिताय पदाय परो रजसेऽसावदों मा प्रापत ॥ इति कवचसहिता चतुष्पादगायत्री सम्पूर्णा ॥ ## Encoded by aspundir Singh Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}