% Text title : Gayatri Panchangam % File name : gAyatrIpanchAngam.itx % Category : devii, gAyatrI, stavarAja % Location : doc\_devii % Transliterated by : Mandar Mali aryavrutta at gmail.com % Proofread by : Mandar Mali aryavrutta at gmail.com % Description/comments : Rudrayamalatantra, Gayatrirahasya % Latest update : April 5, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gayatri Panchangam ..}## \itxtitle{.. त्रिपदागायत्रीपञ्चाङ्गम् अथवा त्रिपदा गायत्रीस्तवराजः ..}##\endtitles ## भैरव उवाच \- शृणु देवि प्रवक्ष्यामि गायत्रीतत्त्वमुत्तमम् । स्तोमं मन्त्रमयं नाम सर्वतन्त्रेषु गोपितम् ॥ 1॥ अङ्गपञ्चाङ्गमीशानि महापातकनाशनम् । पुण्यप्रदं वेदसारं सर्वतत्त्वोत्तमोत्तमम् ॥ 2॥ परमार्थाभिख्यातस्य स्तोत्रस्यास्ति ऋषिः शिवः । त्रिष्टुप् छन्दो महादेवि त्रिपदी देवता स्मृता ॥ 3॥ तारं बीजं शिरः शक्तिः स्वर्गं कीलकमीश्वरि । धर्मार्थकाममोक्षार्थे विनियोग इति स्मृतः ॥ 4॥ विनियोगः \- अस्य श्रीत्रिपदागायत्रीस्तवराजस्य शिव ऋषिः, त्रिष्टुप् छन्दः, त्रिपदागायत्रीदेवता, OM बीजं, शिवः शक्तिः, खं गं कीलकं. मम धर्मार्थकाममोक्षार्थे पाठे विनियोगः ॥ ऋष्यादिन्यासः \- शिवऋषये नमः (शिरसि), त्रिष्टप्छन्दसे नमः (मुखे), त्रिपदागायत्रीदेवतायै नमः (हृदये), OM बीजाय नमः (गुह्ये), शिवःशक्तये नमः (पादयोः), खं गं कीलकाय नमः (नाभौ), विनियोगाय नमः (सर्वाङ्गे) | कर\-हृदयादिन्यास\-क्रमशः \- ह्रां, ह्रीं, ह्रूं, ह्रैं, ह्रौं, ह्रः (इत्यादिभिः) | ध्यानम्\- चतुर्भुजामर्कसहस्रकोटिभां त्रिलोचनां हारकिरीटशोभिताम् । कपालखट्वाङ्गधरां महोज्ज्वलां (श्रुती) श्वरी पञ्चमुखीं भजाम्यहम् ॥ 1॥ विविधमणिमयूरवैः स्फीतकेयूरहारां प्रवरकनककाञ्चीकिङ्किणीकिङ्किणाढ्याम् । सकलभुवनरक्षासृष्टिसंहारकर्त्रीं निगमपरमविद्यामाश्रये वेदधात्रीम् ॥ 2॥ प्रणवं मनुराजमौलिरत्नोपरि देवेश्वरि वेदसागरोत्थाम् । प्रजये हृदये दयः समुद्रः सततं ब्रह्मविदीश्वरो भवेद्य एकः ॥ 3॥ शङ्का भवेच्चैव विहाय शङ्का कङ्कालमालाभरणो निशीथे । कृशानुभानुप्रभया समानो विमानचारी स भवेत समानः ॥ 4॥ नृबीजमन्तः शिवशक्तिरूपं विभोर्जपेद्यः त्रिपदीरहस्यम् । स कामुकः कामकलाविदग्धो भवेत्तु रम्भाङ्गविलासभागी ॥ 5॥ त्रिकूटबीजं तव मन्त्रमध्ये जपेद्भवानि स्मरतप्तचेता । स मीनकामांश्च निदाघमेधो भवेद्भुवो भूपबुधो जनेन्द्रः ॥ 6॥ स्मरजपेद्यः परमार्थपथ्यां निर्वाणपथ्यां तव पञ्चवक्त्रे । समस्तलोकाधिपतिः पुरेऽसौ भवेत्परानुग्रहभाजनं सः ॥ 7॥ परां जपेद्यः परमार्थतथ्यां निर्वाणरथ्यां तव पञ्चवक्त्रे । सुलोचनांलोचनवीक्षणोरु प्रभावपीयूषरसाकुलात्मा ॥ 8॥ लक्ष्मीं जपेद्यः परवर्गभीतः श्मशानभूमौ शिववेषधारी । तस्यै (\-व) वश्या कमलाकरस्था या विष्णुपत्नी कमलाकरस्था ॥ 9॥ वाणी यदा कण्ठजले जपेद्यो दशायुतं दुर्दशयाभिभूतः । स वैरिवर्ग समरे निहत्य भवेद्भवानीतनयो दिवेन्द्रः ॥ 10॥ भीमां जपेद्यो वरतान्तकाले नितान्तमम्भोजदलासनस्थः । स भीमरूपोऽरिकुलं विहन्या\- दन्ते लभेत्कामपदं त्रिपाद्याः ॥ 11॥ मन्त्र जपेद्यः शुचिरर्चनायां चतुर्भुजे हव्यभुजः समक्षम् । स गाणपत्यं प्रतिपद्य देव्या स्तथा भवेद्विश्वनृपाधिनाथः ॥ 12॥ गायत्रीत्यभिधाक्षरत्रयमिदं वेदार्थतत्त्वं परं यो ध्यायेद्धृदयारविन्दकुहरे प्रातर्निशीथेऽथवा । चैनाचारविचारमार्गनिपुणो वेदान्तसारोद्धृतं प्रोद्भूतागमतत्त्ववित्तु त्रिपदीधाम स्वयं यास्यति ॥ 13॥ रमा (सुयोगी) गिरिगह्वरान्ते जपेद्गिरीशाङ्कपतेः समीपे । स योगिगम्यो गुरुगर्वहारी गिरां भवेदिन्द्रसमुच्चिताघ्रिः ॥ 14॥ मायां जपेद्यः स्मरयुक्तचेता जटाकिरीटेन्दुकले तवाग्रे । स वैष्णवेन्दौ सुरनाथमौलिः स्फुरन्मणिज्योतिविराजिताङ्घ्रिः ॥ 15॥ मा बीजमिन्दुस्फुरतोर्ध्वबीजं जपेन्निशीथे शीर्षासनस्थः । यो वीरमातैकपरः स सद्यो भवेद्धरायां नृपसार्वभौमः ॥ 16॥ मायायुगं यः प्रजपेद्रतादौ (नारी\-) मुखासक्तमुखो निशीथे । स लोकपालार्चितपादपद्मो भवेद्भवान्ते भुवनाधि नाथः ॥ 17॥ वाणी जपेद्यो जडभावयुक्तो वेदान्ततत्त्वैकपरो भवेच्च । तस्यास्यपद्मे वसतिं विधाय ननर्त्ति वाणी विदुषां सभायाम् ॥ 18॥ यो वायुपूज्यां सुरतावसाने जपेन्निशीथे शशिखण्डचूडे । स वायुपूज्यो बलवान् प्रयाति तद्धाम सत्यं त्रिदिवेन्द्रतुल्यः ॥ 19॥ कान्तार्णमन्तर्जपते स्मरान्ते यो वेदमातर्दिवसावसाने । वश्यो वशी तस्य पदारविन्दे सुश्रूषमाणो भवता भवन्ति ॥ 20॥ मन्त्रान्तरस्थं ठद्वयं जपेद्यस् तेजोरूपं साधकसाधकेशि । तस्याप्यास्ये भारती तस्य हस्ते लक्ष्मीः कुर्याद्वास आकल्पकालम् ॥ 21॥ भूगेहवृत्तस्रयषोडशार नानास्त्रदिक्कोणयुगानि विन्दौ । निषेदुषीं शीधुरसाकुलाक्षी ज्यक्षीं त्रिवर्णां त्रिपदां भजामि ॥ 22॥ देवि त्रैलोक्यमातर्लगुडवरकरे पुष्पमालावतंसे नानारत्नप्रभाढ्ये त्रिनयनविलसत्सूर्यचन्द्राग्निनेत्रे । पीठे वै पञ्चवक्त्रे वलयमणिविभाभासुरे नूपुराढ्ये श्रीमन्नीलोत्पलाभे त्रिभुवनहृदये वेदमातः प्रसीद ॥ 23॥ इति स्तोत्रं पुण्यं परममनुमयतत्त्वसहितं पठेद्वा गायत्रीं निशि कुजदिने वापि सततम् । पठेद्वाऽसौ दान्तः (सकलमपि) शास्त्रं गमयति लभेल्लक्ष्मीं प्रान्ते परमपदवीमातृकामपि ॥ 24॥ एतद्देवीपञ्चाङ्गं सर्व सारमनुत्तमम् । गायत्र्यास्तत्त्वमीशानि चतुर्वेदरहस्यकम् ॥ 26॥ सर्वसारमयं सिद्धिप्रदं भोगापवर्गदम् । सर्वतन्त्रेषु गुप्तं च महादिव्यं महापदम् ॥ 27॥ न दातव्यमभक्ताय कुचैलाय दुरात्मने । अन्यशिष्याय नो देयं दत्त्वा निरयमाप्नुयात् ॥ 28॥ शिष्याय शुद्धमनसे गुरुभक्ताय पार्वति । दीक्षिताय कुलीनाय देयं साधकसत्तमे ॥ 29॥ इतीदं देवि गायत्र्यास्तत्त्वसाररहस्यकम् । गुह्यं गोप्यं न दातव्यं गोपनीयं प्रयत्नतः ॥ 30॥ इति श्री रूद्रयामलतन्त्रे गायत्रीरहस्ये परमार्थदेवतात्रिपदीगायत्रीपञ्चाङ्गं सम्पूर्णम् । गायत्री रहस्य पंचांगं ## Encoded and proofread by Mandar Mali aryavrutta at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}