श्रीगायत्री सुप्रभातम्

श्रीगायत्री सुप्रभातम्

श्री पातूरि सीतारामांजनेयुलु कृत ॥ श्रीरस्तु ॥ श्री जानिरद्रितनयापतिरब्जगर्भः सर्वे च दैवतगणाः समहर्षयोऽमी । एते भूतनिचयाः समुदीरयन्ति गायत्रि - लोकविनुते तव सुप्रभातम् ॥ १॥ पुष्पोच्चयप्रविलसत्करकंजयुग्माम् गंगादिदिव्यतटिनीवरतीरदेशे- । ष्वर्घ्यम् समर्पयितुमत्रजनास्तवैते गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २॥ कर्णेऽमृतम् विकिरता स्वरसंचयेन सर्वे द्विजाः श्रुतिगणम् समुदीरयन्ति । पश्याश्रमासथ वृक्षतलेषु देवि गायति -लोकविनुते -तव सुप्रभातम् ॥ ४॥ गावो महर्षिनिचयाश्रम भूमिभागात् गन्तुम् वनाय शनकैः शनकैः प्रयान्ति । वत्सान् पयोऽमृतरसम् ननु पाययित्या गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ४॥ शिष्य प्रबोधनपरा वर मौनि मुख्याः व्याख्यान्ति वेदगदितम् स्फुट धर्म ततत्त्वम् । स्वीयाश्रमाङ्गणतलेषु मनोहरेषु गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ५॥ श्रोत्रामृतम् श्रुतिरवम् कलयन्त एते विस्मृत्य गन्तुमटवीम् फललाभलोभात् । वृक्षाग्र भूमिषु वनेषु लसन्ति कीराः गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ६॥ मूर्तित्रयात्मकलिते निगम त्रयेण वेद्ये स्वरत्रय परिस्फुट मन्तरूपे तत्त्वप्रबोधनपरोपनिषत्प्रपञ्चे गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ७॥ विश्वात्मिके निगमशीर्षवतंसरूपे सर्वागमान्तरुदिते वरतैजसात्मन् । प्राज्ञात्मिके सृजनपोषणसंहृतिस्थे गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ८॥ तुर्यात्मिके सकलतत्त्वगणानतीते आनन्दभोगकलिते परमार्धदत्रि ब्रह्मानुभूतिवरदे सततम् जनानाम् । गायत्रि - लोकविनुते -सुप्रभातम् ॥ ९॥ तारस्वरेण मधुरम् परिगीयमाने मन्द्रस्वरेण मधुरेण च मध्यमेन । गानात्मिके निखिललोक मनोज्ञ भावे गायत्रि - लोकविनुते - तव सुपभातम् ॥ १०॥ पापाटवी दहन जागृत मानसा त्वम् भक्तौघ पालन निरंतर दीक्षिताऽसि । त्वय्येव विश्वमखिलम् स्थिरतामुपैति गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ११॥ या वैदिकी निखिल पावन पावनी वाक् या लौकिकी व्यवहृति प्रवणा जनानाम् । या काव्यरूप कलिता तव रूप मेताः गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १२॥ दिव्यम् विमानमधिरुह्य नभोङ्गणेऽत्र गायन्ति दिव्य महिमानमिमे भवत्याः । पश्य प्रसीद निचया दिविजाङ्गनानाम् गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १३॥ हैमीम् रुचम् सकल भूमिरुहाग्रदेशे- ष्वाधाय तत्कृत परोपकृतौ प्रसन्नः । भानुः करोत्यवसरे कनकाभिषेकम् गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १४॥ दिव्यापगासु सरसीषु वनी निकुङ्जे- षूच्चावचानि कुसुमानि मनोहराणि । पुल्लानि सन्ति परितस्तव पूजनाय गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १५॥ कुर्वन्ति पक्षिनिचयाः कलगानमेते वृक्षाग्रमुन्नततरासनमाश्रयन्तः देवि - त्वदीय महिमानमुदीरयन्तो गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १६॥ विश्वेशि - विष्णुभगिनि - श्रुतिवाक्स्वरूपे - तन्मात्रिके - निखिलमन्तमयस्वरूपे - गानात्मिके - निखिलतत्त्वनिजस्वरूपे - गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १७॥ तेजोमयि - त्रिभुवनावनसक्तचित्ते - सन्धात्मिके - सकल काल कला स्वरूपे - मृत्युंजये - जयिनि - नित्यनिरंतरात्मन् - गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १८॥ त्वामेव देवि - परितो निखिलानि तन्त्रा- ण्याभाति तत्त्वमखिलम् भवतीम् विवृण्वत् । त्वम् सर्वदाऽसि तरुणारुणदिव्यदेहे - गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १९॥ नित्याऽसि देवि - भवती निखिले प्रपञ्चे वन्द्याऽसि सर्व भुवनैः सततोद्यतासि । धी प्रेरिकाऽसि भुवनस्य चराचरस्य गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २०॥ वन्दामहे भगवतीम् भवतीम् भवाब्धि- सन्तारिणीम् त्रिकरणैः करुणामृताब्दे- सम्पश्य चिन्मयतनो - करुणार्द्रदृष्ट्या गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २१॥ त्वम् मातृकामयतनुः परम प्रभावा त्वय्येव देवि - परमः पुरुषः पुराणः । त्वत्तः समस्त भुवनानि समुल्लसन्ति गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २२॥ त्वम् वै प्रसूर्निखिलदेवगणस्य देवि त्वम् स्तूयसे त्रिषवणम् निखिलैश्च लोकैः । त्वम् देश काल परमार्थ परिस्फुटासि गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २३॥ त्वम् गाधिसूनु परमर्षि वरेण दृष्टा तेजोमयी सवितुरात्ममयाखिलार्था । सर्वार्थदा प्रणत भक्त जनस्य शश्वत् गायत्रि - लोकविनुतो - तव सुप्रभातम् ॥ २४॥ संकल्प्य लोकमखिलम् मनसैव सूषे कारुण्यभाव कलिताऽवसि लोकमाता । कोपान्विता तमखिलम् कुरुषे प्रलीनम् गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २५॥ मुक्ताभ विद्रुम सुवर्ण महेन्द्र नील श्वेतप्रभैर् भुवन रक्षण बुद्धि दीक्षैः । वक्त्रैर्युते - निगम मातरुदारसत्त्वे गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २६॥ कारुण्य वीचि निचयामल कान्ति कान्ताम् ब्रह्मादि सर्व दिविजेड्य महाप्रभावाम् । प्रीत्या प्रसारय दृशम् मयि लोकमातः गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २७॥ श्री लक्ष्मणादि गुरु सत्करुणैकलब्ध- विद्या विनीत मतियानय माङनेयः । संसेवतेऽत्रभवतीम् भुवतीम् वचोभिः गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २८॥ इति सीतारामाङ्जनेय कवि कृत गायत्री सुप्रभातम् ॥
Shri Paturi SitarAmAnjaneyulu is a contemporary poet both in Sanskrit and Telugu. This septuagenarian is a resident of Hyderabad, AP. India.
% Text title            : gAyatrI suprabhAtam
% File name             : gAyatrIsuprabhAtaM.itx
% itxtitle              : gAyatrI suprabhAtam
% engtitle              : gAyatrI suprabhAtam
% Category              : suprabhAta, devii, gAyatrI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : gAyatrI
% Author                : Shri Paturi Sitaramanjaneyulu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : MyP
% Proofread by          : Desiraju H. Rao
% Latest update         : June 9, 2004
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org