% Text title : gAyatrI suprabhAtam % File name : gAyatrIsuprabhAtaM.itx % Category : सुप्रभात, देवी, गायत्री, देवी % Location : doc\_devii % Author : Shri Paturi Sitaramanjaneyulu % Transliterated by : MyP % Proofread by : Desiraju H. Rao % Latest update : June 9, 2004 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI gAyatrI suprabhAtam ..}## \itxtitle{.. shrIgAyatrI suprabhAtam ..}##\endtitles ## श्री पातूरि सीतारामांजनेयुलु कृत ॥ श्रीरस्तु ॥ श्री जानिरद्रितनयापतिरब्जगर्भः सर्वे च दैवतगणाः समहर्षयोऽमी । एते भूतनिचयाः समुदीरयन्ति गायत्रि \- लोकविनुते तव सुप्रभातम् ॥ 1॥ पुष्पोच्चयप्रविलसत्करकंजयुग्माम् गंगादिदिव्यतटिनीवरतीरदेशे\- | ष्वर्घ्यम् समर्पयितुमत्रजनास्तवैते गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 2॥ कर्णेऽमृतम् विकिरता स्वरसंचयेन सर्वे द्विजाः श्रुतिगणम् समुदीरयन्ति । पश्याश्रमासथ वृक्षतलेषु देवि गायति \-लोकविनुते \-तव सुप्रभातम् ॥ 4॥ गावो महर्षिनिचयाश्रम भूमिभागात् गन्तुम् वनाय शनकैः शनकैः प्रयान्ति । वत्सान् पयोऽमृतरसम् ननु पाययित्या गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 4॥ शिष्य प्रबोधनपरा वर मौनि मुख्याः व्याख्यान्ति वेदगदितम् स्फुट धर्म ततत्त्वम् । स्वीयाश्रमाङ्गणतलेषु मनोहरेषु गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 5॥ श्रोत्रामृतम् श्रुतिरवम् कलयन्त एते विस्मृत्य गन्तुमटवीम् फललाभलोभात् । वृक्षाग्र भूमिषु वनेषु लसन्ति कीराः गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 6॥ मूर्तित्रयात्मकलिते निगम त्रयेण वेद्ये स्वरत्रय परिस्फुट मन्तरूपे तत्त्वप्रबोधनपरोपनिषत्प्रपञ्चे गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 7॥ विश्वात्मिके निगमशीर्षवतंसरूपे सर्वागमान्तरुदिते वरतैजसात्मन् । प्राज्ञात्मिके सृजनपोषणसंहृतिस्थे गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 8॥ तुर्यात्मिके सकलतत्त्वगणानतीते आनन्दभोगकलिते परमार्धदत्रि ब्रह्मानुभूतिवरदे सततम् जनानाम् । गायत्रि \- लोकविनुते \-सुप्रभातम् ॥ 9॥ तारस्वरेण मधुरम् परिगीयमाने मन्द्रस्वरेण मधुरेण च मध्यमेन । गानात्मिके निखिललोक मनोज्ञ भावे गायत्रि \- लोकविनुते \- तव सुपभातम् ॥ 10॥ पापाटवी दहन जागृत मानसा त्वम् भक्तौघ पालन निरंतर दीक्षिताऽसि । त्वय्येव विश्वमखिलम् स्थिरतामुपैति गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 11॥ या वैदिकी निखिल पावन पावनी वाक् या लौकिकी व्यवहृति प्रवणा जनानाम् । या काव्यरूप कलिता तव रूप मेताः गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 12॥ दिव्यम् विमानमधिरुह्य नभोङ्गणेऽत्र गायन्ति दिव्य महिमानमिमे भवत्याः । पश्य प्रसीद निचया दिविजाङ्गनानाम् गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 13॥ हैमीम् रुचम् सकल भूमिरुहाग्रदेशे\- ष्वाधाय तत्कृत परोपकृतौ प्रसन्नः । भानुः करोत्यवसरे कनकाभिषेकम् गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 14॥ दिव्यापगासु सरसीषु वनी निकुङ्जे\- षूच्चावचानि कुसुमानि मनोहराणि । पुल्लानि सन्ति परितस्तव पूजनाय गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 15॥ कुर्वन्ति पक्षिनिचयाः कलगानमेते वृक्षाग्रमुन्नततरासनमाश्रयन्तः देवि \- त्वदीय महिमानमुदीरयन्तो गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 16॥ विश्वेशि \- विष्णुभगिनि \- श्रुतिवाक्स्वरूपे \- तन्मात्रिके \- निखिलमन्तमयस्वरूपे \- गानात्मिके \- निखिलतत्त्वनिजस्वरूपे \- गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 17॥ तेजोमयि \- त्रिभुवनावनसक्तचित्ते \- सन्धात्मिके \- सकल काल कला स्वरूपे \- मृत्युंजये \- जयिनि \- नित्यनिरंतरात्मन् \- गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 18॥ त्वामेव देवि \- परितो निखिलानि तन्त्रा\- ण्याभाति तत्त्वमखिलम् भवतीम् विवृण्वत् । त्वम् सर्वदाऽसि तरुणारुणदिव्यदेहे \- गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 19॥ नित्याऽसि देवि \- भवती निखिले प्रपञ्चे वन्द्याऽसि सर्व भुवनैः सततोद्यतासि । धी प्रेरिकाऽसि भुवनस्य चराचरस्य गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 20॥ वन्दामहे भगवतीम् भवतीम् भवाब्धि\- सन्तारिणीम् त्रिकरणैः करुणामृताब्दे\- सम्पश्य चिन्मयतनो \- करुणार्द्रदृष्ट्या गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 21॥ त्वम् मातृकामयतनुः परम प्रभावा त्वय्येव देवि \- परमः पुरुषः पुराणः । त्वत्तः समस्त भुवनानि समुल्लसन्ति गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 22॥ त्वम् वै प्रसूर्निखिलदेवगणस्य देवि त्वम् स्तूयसे त्रिषवणम् निखिलैश्च लोकैः । त्वम् देश काल परमार्थ परिस्फुटासि गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 23॥ त्वम् गाधिसूनु परमर्षि वरेण दृष्टा तेजोमयी सवितुरात्ममयाखिलार्था । सर्वार्थदा प्रणत भक्त जनस्य शश्वत् गायत्रि \- लोकविनुतो \- तव सुप्रभातम् ॥ 24॥ संकल्प्य लोकमखिलम् मनसैव सूषे कारुण्यभाव कलिताऽवसि लोकमाता । कोपान्विता तमखिलम् कुरुषे प्रलीनम् गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 25॥ मुक्ताभ विद्रुम सुवर्ण महेन्द्र नील श्वेतप्रभैर् भुवन रक्षण बुद्धि दीक्षैः । वक्त्रैर्युते \- निगम मातरुदारसत्त्वे गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 26॥ कारुण्य वीचि निचयामल कान्ति कान्ताम् ब्रह्मादि सर्व दिविजेड्य महाप्रभावाम् । प्रीत्या प्रसारय दृशम् मयि लोकमातः गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 27॥ श्री लक्ष्मणादि गुरु सत्करुणैकलब्ध\- विद्या विनीत मतियानय माङनेयः । संसेवतेऽत्रभवतीम् भुवतीम् वचोभिः गायत्रि \- लोकविनुते \- तव सुप्रभातम् ॥ 28॥ इति सीतारामाङ्जनेय कवि कृत गायत्री सुप्रभातम् ॥ ## \medskip\hrule\medskip Shri Paturi SitarAmAnjaneyulu is a contemporary poet both in Sanskrit and Telugu. This septuagenarian is a resident of Hyderabad, AP. India. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}