गायत्री वन्दना

गायत्री वन्दना

ॐकाररूपा त्रिपदा त्रयी च त्रिदेववन्द्या त्रिदिवाधिदेवी । त्रिलोककर्त्री त्रितयस्य भर्त्री त्रैकालिकी सङ्कलनाविधात्री ॥ १॥ त्रैगुण्यभेदात् त्रिविधस्वरूपा त्रैविध्ययुक्तस्य फलस्य दात्री । तथापवर्गस्य विधायिनी त्वं दयार्द्रदृक्कोणविलोकनेन ॥ २॥ त्वं वाङ्मयी विश्ववदान्यमूर्तिर्विश्वस्वरूपापि हि विश्वगर्भा । तत्त्वात्मिका तत्त्वपरात्परा च दृक्तारिका तारकशङ्करस्य ॥ ३॥ भूतं च भव्यं सकलं यदेतत् त्वत्तः परं कुत्र न किञ्चिदस्ति । आद्यामनाद्यामनवद्यवन्द्यां पध्यन्ति विज्ञाः प्रवदन्ति च त्वाम् ॥ ४॥ विश्वात्मिके विश्वविलासभूते विश्वाश्रये विश्वविकाशधामे । विभूत्यधिष्ठात्रि विभूतिदात्रि पदे त्वदीये प्रणतिर्मदीया ॥ ५॥ त्वं नित्यसर्गस्य विसर्गभूता दैनन्दिनस्यापि च प्राकृतस्य । विश्वस्य योनिर्हि मता तथापि समुद्रहैमाद्रिविरञ्चिजाता ॥ ६॥ भोगस्य भोक्त्री करणस्य कर्त्री धात्वाव्ययप्रत्ययलिङ्गशून्या । ज्ञेया न वेदैर्न पुराणभेदैर्ध्येया धिया धारणयादिशक्तिः ॥ ७॥ किञ्चिद्यदेतत्तवमूर्तिरेषा तथाप्यदृश्याखिलसाधनैश्च । सान्ता निरन्ता सदसत्स्वरूपा स्फुटास्फुटा स्फोटविकाशरूपा ॥ ८॥ यस्मिन् यतो यस्य च येन यच्च कस्मिन्कुतः कस्य च केन किञ्च । इत्यादिशब्दैर्न विशोधनीया कुतः कथं सा परिबोधनीया ॥ ९॥ नित्या सदा सर्वगताऽप्यलक्ष्या विष्णोर्विधेः शङ्करतोऽप्यभिन्ना । शक्तिस्वरूपा जगतोऽस्य शक्तिर्ज्ञातुं न शक्या करणादिभिस्त्वम् ॥ १०॥ त्यक्तस्त्वयात्यन्तनिरस्तबुद्धिर्नरो भवेद् वैभवभाग्यहीनः । हिमालयादप्यधिकोत्रतोऽपि जनैस्समस्तैरपि लङ्घनीयः ॥ ११॥ शिवे हरौ ब्रह्मणि भानुचन्द्रयोश्चराचरे गोचरकेऽप्यगोचरे । सूक्ष्मातिसूक्ष्मे महतो महत्तमे कला त्वदीया विमला विराजते ॥ १२॥ सुधामरन्दं तव पादपद्मं स्वे मानसे धारणया निधाय । बुद्धिर्मिलिन्दीभवतान्मदीया नातः परं देवि वरं समीहे ॥ १३॥ दीनेषु हीनेषु गतादरेषु स्वाभाविकी ते करुणा प्रसिद्धा । अतः शरण्ये शरणं प्रपन्नं गृहाण मातः प्रणयाञ्जलिं मे ॥ १४॥ पठतः श‍ृण्वतो वापि सकृत्प्रणमतस्तथा । भव्याय जगतो भूयात् प्रणयस्यामञ्जलिः ॥ १५॥ ॥ इति गायत्रीवन्दना समाप्ता ॥ रचना - पं ध्यामनाथजी शुक्ल, ``द्विजश्याम'' Encoded and proofread by Ramgopal Bhimavarapu bhimavarapu2014 at gmail.com
% Text title            : gAyatrIvandanA
% File name             : gAyatrIvandanA.itx
% itxtitle              : gAyatrIvandanA athavA praNayAnjaliH
% engtitle              : gAyatrIvandanA
% Category              : devii, gAyatrI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : gAyatrI
% Subcategory
% Author                : ShyAmanAthajI shukla
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ramgopal Bhimavarapu bhimavarapu2014 at gmail.com
% Proofread by          : Ramgopal Bhimavarapu bhimavarapu2014 at gmail.com
% Source                : Gayatri Mahavigyan
% Indexextra            : (Scan)
% Latest update         : May 29, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org