% Text title : gAyatrIvandanA % File name : gAyatrIvandanA.itx % Category : devii, gAyatrI, devI % Location : doc\_devii % Author : ShyAmanAthajI shukla % Transliterated by : Ramgopal Bhimavarapu bhimavarapu2014 at gmail.com % Proofread by : Ramgopal Bhimavarapu bhimavarapu2014 at gmail.com % Source : Gayatri Mahavigyan % Latest update : May 29, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. gAyatrI vandanA ..}## \itxtitle{.. gAyatrI vandanA ..}##\endtitles ## ओंकाररूपा त्रिपदा त्रयी च त्रिदेववन्द्या त्रिदिवाधिदेवी । त्रिलोककर्त्री त्रितयस्य भर्त्री त्रैकालिकी सङ्कलनाविधात्री ॥ 1॥ त्रैगुण्यभेदात् त्रिविधस्वरूपा त्रैविध्ययुक्तस्य फलस्य दात्री । तथापवर्गस्य विधायिनी त्वं दयार्द्रदृक्कोणविलोकनेन ॥ 2॥ त्वं वाङ्मयी विश्ववदान्यमूर्तिर्विश्वस्वरूपापि हि विश्वगर्भा । तत्त्वात्मिका तत्त्वपरात्परा च दृक्तारिका तारकशङ्करस्य ॥ 3॥ भूतं च भव्यं सकलं यदेतत् त्वत्तः परं कुत्र न किञ्चिदस्ति । आद्यामनाद्यामनवद्यवन्द्यां पध्यन्ति विज्ञाः प्रवदन्ति च त्वाम् ॥ 4॥ विश्वात्मिके विश्वविलासभूते विश्वाश्रये विश्वविकाशधामे । विभूत्यधिष्ठात्रि विभूतिदात्रि पदे त्वदीये प्रणतिर्मदीया ॥ 5॥ त्वं नित्यसर्गस्य विसर्गभूता दैनन्दिनस्यापि च प्राकृतस्य । विश्वस्य योनिर्हि मता तथापि समुद्रहैमाद्रिविरञ्चिजाता ॥ 6॥ भोगस्य भोक्त्री करणस्य कर्त्री धात्वाव्ययप्रत्ययलिङ्गशून्या । ज्ञेया न वेदैर्न पुराणभेदैर्ध्येया धिया धारणयादिशक्तिः ॥ 7॥ किञ्चिद्यदेतत्तवमूर्तिरेषा तथाप्यदृश्याखिलसाधनैश्च । सान्ता निरन्ता सदसत्स्वरूपा स्फुटास्फुटा स्फोटविकाशरूपा ॥ 8॥ यस्मिन् यतो यस्य च येन यच्च कस्मिन्कुतः कस्य च केन किञ्च । इत्यादिशब्दैर्न विशोधनीया कुतः कथं सा परिबोधनीया ॥ 9॥ नित्या सदा सर्वगताऽप्यलक्ष्या विष्णोर्विधेः शङ्करतोऽप्यभिन्ना । शक्तिस्वरूपा जगतोऽस्य शक्तिर्ज्ञातुं न शक्या करणादिभिस्त्वम् ॥ 10॥ त्यक्तस्त्वयात्यन्तनिरस्तबुद्धिर्नरो भवेद् वैभवभाग्यहीनः । हिमालयादप्यधिकोत्रतोऽपि जनैस्समस्तैरपि लङ्घनीयः ॥ 11॥ शिवे हरौ ब्रह्मणि भानुचन्द्रयोश्चराचरे गोचरकेऽप्यगोचरे । सूक्ष्मातिसूक्ष्मे महतो महत्तमे कला त्वदीया विमला विराजते ॥ 12॥ सुधामरन्दं तव पादपद्मं स्वे मानसे धारणया निधाय । बुद्धिर्मिलिन्दीभवतान्मदीया नातः परं देवि वरं समीहे ॥ 13॥ दीनेषु हीनेषु गतादरेषु स्वाभाविकी ते करुणा प्रसिद्धा । अतः शरण्ये शरणं प्रपन्नं गृहाण मातः प्रणयाञ्जलिं मे ॥ 14॥ पठतः शृण्वतो वापि सकृत्प्रणमतस्तथा । भव्याय जगतो भूयात् प्रणयस्यामञ्जलिः ॥ 15॥ ॥ इति गायत्रीवन्दना समाप्ता ॥ रचना \- पं ध्यामनाथजी शुक्ल, \ldq{}द्विजश्याम\rdq{} ## Encoded and proofread by Ramgopal Bhimavarapu bhimavarapu2014 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}