श्रीगङ्गादशकम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ मोक्षोपायाय विद्महे । माङ्गल्यायै च धीमहि । तन्नो गङ्गा प्रचोदयात् ॥ ध्यानम्- नमस्तुभ्यं वरे गङ्गे मोक्षसौमङ्गलावहे । प्रसीद मे नमो मातर्वस मे सह सर्वदा ॥ गङ्गा भागीरथी माता गोमुखी सत्सुदर्शिनी । भगीरथतपःपूर्णा गिरीशशीर्षवाहिनी ॥ १॥ गगनावतरा गङ्गा गम्भीरस्वरघांषिणी । गतितालसुगाप्लावा गमनाद्भुतगालया ॥ २॥ गङ्गा हिमापगा दिव्या गमनारम्भगोमुखी । गङ्गोत्तरी तपस्तीर्था गभीरदरिवाहिनी ॥ ३॥ गङ्गाहरिशिलारूपा गहनान्तरघर्घरा । गमनोत्तरकाशी च गतिनिम्नसुसङ्गमा ॥ ४॥ गङ्गाभागीरथीयुक्तागम्भीरालकनन्दभा । गङ्गा देवप्रयागा मा गभीरार्चितराघवा ॥ ५॥ गतनिम्नहृषीकेशा गङ्गाहरिपदोदका । गङ्गागतहरिद्वारा गगनागसमागता ॥ ६॥ गतिप्रयागसुक्षेत्रा गङ्गार्कतनयायुता । गतमानवपापा च गङ्गा काशीपुरागता ॥ ७॥ गहनाघविनाशा च गत्युत्तमसुखावनी । गतिकालीनिवासा च गङ्गासागरसङ्गता ॥ ८॥ गङ्गा हिमसमावाहा गम्भीरनिधिसालया । गद्यपद्यनुतागीता गद्यपद्यप्रवाहिणी ॥ ९॥ गानपुष्पार्चिता गङ्गा गाहितागह्वगह्वरा । गायगाम्भीर्यमाधुर्या गायमाधुर्यवाग्वरा ॥ १०॥ नमस्ते तुहिने गङ्गे नीहारमयनिर्झरि । गङ्गासहस्रवाग्रूपे नमस्ते मानसालये ॥ ११॥ मङ्गलं पुण्यगङ्गे ते सहस्रश्लोकसंस्फुरे । सहस्रायुतसत्कीर्ते सत्त्वस्फूर्ते सुमङ्गलम् ॥ १२॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीगङ्गादशकं गुरौ समर्पितम् । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : gangAdashakam
% File name             : gangAdashakam.itx
% itxtitle              : gaNgAdashakam (puShpA shrIvatsena virachitam)
% engtitle              : gangAdashakam
% Category              : devii, puShpAshrIvatsan, nadI, devI, dashaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali
% Indexextra            : (Stotra Pushapavali, Collection)
% Latest update         : June 22, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP