% Text title : Gangakavacha 2 Sarvarthasadhanabhidham % File name : gangAkavacham2.itx % Category : devii, nadI, kavacha, devI % Location : doc\_devii % Transliterated by : Anil Kumar Pandey anil.kumar17pandey at gmail.com, Shree Devi Kumar % Proofread by : Anil Kumar Pandey, Shree Devi Kumar % Description-comments : Rudrayamala Tantra % Latest update : October 26, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gangakavacham ..}## \itxtitle{.. ga~NgAkavacham ..}##\endtitles ## vipra उवाच\- कवचं ते प्रवक्ष्यामः पार्वत्यै यच्छिवोऽब्रवीत । यस्य सन्धारणान्मर्त्यः साक्षाद्वैश्रवणो भवेत् ॥ 1॥ तद्यथा\- OM कैलासशिखरे रम्ये सुखासीनं सुरार्चितम् । गिरिशं गिरिजा नत्वा स्तोत्रैर्वेदार्थगर्भितैः ॥ 2॥ प्रणम्य परया भक्त्या ततोऽपृच्छत् कृताञ्जलिः । श्रीमहादेव्युवाच\- महादेव सुराध्यक्ष करुणासागर प्रभो ॥ भवद्भिः शतसाहस्रकोटिवारं निवारिता । मह्यं किं किं न दत्तं ते तदिदानीं वदाम्यहम् ॥ 3॥ गाणपं शाक्तसूरं च शैवं वैष्णवमुत्तमम् । मन्त्रयन्त्रादिजालं हि मह्यं सामान्यतस्त्वया ॥ 4॥ दत्तं विशेषतो यद्यत्तत्सर्वं कथयामि ते । श्रीरामतारको मन्त्रः कोदण्डस्यापि मे प्रियः ॥ 5॥ नृहरेः श्यामराजो हि कालिकाद्याः प्रियंवद । दशविद्या विशेषेण षोडशी मन्त्रनायिका ॥ 6॥ दक्षिणामूर्तिसंज्ञोऽन्यो मन्त्रराजो धनाधिपः । सहस्रार्जुनकस्यापि मन्त्रा येऽन्ये हनूमतः ॥ 7॥ किं बहूक्तेन गिरिश प्रेमयन्त्रितचेतसा । अर्धाङ्गमिति मह्यन्ते दत्तं किं ते वदाम्यहम् ॥ 8॥ अपि पृच्छामि कवचं श्रीगङ्गाया अनुत्तमम् । मे मनस्तद्विना श्रीमन् न तुष्यति ततो वद ॥ 9॥ रहस्यं रक्षणकरं सर्वसम्पत्करं परम् । श्रीपरमशिव उवाच\- सत्यं सत्यं वरारोहे सर्वं दत्तं मया तव ॥ 10॥ परन्तु गिरिजे तुभ्यं कथ्यते शृणु साम्प्रतम् । कलौ पाखण्डबहुला नानावेशधरा नराः ॥ 11॥ ज्ञानलब्धा हीनकामा वर्णाश्रमबहिष्कृताः । वैष्णवत्वेन विख्याताः शैवत्वेन वरानने ॥ 12॥ शाक्तत्वेन च देवेशि सौरत्वेनेतरे जनाः । गाणपत्येन गिरिजे शास्त्रज्ञानविवर्जिताः ॥ 13॥ गुरुत्वेन समाख्याता विचरिष्यन्ति भूतले । ते शिष्यसङ्ग्रहं कर्तुमुधुक्ता यत्र कुत्रचित् ॥ 14॥ मन्त्राधुच्चारणे तेषां नास्ति सामर्थ्यमम्बिके । तच्छिष्याणां च गिरिजे तथापि जगतीतले ॥ 15॥ पठन्ति पाठयिष्यन्ति विप्रद्वेषपराः सदा । विप्रद्वेषरतानां हि नरके पतनं ध्रुवम् ॥ 16॥ शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् । गङ्गायाः कवचं दिव्यं गोपनीयं त्वया सदा ॥ 17॥ न कस्यापि प्रवक्तव्यं वक्तव्यं स्वात्मिकाय तत् । प्रदर्शयति सर्वाङ्ग भर्तुर्वै स्त्रीजनो यथा ॥ 18॥ तस्मात्त्वया न वक्तव्यं कवचं लोकसुन्दरि । गङ्गायाः कवचस्यास्य वेदव्यासो ऋषिः स्मृतः ॥ 19॥ छन्दोऽतिजगती प्रोक्तं देवता तु सरित्स्मृता । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ 20॥ प्रणवो मे शिरः पातु नमः पातु ललाटके । भगवति मे दृशौ पाहि कर्णी ह्यम्बे ततोम्बिके ॥ 21॥ अम्बालिके महामालिनि पाहि नासापुटद्वये । कपोलौ मे सदा पाह्येओहि भगवत्यथ ॥ 22॥ मुखं में सततं रक्षेत् द्रवरूपा शुचिप्रभा । अशेषतीर्थालवाले हनुमेव सदाऽवतु ॥ 23॥ जिह्वामूले च जिह्वाग्रे ह्रौं श्री बीजौ सदाऽवताम् । शिवजटाधिरूढ़e च गङ्गे चोष्ठद्वयेऽवतु ॥ 24॥ दन्तपत्रौ च कण्ठे च पातु गङ्गाम्बिके द्विठः । स्कन्धौ मे OM नमः पातु शिवायै करयोर्मम ॥ 25॥ नारायण्यै च पार्श्वौ मे पायात्पापहरा सदा । स्वान्ते दशहरायै मे गङ्गायै चोदरेऽवतु ॥ 26॥ स्तनौ स्वाहा सदा पातु देवीर्भिहावतोषिता ॥ OM नमो भगवति पाहि कुक्षिं मे सर्वदा सुखम् ॥ 27॥ ऐं बीजं मध्यदेशे च बीजविद्या सदाऽवतु । हिलिः पृष्ठं सदा पातु पातु नाभिं हिलिर्मम ॥ 28॥ मिलिमिलीति पदद्वन्द्वं कटिं सडिक्थनीद्वयम् । गङ्गे मां पावयेदव्याद्गुह्ये जानुद्वये मम ॥ 29॥ जङ्घे स्वाहा सदा पातु गिरिनेत्राक्षरी सदा । सप्तार्णसहिता विद्या पादौ पातु नखाक्षरी ॥ 30॥ OM हिलि\-हिलि\-मिलि\-मिलि गङ्गे देविनमोभृशम् । मूर्धादिपादपर्यन्तं पातु पञ्चदशाक्षरी ॥ 31॥ तारा माया रमा हार्दै प्राच्यां रक्षतु मे सदा ॥ आग्नेयां मां भगवती पातु मे चक्रसंस्थिता ॥ 32॥ दक्षिणे गाङ्गदयिते नैरृत्यां वर्मपूर्ववत् । प्रतीच्यामस्त्रतो रक्षेद्रिपुभारनिकृन्तनी ॥ 33॥ वाग्भवं पातु वायव्यां माया रक्षतु चोत्तरे । ईशान्यां कमला रक्षेत् कामबीजं नभोऽवतु ॥ 34॥ अधस्तात्पवनो रक्षेत्सर्वत्र सर्वमन्त्रराट् । मणिकर्णिभगी ब्रह्मा हृदयं ध्रुवसंयुता ॥ 35॥ विषमिन्दुधुकः पूर्वं मन्त्रश्रीमणिकर्णिका । सर्वत्र मे सदा पातु बाह्याभ्यन्तरभेदतः ॥ 36॥ इति ते कथितं देवि सारात् सारतरं परम् । सर्वार्थसाधनं नाम कवचं परमाद्भुतम् ॥ 36॥ अस्यापि पठनात्सद्यः कुबेरोऽपि धनेश्वरः । इन्द्राद्याःसकला देवा धारणात्पठनाद्यतः ॥ 37॥ सर्वसिद्धीश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः । पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव पठेत्सकृत् ॥ 38॥ संवत्सरकृतायास्तु पूजायाः फलमाप्नयात । प्रीतिमन्योन्यतः कृत्वा कमला निश्चला गृहे ॥ 39॥ वाणीयं निवसेद्वक्रे सत्यं सत्यं न संशयः । यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ॥ 40॥ कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः । सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ 41॥ पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ॥ बहुपुत्रयुतो भूयाद्वन्ध्यापि लभते सुतम् ॥ 42॥ ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति नाशनम् । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ 43॥ इति श्रीरुद्रयामले पार्वतीश्वरसम्बादे सर्वार्थसाधनाभिधं श्रीगङ्गाकवचवं सम्पूर्णम् । ## Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}