% Text title : Ganga Mahima Ganga Yatra Vidhi % File name : gangAmahimAgangAyAtrAvidhi.itx % Category : devii, nadI, devI % Location : doc\_devii % Proofread by : Ruma Dewan % Description/comments : Brihaddharmapurana मध्यखण्डः । अध्यायः 55 \- गण्गाधर्म्मः, गण्गाज्ञानम् % Latest update : March 19, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ganga Mahima or Ganga Yatra Vidhi ..}## \itxtitle{.. गङ्गा महिमा अथवा गङ्गायात्रा विधि ..}##\endtitles ## गङ्गायात्रां चरेन्मर्त्यो मन उत्कण्ठते यदा । स्नात्वा देवानृषींश्चैव पितॄंश्चैव यमर्च्चयेत् ॥ 1॥ पिधाय वाससी शुक्ले प्राणायामं समाचरेत् । मैथुनं कलहं हिंसां वर्जयेद्गाङ्गयात्रया ॥ 2॥ वासश्च मलिनं नैव गृह्णीयाद्गाङ्गयात्रिकः । गुरुं गणेशं विष्णुञ्च शिवं दुर्गां सरस्वतीम् ॥ 3॥ गोब्राह्मणसतीश्चैव प्रणमेद्गाङ्गयात्रिकः । गुरवः पितरो देवा दिक्पालाश्च ग्रहास्तथा ॥ 4॥ ऋषयश्चारणाः सिद्धाः गन्धर्वाः किन्नरास्तथा । सर्वा देव्यश्च देवानां प्रणम्यन्ते मयाधुना ॥ 5॥ गङ्गास्नानार्थचात्राया भवन्तु मम साधकाः । इत्येवं मन्त्रमुच्चार्य्य गङ्गायात्रां समाचरेत् ॥ 6॥ गङ्गे देवि लोकमातर्विघ्नोत्सारिणि ते नमः । त्वद्दर्शनाय सद्यात्रां करोम्यत्रानुमोदय ॥ 7॥ इत्येवं मन्त्रमुच्चार्य्य गङ्गायात्रां समाचरेत् । विल्वञ्च तुलसीञ्चैव प्रणम्य भक्तिसंयुतः ॥ 8॥ विल्वपत्रमुपाघ्नाय गङ्गायात्रां समाचरेत् । शयने भोजने दाने पथि रात्रौ दिवा तथा ॥ 9॥ गङ्गा गङ्गेति संस्मृत्य कालं संयापयेन्नरः । गङ्गायात्रां समासाद्य पथि चेन्म्रियते जनः ॥ 10॥ गङ्गामृत्युफलं तस्य भवत्येव न संशयः । गङ्गाया दर्शने देवा आचरन्ति विरोधनम् ॥ 11॥ येनासाववगाह्यैनां नास्माभिः समतामियात् । कृतगङ्गार्थयात्रस्य शरीरे पापसञ्चयाः ॥ 12॥ भवन्ति विकलाः सर्वे तमांसीव क्षपात्यये । ते पि विघ्नानाचरन्ति येनासौ नैव गच्छतु ॥ 13॥ गङ्गाया वायुसंसर्गं प्राप्य पापैर्विमुच्यते । तदा विरोधं वै देवा आचरन्त्यस्य गच्छतः ॥ 14॥ गङ्गावायोस्तु संसर्गे पठेत्स्तवमिमं नरः । सर्वदेवेश्वरो येन परितुष्यति केशवः ॥ 15॥ स्वे महिम्नि स्थितं देवमप्रमेयमजं विमुम् । शोकमोहविनिर्मुक्तं ध्याये विष्णुं सनातनम् ॥ 16॥ आसनाद्यैरसंस्पृष्टं सेवितं योगिभिः सदा । निर्गुणं सर्वगं शान्तं ध्याये विष्णुं सनातनम् ॥ 17॥ सर्वदोषविनिर्मुक्तं सुप्रभावं सुनिर्मलम् । निष्कलं शाश्वतं देवं ध्याये विष्णुं सनातनम् ॥ 18॥ अतुलं सुखधर्माणां व्योमदेहं सनातनम् । धर्माधर्मसमायुक्तं ध्याये विष्णुं सनातनम् ॥ 19॥ क्षराक्षरविनिर्मुक्तं जन्ममृत्युविवर्जनम् । अभयं सत्यसङ्कल्पं ध्याये विष्णुं सनातनम् । अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः ॥ 20॥ ज्ञेयाख्यं परमात्मानं ध्याये विष्णुं सनातनम् । व्यासाद्यैरृषिभिः सर्वैर्ध्यानयोगपरायणैः ॥ 21॥ अर्च्चितं भावकुसुमैर्ध्याये विष्णुं सनातनम् । विष्ण्वष्टकमिदं पुण्यं योगीनां हर्षदायकम् ॥ 22॥ यः पठेत्परया भक्त्या स विष्णुतुल्यतामियात् । विष्णुतुल्यस्तदा भूत्वा गङ्गां पश्येदनन्यथा ॥ 23॥ दृष्ट्वा गङ्गां महापुण्यां प्रणमेद्दण्डवन्मुदा । गङ्गे देवि जगन्मातः शिवशीर्षकृतालये ॥ 24॥ जन्मैतत्सफलम्मेऽस्तु भवतीं प्रणमाम्यहम् । एतेन खलु मन्त्रेण ह्यष्टाङ्गैः प्रणमेच्छिवाम् ॥ 25॥ स्मृतासि गङ्गे दृष्टासि स्पृशामि त्वां महेश्वरीम् । विष्णुदेहद्रवाकारे प्रसीद जगदम्बिके ॥ 26॥ एतेन खलु मन्त्रेण स्पृशेद्देवीं सनातनीम् । ततो द्विवासाः स्नायाच्च इष्टदेवप्रियार्थकः ॥ 27॥ मज्जन्ति येऽस्मिन्किल देहभाजो न ते निमज्जन्ति पुनर्भवाब्धौ । सोऽयं पुरस्तात्पयसां प्रभावो गङ्गेति यं गायति वेदवर्गः ॥ 28॥ आवाहनञ्च तीर्थानां नापेक्ष्यं जाह्नवीजले । निःसङ्कल्पोऽपियः स्नायात्स च पापैर्विमुच्यते ॥ 29॥ देवर्षिपितृलोकानां तर्पणं विधितश्चरेत् । सम्पूजयेदिष्टदेवं चिन्तान्तरपराङ्मुखः ॥ 30॥ गङ्गातीरे वसेन्मर्त्यस्त्रिरात्रमपि नान्यथा । यं क्षणं तत्र वसति स एव सार्थकः क्षणः ॥ 31॥ गमने प्रार्थयेद्देवीं पुनर्दर्शनकाम्यया । मात्रा पित्रा दुहित्रा वा भार्य्यापुत्रधनादिभिः ॥ 32॥ त्यक्तस्य न तथा दुःखं यथा गङ्गावियोगजम् । नैव स स्यात्क्षणो ब्रह्मन्यत्र गङ्गा न विद्यते ॥ 33॥ न गम्यते च देशोऽसौ यत्र गङ्गा न विद्यते । एकपादस्थितो यस्तु तपत्ययुतवत्सरान् ॥ 34॥ दण्डमात्रन्तु गङ्गायां वसेत्स तु विशिष्यते । एवन्तु दण्डसङ्ख्याभिर्मासपक्षादिवासतः ॥ 35॥ फलं दत्ते भगवती गङ्गावासिजनाय वै । यान्कालान्स्वर्धूनीतीरे वसेन्मर्त्यः समाहितः ॥ 36॥ तावदेवास्य पितरो देवाश्च परितोषिताः । तावत्तु ब्रह्मचर्य्येण कालं संयापयेद्विज ॥ 37॥ तावदेव परस्यान्नं न भुञ्जीत कदाचन । तैर्दत्तञ्च न गृह्णीयात्परनिन्दां न चाचरेत् ॥ 38॥ गङ्गातीरस्थितो यस्तु परनिन्दां समाचरेत् । सर्वभूतमयो विष्णुस्तस्मै क्रुद्धेऽत् पराङ्मुखः ॥ 39॥ गङ्गास्नानार्थमागत्य यो गृह्णाति गृहीजनः । तण्डुलं वा सुवर्णं वा वस्त्रादिं वा कदाचन ॥ 40॥ न तस्य फलसिद्धिः स्यात्सम्यग्गङ्गा प्रयोजनम् । स पङ्गुः स सदा काणः स एव पापराशिमान् ॥ 41॥ यो गङ्गानिकटं प्राप्य गङ्गास्नानमुपेक्षते । सायं प्रातश्च मध्याह्ने द्रष्टव्या तीरवासिभिः ॥ 42॥ गङ्गातीराद्गतो दूरं न स्नात्वा यस्तु जाह्नवीम् । ब्रह्महयादिभिः पापैस्तत्क्षणात् स प्रलिप्यते ॥ 43॥ गङ्गास्नानरतं मर्त्यं गङ्गातीरनिवासिनम् । पूजयित्वा यथान्यायमश्वमेधफलं लभेत् ॥ 44॥ अगङ्गदेशवासी यो भग्नरागो द्विजर्षभ । न गङ्गामाश्रयेद्देवीं परः स विधिवञ्चितः ॥ 45॥ ग्रामजनपदाः शैला आश्रमाः शुचयो हिते । येषां भागीरथी गङ्गा मध्ये याति सरिद्वरा ॥ 46॥ मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम् । गङ्गां यः सेवते सोऽत्र बुद्धेः पारं परं गतः ॥ 47॥ कृतपुण्या महात्मानो देवलोकप्रपूजिताः । सहस्रसूर्य्यप्रतिमां गङ्गां पश्यन्ति ते भुवि ॥ 48॥ साधारणजलापूर्णां साधारणनदीमिव । पश्यन्ति नास्तिका गङ्गां पापोपहतलोचनाः ॥ 49॥ अगङ्गवासं सन्त्यज्य यो गङ्गावासमाव्रजेत् । स हि बुद्धिमतां श्रेष्ठो देवैरपि सुदुर्लभः ॥ 50॥ पैतृकी वसतिर्यस्य गङ्गातीरे द्विजर्षभ । मनुष्यचर्म्मणा नद्धः स शिवो नात्र संशयः ॥ 51॥ गङ्गातीरनिवासाय कन्यां दत्ते तु यः शुभाम् । प्रत्यहं पितरस्तस्य गयाश्राद्धस्य भोगिनः ॥ 52॥ गङ्गातीरनिवासाय यो भूमिं प्रददाति वै । स्वर्गराज्यं स भुङ्क्ते वै यावदिन्द्राश्चतुर्द्दश ॥ 53॥ कृतापराधञ्च नरं गङ्गातीरनिवासिनम् । yastA.DayedvachodaNDaistasya पापफलं शृणु ॥ 54॥ विमुखास्तस्य वै देवाः पितरश्चाप्युपोषिताः । गङ्गा परित्यजेत्तं वै सोऽगतिश्चिरनारकी ॥ 55॥ गङ्गातीरालयं मर्त्यं सूर्य्यतुल्यं य ईक्षते । तस्यैव विमलं चक्षुर्देवदर्शनसाधनम् ॥ 56॥ गङ्गातीरालयान्लोकान्गङ्गालोकान्वदेत यः । स एवानुगृहीतः स्याद्गङ्गया द्विजपुङ्गव ॥ 57॥ गङ्गातीरालयान्मर्त्यान्देवैरर्यान्कुधीर्जनः । मनुष्यबुद्ध्या पापिन्या जैमिने ह्यवमन्यते ॥ 58॥ देवा मनुष्यरूपेण गङ्गातीरे चरन्ति वै । तस्मात्तान्नावमन्येत श्रेयोर्थी न कदाचन ॥ 59॥ गङ्गातीरद्वये विप्र पिशाचाश्च शिवाज्ञया । कोटयः पञ्चलक्षाणि तिष्ठन्ति वायुरूपिणः ॥ 60॥ शृणु तेषाञ्च कर्म्माणि यदर्थे ते निरूपिताः । ये तत्र पापकर्म्माणो गङ्गातीरे द्विजर्षभ ॥ 61॥ त्यजन्ति विष्ठामूत्राणि श्लेष्मकेशनखादि च । तत्रैव तांस्ते सर्वाणि भोजयन्त्यनुरूपतः ॥ 62॥ ये मिथ्यावादिनो दुष्टा गुरुसेवापराङ्मुखाः । वृथा हिंसारताः क्रूरा विश्वासघातिनस्तथा ॥ 63॥ तांस्ते गङ्गापिशाचा वै मुमूर्षून्गाङ्गरोधसि । क्षेत्रान्नारायणान्नीत्वा स्थापयन्ति नभःस्थले ॥ 64॥ शून्ये सन्त्यज्य प्राणांस्ते यान्ति दुर्गतिमुत्तमाम् । तन्न पश्यन्ति पापिष्ठाः पश्यन्ति दिव्यचक्षुषः ॥ 65॥ जैमिने वर्णयाम्यस्य लक्षणानि निबोध मे । शनिमङ्गलवारे वा निशीथे लुप्तबोधनः ॥ 66॥ विष्ठामूत्रं त्यजन्भूरि चिररोगी बहूनपि । वासरान्लुप्तसङ्गश्च सदाघूर्णितलोचनः ॥ 67॥ ऊद्धर्वश्वासो हृष्टदेहो गतसर्वेन्द्रियाशयः । यो म्रियेत स एवायं पिशाचैर्यस्तु क्षिप्यते ॥ 68॥ गङ्गाभैरवनामनः सन्त्यन्ये शिवकिङ्कराः । ते रक्षन्ति सदा गङ्गां नानारूपविहारिणः ॥ 69॥ ते तु कुर्वन्ति कर्म्माणि तानि विप्र निबोध मे । यान्यदत्तानि पुष्पाणि नैवेद्यादीनि यानि च ॥ 70॥ गङ्गाप्रवाहस्पृष्टानि गृहीत्वा तानि ते शिवाम् । पूजयन्ति महाभाग शिवविष्ण्वादिकानपि ॥ 71॥ vastraniShpI.DaitaM वारि त्यक्तं चाधोऽंशुकं जले । गृह्णन्ति शिरमा ते वै गङ्गापाताभिशङ्कया ॥ 72॥ मदमात्सर्य्यहिंसादियुक्तान्दुष्टधियो जनान् । दूरीकुर्वन्ति ते देवा यत्ते स्युरन्यतो मृताः ॥ 73॥ ॥ इति गङ्गाज्ञानम् ॥ ॥ बृहद्धर्मपुराणम् । मध्यखण्डः । अध्यायः 55 \- गङ्गाधर्मः ॥ ## Note: The text is about do-s and don't-s of Ganga Yatra and also about phala of doing certain karma there (mahimA). Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}