श्रीगङ्गासहस्रम्

श्रीः

मागङ्गार्पणम्

एतत्स्तोत्रसहस्रकं सद्गुरुस्वामिश्रीत्यागब्रह्मानुग्रहोद्भवं गङ्गास्फुरितं गङ्गापुत्रीपुष्पया गङ्गामातरि समर्पितम् ।

श्रीरामजयम्

ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । नमः श्रीत्यागराजाय स्तोत्रारम्भनुताय च । स्तोत्रगीतादिमूलाय गुरुदेवाय ते नमः ॥

मोक्षोपायाय विद्महे । माङ्गल्यायै च धीमहि । तन्नो गङ्गा प्रचोदयात् ॥

श्रीगङ्गास्तोत्रम् १

ध्यानम्

मङ्गलानन्दचिद्रूपे देवपेयजलावरे । कल्याणि सुनवानव्ये गङ्गामातर्नमोस्तुते ॥

स्तोत्रम्

विष्णुपादविनिर्मुक्ता मानवोद्धारसाधना । नरनारायणानूता पूतापा सुरनिम्नगा ॥ १॥ रजताद्रिशिरोभूषा रजताभा घनस्वरा । रागपुष्पार्चिता गङ्गा रागद्वेषोपमार्जना ॥ २॥ रागगोमुखसम्भावा गङ्गोत्तरीसुचारुता । रोगघ्नी जाह्नवी गङ्गा त्वरितप्रवहाशुभा ॥ ३॥ हरिशीलशिलालासा काशीक्षेत्रमहायशा । हृषीकेशहरिद्वारदेवप्रयागवैभवा ॥ ४॥ सरस्वत्यलकानन्दा धौलीनन्दाकिनीसुधा । पिण्डर्मन्दाकिनीनाम्नी समायुक्तपयोवहा ॥ ५॥ भागीरथीसमाश्लिष्टा दिव्यप्रयागसङ्गमा । अवरूढाजनोद्धारा गङ्गामाता ममावनी ॥ ६॥ हिमानन्दालकानन्दा भागीरथी शिवंकरी । सङ्गमाश्लिष्टसत्पादा गङ्गानाम्नी सरिद्वरा ॥ ७॥ योगनिष्ठासुसंवर्धा योगिनीहृत्सुनादगा । योगक्षेमावहा गङ्गा योगयोगसुरागदा ॥ ८॥ हिमोद्भूता हिमाह्लादा हिमरागा हिमालया । हिमांशुस्मेरक्षीरौघा हिममेघतडिल्लता ॥ ९॥ हैमहर्षसुकीलाला हिमारामा मनोरमा । ममारामा सुधीरामा चिन्ताविरामकारणा ॥ १०॥ हिमरागलया गङ्गा कवितोद्भासलासका । हिमानन्दपयःपूरा मनःकायसुपावका ॥ ११॥ पापौघधावना गङ्गा नादौघपरिधावना । क्लान्तिसंवाहदिव्यौघा वागौघपरिपूजिता ॥ १२॥ स्नानात्मानुभवानन्दा पाननामरुचीददा । ध्यानलीनप्रशान्तिश्च प्रसादाच्छप्रसादका ॥ १३॥ गानीयस्वरसौन्दर्या समुल्लासतरङ्गभा । मृदुला प्रबला शक्तिरङ्केदंशिशुलालना ॥ १४॥ उषःकूहावृतश्वेता दिवापूषाविकस्फुरा । सायंसन्ध्यासुवर्णाभा क्षपातारेन्दुविद्युता ॥ १५॥ चारुस्वरातिलालित्या चेतोवाक्परिपावनी । नित्यानन्दपदानीता नित्ययौवनभासुरा ॥ १६॥ रामनामसुमारामा रामकृष्णमहीकृता । रागतालास्पदा गङ्गा ओंकारश्रुतिसुस्वरा ॥ १७॥ नादब्रह्मलया गङ्गा नादानन्दालयाश्रया । त्यागराजगुरुस्वामिशिष्यापुष्पानुतावरा ॥ १८॥ प्रकृत्यद्भुतसौन्दर्या मागङ्गा ममताहरा । गर्वभङ्गसुधीधात्री गङ्गामाता सुमङ्गला ॥ १९॥ ममाह्लादे महाभद्रे एतत्स्तोत्रं तवार्पणम् । गङ्गामातर्नमस्तुभ्यम् आगताहं तवाश्रयम् ॥ २०॥ गङ्गास्तोत्रं गुरोरुक्तं सर्वपापनिवारणम् । पठनं श्रावणं भक्त्या गङ्गास्नानफलावहम् ॥

ॐ शुभमस्तु


श्रीगङ्गास्तोत्रम् २

श्रीः

ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

ध्यानम्

अखण्डानन्दसंवाहे देवकुल्ये सुदर्शने । प्रसीद मे नमस्तुभ्यं गङ्गे मङ्गलदायिनि ॥ त्यागराजगुरुस्वामिसत्स्वरूपे हिमे शिवे । इदंस्तोत्रावहे देवि वाग्वर्षवरिवस्यिते ॥

स्तोत्रम्

ज्ञानव्योमोत्पता गङ्गा नादानन्दप्रवाहिणी । अज्ञानाघहरा देवी ज्ञानमार्गसुसाधना ॥ १॥ ध्यानस्थान्तर्वहा गङ्गा ध्यायमानासमानगा । सङ्गीतानन्दसन्नूता सत्सङ्गीतरसायिनी ॥ २॥ स्वर्गावरूढमाहात्म्या तौषाराचलनिर्झरी । लोकातीतातिशान्तिश्च अपारानन्दसान्त्वदा ॥ ३॥ जलरूपापराशक्तिः परंप्रत्यक्षदर्शिनी । सद्धृदानन्दसंवाहा सानन्दवाक्स्वरूपिणी ॥ ४॥ गौरीपतिजटारामा वागीश्वरीकृपावहा । वागौघप्रावहा गङ्गा वागर्चितासुपूजिता ॥ ५॥ कमलाकमलाप्ताभा कमलारिसुशोभका । कमलापस्तुता माता कमलासनसन्नुता ॥ ६॥ सांसारधावना गङ्गा सारसारसुसारका । कंजातलोचनाप्लावा कंसारिख्यातमाहिना ॥ ७॥ हंसस्सोहँल्लया गङ्गा हंसिनी परहंसिनी । सच्चिदानन्दसौभाग्या सौमङ्गलस्वरूपिणी ॥ ८॥ हिमवत्प्रभवा गङ्गा हिमक्रोडसुक्रीडिका । हिमपर्वतशोभादा शोभमाननदीवरा ॥ ९॥ गम्भीरातिगभीरा च महावेगा मनोहरा । सुजला शिशिरा पुण्या सुज्ञानसुफलावहा ॥ १०॥ हिमगह्वरनिर्मुक्ता दर्शनातिप्रहर्षदा । हिमपर्यायपायौघा स्पर्शनातिसुकौशिकी ॥ ११॥ हिमालयालया गङ्गा तरङ्गरङ्गशोभना । हिमातिशुभ्रपानीया लोकोपाध्युपमार्जना ॥ १२॥ कोलाहलोत्पतानन्दा हिमातिप्रियपुत्रिका । तुहिनाचलव्यत्यस्ता कूलंकषातिसत्वरा ॥ १३॥ हिमकन्या हिमाप्लावा प्लाविकातिसुखावहा । अमृताम्ब्वक्षयतृष्णा तृष्णाक्षयजलावरा ॥ १४॥ प्रतिषेधनहैमापा छान्दसी प्रियकारिणी । छिन्नमानससंवाहा मानसानन्दलासिनी ॥ १५॥ सन्मार्गपथका गङ्गा सङ्गीताभा लयावहा । सङ्गीतातिसुखामोदा सान्त्वस्वरोपशान्त्विनी ॥ १६॥ अहंकारहरा गङ्गा इहलोकमुदाददा । परमानन्दसौहर्षा परब्रह्मस्वरूपिणी ॥ १७॥ ब्रह्मसाक्षात्कृतामोदा ब्रह्मानन्दालयावहा । गङ्गामाता ममामोदा अद्वैतानन्दसिद्धिदा ॥ १८॥ अद्वैतानुभवावाहा अद्वैतानन्दकारिणी । अद्वैततोयमाधुर्या अद्वैततीव्रवाहिनी ॥ १९॥ अद्वैतसारसारा च अद्वैतज्ञानमार्गिणी । अद्वैतात्मलयानीया अद्वैतसिद्धिसाधना ॥ २०॥ ज्ञानानन्दपयःपूरा पूर्णानन्दसुवाहिनी । अपूर्णपूर्णकारापा पूर्णापूर्णसुबोधिनी ॥ २१॥ मनःपूरपयःपूरा पूर्णत्वव्यक्तरूपिणी । माङ्गल्यवर्धिनी गङ्गा माङ्गल्यानन्दगोमुखी ॥ २२॥ वाचामगोचरा गङ्गा वाग्विलाससुलासिनी । अद्भुतानन्दसौन्दर्या हीरमुत्यविलासिनी ॥ २३॥ भर्मचेलावृता गङ्गा वाक्पेत्वप्रवहाशुभा । विष्णुपादाभिषिक्तोदा गौरीकुण्डप्रहर्षिणी ॥ २४॥ हैमघारपयोधारा सुरायुधसुवर्णभा । सप्तस्वरातिमाधुर्या प्रणवाह्लादनादिनी ॥ २५॥ घूर्णापोघोरगौरा च चन्दनासारचन्दना । सारचन्दनसंवाहा सलिलानन्दसारता ॥ २६॥ गौरीकुण्डशिलाखण्डदिव्यविग्रहतक्षका । त्रिविक्रमबृहत्पादहस्त्याननहसाकृति- -संतक्षितशिलाखण्डा काभिषिक्तशिवा शिवा । नामपुष्पार्चिता गङ्गा नामानन्दस्वरूपिणी ॥ २७-२८॥ सङ्कटासूर्यपश्या च समसागरविस्तृता । तरङ्गोत्तुङ्गलास्यौघा श‍ृङ्गारानन्दभण्डिनी ॥ २९॥ दूरदर्शनसाधूदा निकटातिभयानका । भीमा पालितभीष्मा च इदंपुत्रीस्तुतिप्रिया ॥ ३०॥ शोकापहा शिवा गङ्गा सर्वरोगनिवारिणी । मनःकायपवित्रस्था पवित्रानन्दरूपिणी ॥ ३१॥ मनस्तापहरा गङ्गा मनोवाक्परिपूजिता । इदम्पुत्रीशिरावाहा तन्मानससमिश्रिता ॥ ३२॥ तदन्तरात्मसँल्लीना आत्मानन्दप्रदायिनी । व्यक्तानन्तात्मशक्तिश्च अव्यक्तानन्दरूपिणी ॥ ३३॥ अन्तारागलया गङ्गा नानारागसुरागिणी । सङ्गीतानन्दसंवाहा सङ्गीतार्चनसन्नुता ॥ ३४॥ तापघ्नी तापनीया च तापत्रयनिघातिनी । वर्षरूपदृश्यमाना वाग्वर्षप्रवहावरा ॥ ३५॥ वासनाधाववर्षा च आनन्दामृतवर्षिणी । अमृतावर्षवाग्रूपा वर्षानन्दसुवाहिनी ॥ ३६॥ त्रितापार्तिहरे देवि शुभ्रे त्रिपथगामिनि । मातर्गङ्गे नमस्तुभ्यं मदन्तःपरिवाहिणि सत्सङ्गे गीतसानन्दे गङ्गे सद्बुद्धिदायिनि । स्तोत्रमेतत्सुमाङ्गल्ये त्वत्पादपरिचारणम् ॥ ३७-३८॥ त्यागराजगुरुस्वामिसङ्गीतामोदसाधना- -शिष्यापुष्पाकृतं स्तोत्रं गङ्गामोदं गुरुप्रियम् । द्व्यष्टादशदलामोदपुष्पार्चनं सुपूजनम् । ये गायन्ति नरास्तेषां सर्वाघनाशनं शुभम् ॥ ३९-४०॥ मङ्गलं मङ्गलाधात्र्यै महापुण्यसुवाक्श्रियै । मनःपावननाम्न्यै च गङ्गामात्रे सुमङ्गलम् ॥ ॐ शुभमस्तु

श्रीगङ्गासहस्रम्

श्रीः

ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

ध्यानम्

ओंकाररूपिणि देवि नादानन्दलयस्थिते । गङ्गे पावित्र्यपर्याये नमस्तुभ्यं प्रसीद मे ॥ त्वत्पुत्रीहृदयानन्दे स्मरामित्वां दिने दिने । तप्ताहमिहसंसारात् शीकुरुष्व तवस्पृशात् ॥ मातः स्मरामि त्वद्रूपं प्रातः स्मरामि त्वज्जलम् । सायं स्मरामि त्वच्छान्तिं स्वीकुरुष्व मदर्पणम् ॥ गङ्गा मङ्गलसंयुक्ता ओंकारनादवाहिनी । मूलाधारोत्थनादौघा सहस्रारसुसङ्गमा ॥ १॥ इडापिङ्गलमध्यस्था सुषुम्णासूक्ष्मवाहिनी । अनाहतोन्नदानादा अध्यात्मज्ञानदायिनी ॥ २॥ कुण्डलीशक्तिरूपा च सुनदीस्थूलरूपिणी । नाभीहृत्कण्ठजिह्वोत्थनादोंकारप्रवाहिणी ॥ ३॥ नादब्रह्मलयानीया नादब्रह्ममयी सुधी । त्यागब्रह्मगुरुप्रेष्ठपुष्पानुता सुमङ्गला ॥ ४॥ गुरुदेवापरा गङ्गा गुरुदेवलयावहा । गुरुदेवपराविद्या गुरुवन्दनवन्दिता ॥ ५॥ गुरुवागमृतावाहा गुरुसङ्गीतसंस्थिता । गुर्वाशीर्वादसङ्गीता शिष्यापुष्पानुतिस्थिता ॥ ६॥ गुरुपेयूषवाग्वर्षा गुरुपूतगुणस्थिता । गुरुकृपावहा गङ्गा गुरुकृपासुदर्शिता ॥ ७॥ गुरुगीतलसज्ज्ञाना गुरुगानलयालया । गुरुसामोदवागर्था त्यागराजकृतिस्थिरा ॥ ८॥ गुरुस्मरसहस्नाता गुरुप्रेरणसंस्तुता । गुरुपादोदकाशीदा गुरुदर्शनहेतुका ॥ ९॥ त्यागगङ्गासुलास्या च गुरुगङ्गासुरूपिणी । नादगङ्गा मदाह्लादा नादसौमङ्गलावहा ॥ १०॥ नादोंकारगनाम्नी च नादध्यानमनःस्थिता । नादोपासिकहृन्नादा नादपेयूषनिर्झरी ॥ ११॥ नादासक्तिसुवागर्था नादवाक्परिपूजिता । नादोपासनचित्तस्था नादसुस्वरपूजिता ॥ १२॥ नादोंकारलया गङ्गा नादोपासनमार्गिणी । नादब्रह्मनदाकारा नादराज्ञी नदीवरा ॥ १३॥ नादप्रणवनाम्नी च नादोंकारगगालया । नादप्रशान्तिसंस्था मा नादोंकारस्वरूपिणी ॥ १४॥ नादान्तःप्रशमावाहा प्रशान्तमृदुलस्वरा । नादोपासनसुप्रीता नादमाधुर्यवासिनी ॥ १५॥ नादार्थिहृत्स्थवाग्देवी नादार्थिनीमनोवहा । लयप्रशान्तिसंवाहा ओंकारलयलासिनी ॥ १६॥ शब्दोंकारसुसँल्लीना शब्दोंकाराथमङ्गला । शब्दब्रह्मशरीरा च शब्दालीनमनोहरा ॥ १७॥ शब्दातिमृदुमाधुर्या शब्दादिप्रणवाकृतिः । शब्दातीता सुशब्दा च दुःशब्ददैत्यसन्दमा ॥ १८॥ परुषासुरशब्दघ्नी एकोंकारातिसुस्वरा । सुस्वराभाससम्भासा सुस्वरानन्ददायिनी ॥ १९॥ साहित्याकृतिसङ्गीता सङ्गीतासक्तिवाग्लसा । कवितोल्लाससँल्लासा सङ्गीतकवितावहा ॥ २०॥ सहस्रनामसङ्गीता सङ्गीतनामरागिणी । गङ्गानामसुरागा मा नामगानसुमार्गिणी ॥ २१॥ दैवलोकनिपाता च दैवामृतकवर्षिणी । ओंकारश्रुतिसत्सारा ओंकारध्वनिघांषिणी ॥ २२॥ ओंकारद्रवरूपा च ओंकारनादनादिनी । ओंकारप्रशमा गङ्गा ओंकारलयवाहिनी ॥ २३॥ ओंकारबिन्दुमध्यस्था ओंकारनादरूपिणी । ओंकारशब्दमाधुर्या ओंकाररावसान्त्विनी ॥ २४॥ ओंकाराकारशब्दा च निराकारैकरूपिणी । निराकृतस्पृहानीरा नीरवोंकारनादिनी ॥ २५॥ सत्त्वश्वेतस्वरूपा मा सत्त्वशब्दोपशामनी । सत्त्वाकाशसुनीला च शुद्धसत्त्वप्रकाशिनी ॥ २६॥ सत्त्वचित्ते सदास्था मा सत्त्वैतच्चित्तगामिनी । सत्यवाक्पूजिता सत्या तथ्योपचारवन्दिता ॥ २७॥ नामरूपनदीश्रेष्ठा नामरूपविवर्जिता । नामसारा नदीसारा नामगानाभिपूजिता ॥ २८॥ सारसारा महासारा जलासारा सुरासरा । स्वरसारा स्वरासारा सारसत्सारवाहिनी ॥ २९॥ सारासारा सुसत्सारा सारातिसारसारता । सारापातसुवाग्धारासारप्रसन्नसारता ॥ ३०॥ गङ्गा सुरापगा देवी मुक्तिदा प्रियदर्शिनी । अजस्रधारसंवाहा सहस्रनामलासिनी ॥ ३१॥ स्वाभाविकपवित्रापा स्वभावमानसार्चिता । स्वभावाभावभावा च स्वभावभावभाविता ॥ ३२॥ भावस्था स्तुतिरूपा च भावानन्दप्रवाहिणी । भावभावसुभावा च भावातीतसुमाहिना ॥ ३३॥ भावनावा भवातीता भावातीतप्रहर्षदा । भावाभावा भवाभावा भावमानससम्भवा ॥ ३४॥ भवभावनभावा च भवशीर्षप्रवाहिणी । भववेगापहावेगा भवरोगनिवारिणी ॥ ३५॥ भवशोकविनाशा मा भवतारणमार्गिणी । भवभावप्रभावा च भवाभावसुभावना ॥ ३६॥ भवप्रिया भवावाहा भवपाशविनाशिनी । भवप्रियप्रिया माता भवसन्नुतसन्नुता ॥ ३७॥ भवाभवा भवाभावा भवभावप्रभावका । भवसागरपारा च पारावारपरावरा ॥ ३८॥ भावगम्भीरसङ्गीता भावस्था भावसंस्तुता । भावसङ्गीतसंवाहा भावसंस्तुतिसंस्थिता ॥ ३९॥ भावहैमाद्रिसम्भावा भावसागरसङ्गमा । भावपुष्पालया गङ्गा भावामोदसुमार्चिता ॥ ४०॥ महादेवशिरोवाहा महादेवी मनस्विनी । महायशस्विनी माता महायशस्करी मही ॥ ४१॥ महाभाग्या महाभोग्या महोन्नतहिमालया । महाश्रेष्ठा महाप्रेष्ठा महापर्वतहिम्यका ॥ ४२॥ महागङ्गा महापुण्या महालयहिमालया । महावाक्यप्रवाहा च महालया महालया ॥ ४३॥ महानन्दा मदानन्दा महाशोभा शुभोदका । महाचारुमती गङ्गा महामनोगतासुधा ॥ ४४॥ गङ्गा हिमापगा हिम्या कुलहिम्याचलावहा । हिमोत्तुङ्गनगावाहा हिमगाढदरीवहा ॥ ४५॥ गङ्गा भागीरथी माता गोमुखी सत्सुदर्शिनी । भगीरथतपःपूर्णा गिरीशशीर्षवाहिनी ॥ ४६॥ गङ्गानामसमाह्लादा नामपावनवाक्स्थिता । रागताललयानन्दा ध्यानगोमुखसम्भवा ॥ ४७॥ नगराजसुता गङ्गा नगजानन्दवर्धिनी । अघनाशप्रभावा च अगधारिकृपावहा ॥ ४८॥ सर्वतीर्थमहातीर्था सर्वधा सर्वधावनी । सर्वमङ्गलसम्पूर्णा पूर्णत्वहेतुकावनी ॥ ४९॥ प्राणधात्री मदाहर्षा प्राणगङ्गा मदम्बिका । प्राणस्फूर्त्यश्रुबिन्दुश्च प्राणपुष्पार्चिताभगा ॥ ५०॥ प्राणदा प्राणसँल्लीना गङ्गामाता सुगोमुखी । सन्दर्शविस्मृतक्लान्तिः सन्दर्शस्फुटवाग्वहा ॥ ५१॥ तूष्णींस्थानोत्थनादौघा तुषारालयगालया । तृषितार्था तृषापोहा तोषदामोदकारया ॥ ५२॥ घर्घरी घांषिणी गङ्गा नुतिहारातिहारिणी । द्युतिश्वेता मयाधीता मन्दहासविलासिनी ॥ ५३॥ अपाराद्भुतसौन्दर्या मनोगलनचारुता । अत्यन्तात्मानुभूतिश्च अविस्मृतव्यमञ्जिमा ॥ ५४॥ मनोविलीयना गङ्गा अप्रयत्नमनोलया । विलीनहैमवाहा च विलीनमानसार्चिता ॥ ५५॥ अभिरोरुदसद्ध्याना ध्यानज्ञानफलावहा । ब्रह्मलीनत्वतत्त्वा च अहंहरा अहँल्लया ॥ ५६॥ ब्रह्मविद्यार्थिसंश्राया ब्रह्मजिज्ञासुपूर्णता । ब्रह्मज्ञानप्रसादा च ब्रह्मत्वतत्त्वबोधिनी ॥ ५७॥ ब्रह्मप्रत्यक्षरूपा च ब्रह्मज्ञानप्रवर्धिनी । ब्रह्मानन्दप्रकाशा मा ब्रह्मानन्दरसावहा ॥ ५८॥ निर्गुणब्रह्मतत्त्वा च सगुणब्रह्मरूपिणी । नादब्रह्मगुरुस्वामिव्यक्तरूपा सुधाजला ॥ ५९॥ वेदोपनिषदासारा वेदसारसुसारका । गीतामृतपरीवाहा गीताचार्यस्तुतापरा ॥ ६०॥ घनाघघनसन्धावा घनगानस्मिता सिता । घननीलघनागाना घनाघनघनस्वना ॥ ६१॥ ओंकारसुस्वरा गङ्गा नामातिहर्षदर्शना । स्वानुभूतिपरीवाहा स्वानुभूतपरीवहा ॥ ६२॥ आनन्दामृतपायौघा कविताभासकारिणी । अघौघापोहतीर्थौघा निर्दोषा दोषहारिणी ॥ ६३॥ द्रवशीलाघविद्रावा हिमपाषाणखण्डिनी । मौनध्यानमनोलीना मातृगङ्गा मनोमयी ॥ ६४॥ हिमोत्सङ्गोद्भवा गङ्गा हिमसंहतिघांषिणी । हिममाला हिमाभासा हिमालयगुहावहा ॥ ६५॥ ज्योत्स्नाभासजलादुग्धा ज्योत्स्नास्मेरमनोहरी । त्यक्तसङ्गैकसङ्गा च असङ्गासङ्गरङ्गभा ॥ ६६॥ महासूक्ष्माङ्गणा गङ्गा सूक्ष्मानवायुवर्त्मना । केणिकान्तःश्रुतोंकारा हिमनीरवगारवा ॥ ६७॥ बालूकद्युतिविस्तीर्णा चान्द्रलोकाष्ट्रराजता । विराजराजराजाभा तारागणस्फुरत्प्रभा ॥ ६८॥ स्मेरवक्त्रा तरङ्गाभा सितरश्मिस्मितप्रभा । तौषारपरिवाहा च पाषाणखण्डखेलना ॥ ६९॥ गोमुखाद्भुतसौन्दर्या कल्पनातीतमुग्धता । गमनानन्दगाना च व्योमातिनीलस्वच्छता ॥ ७०॥ विद्युत्प्रभाविलासा च विदुसाधुसुवन्दिता । हिमगोत्रावृतावर्ता हैमहारविलासिनी ॥ ७१॥ अज्ञातादिप्रभावा च ज्ञाताज्ञाताघघातिनी । अनन्तानादिशक्तिश्च अद्वैततत्त्वबोधिनी ॥ ७२॥ एकब्रह्मस्वरूपा मा एकोंकारातिसुस्वरा । एकपूर्णैकसत्या च एकवस्तुप्रभावका ॥ ७३॥ एकमानससम्पूर्णा एकभक्तिमनोवहा । एकशान्तिहिमद्रोणिः एकानुभवसारता ॥ ७४॥ एकसत्त्वैकतत्त्वा च एकतत्त्वविशिष्टता । एकौघा एकलक्षण्या एकचित्तस्तुतिस्फुरा ॥ ७५॥ एका एकाकिसुश्राया एकान्तशान्तिमार्गिणी । एकान्तध्यानसम्पादा एकान्तध्यानगोचरा ॥ ७६॥ एकान्तासङ्गिनिध्याता एकान्तध्यानवर्धिनी । एकान्तध्यातृसन्नूता एकान्तानन्ददायिनी ॥ ७७॥ एकनिष्ठासमाराध्या एकान्तचित्तगामिनी । एकान्तभावसङ्गीता एकान्तिनीवरप्रदा ॥ ७८॥ एकनिष्ठापरानन्दा एकनिष्ठाप्रवर्धिनी । एकान्तचित्तरम्या च एकान्तसत्सुखावनी ॥ ७९॥ एकमानससन्तुष्टिः एकनिष्ठापरानुता । एकान्तचित्तवैराग्या एकानुरागवर्धिनी ॥ ८०॥ एकरागातिरागा च एकभक्तैकरागिणी । एकाग्रचित्तनिध्याता एकमानसपूजिता ॥ ८१॥ पावित्र्यदृश्यरूपा च परिवारणहैमदा । परादिवाक्स्वरूपा मा परापरसुव्यापिनी ॥ ८२॥ अखण्डधारसंवाहा चिन्तनाधाररोधका । चिन्तनाधारधारा च चिन्तनापारदर्शिनी ॥ ८३॥ गोमुखासारसत्सारा चारुसारप्रसारिणी । मानसाह्लादलास्या च पूर्णा सन्ततपावनी ॥ ८४॥ प्रालेयमयपायौघा प्रालेयाचलप्राङ्गणी । अतिशीता घनीकर्त्री स्नानपानविमोचनी ॥ ८५॥ स्नानापूर्वानुभूतिश्च स्पर्शतौषारशीतला । शीतातिशीतवाता च दृढचित्तपरीक्षणा ॥ ८६॥ घनीकृतशरीरा च रोमाञ्चनातिहर्षदा । गोमुखस्नानदीक्षा मा गुरुरूपातिपावनी ॥ ८७॥ नाममिश्रितसत्सारा पापसङ्कुलधावनी । ज्ञानसन्मार्गसन्नेत्री गानसंस्फूर्तिपूरणी ॥ ८८॥ नान्यचित्तातिवैराग्या न्यूनतापोहना शिवा । काव्यलालित्यसंस्रावा काव्यसन्नुतिदेवता ॥ ८९॥ मनस्तपोवनस्था मा शिवलिङ्गसुदर्पणा । शिवरामा शिवारामा शिवरामसुनामगा ॥ ९०॥ मनोलीनतपस्तीर्था मनोभावनिदर्शिता । मनोनैर्मल्यसम्प्राप्तिर्मनआकाशनिर्मला ॥ ९१॥ मनआकाशमार्गा च मनोनैर्मल्यसंस्तुता । मनोनैश्चल्यरंहा च मनोधारसुगामिनी ॥ ९२॥ मानसाह्लादसन्नाम्नी नामवैशिष्ट्यपावनी । मानसानन्दसम्पूर्णा नामसत्सारधावनी ॥ ९३॥ हैमपर्वतसम्भावा हिमद्रोणिप्रसर्पिणी । हिमा हैमा सुदृश्या च नेत्रानन्दविलासिनी ॥ ९४॥ नीरवश्रुतिसङ्गीता नित्यनीरवसुस्वरा । नीरवारवमाधुर्या नीरनीरवसौख्यदा ॥ ९५॥ गोमुखावतरानृत्या तरलालकरङ्गभा । श्वेतलास्योर्मिरीतिश्च भासमानसुनिम्नगा ॥ ९६॥ भोज्वासाश्वासना गङ्गा ध्वनिदर्शनजीवना । भोजजङ्गलनिम्नस्था कलस्वागतसुस्वरा ॥ ९७॥ मृदुशब्दकलास्वागतानन्दपक्षिगीतिका- -माधुर्योपचयाद्रिप्रशान्तिमध्यैकझर्झरा ॥ ९८॥ चीड्वासवनसँल्लासा सायङ्कान्तिप्रसान्त्विनी । यात्रामध्यैकरात्रीविरामविश्रामनादिनी ॥ ९९॥ गोमुखीहैमसंवाहा गङ्गोत्तरीसुपूजिता । भगीरथतपस्तीर्था भागीरथी स्वरापगा ॥ १००॥ गङ्गोत्तरीतपस्तीर्था भगीरथतपस्स्थला । नित्यपूजार्चितागीता पुराणालयवैभवा ॥ १०१॥ मनस्तपोगुहावाहा तीर्थीकृतमनस्स्थला । मनःक्षेत्रावहा गङ्गा मनआलयपूजिता ॥ १०२॥ सन्ध्यारतिसुदीपाभा सन्ध्यारागसुराजदा । वन्या धन्या मनोरम्या पिङ्गलातारहेमदा ॥ १०३॥ व्योममापनशैलस्था शैलोत्तुङ्गोपरक्षणा । गाढप्रशान्तिसङ्गीता गाढकन्दरगर्जना ॥ १०४॥ हिमोपान्तप्रवाहा मा बहुपाषाणखण्डिनी । भगीरथशिलाङ्का च गङ्गाकेदारसङ्गमा ॥ १०५॥ शिलोच्चयावहा गङ्गा शिलापारातिघूर्णिका । शिलारूपार्चिता माता शिलाश्लक्ष्णपरीवहा ॥ १०६॥ कीकसाशीतकीलाला अविस्मृतव्यमज्जना । नवसङ्ख्यावगाहा च क्षणमात्रैकमज्जना ॥ १०७॥ मग्नमात्रनवाजीवा नव्यप्रशान्तिदायिनी । क्षुद्रक्लान्तमनःपेत्वा प्राणसंस्फूर्तिहेतुका ॥ १०८॥ हिमानिलासुखप्रातिकूल्येषदुष्णभास्कर- -द्युतिस्नातास्तुतागीता गङ्गास्नानातिहर्षदा ॥ १०९॥ बृहच्छिलासनध्याता क्षणस्फूर्तिस्तुतानुता । बृहच्छविवशीकर्त्री महन्नीलकहिम्यदा ॥ ११०॥ श्रेष्ठोत्कृष्टहिमाप्लावा श्रैष्ठ्यदैवत्यदायिनी । श्वेताचलप्रभावा च श्वेता श्वेतोर्मिवस्त्रभा ॥ १११॥ रजस्तमोमलापोहा शुद्धसत्त्वा सुराजता । रजताद्रिसुबिम्बा च शुद्धशुक्लाभभासुरा ॥ ११२॥ सीमन्तहैमरेखाभा सीमारहितसौभगा । अगश्रेष्ठसरिच्छ्रेष्ठा अघघ्नी वसुदायिनी ॥ ११३॥ रजताद्रिसुपुत्री च रजताचलरागिणी । मनोवेगापहावेगा रागमानसरागिणी ॥ ११४॥ अतिकोलाहला गङ्गा आदिकालाभिपूजिता । अत्यूषरमणीया च सायंसन्ध्यासुरागिणी ॥ ११५॥ राजशेखरसुप्रीता राजशेखरशेखरी । राजराजविराजाभा राजप्रवाहभासुरा ॥ ११६॥ वर्णनातीतसौन्दर्या प्राचीरप्रांशुहैमदा । मतितारागणाभा च अलौकिकाद्भुतालया ॥ ११७॥ मनोगतातिनीलाब्भ्रा मनःस्थितातिमञ्जिमा । मनोवशीकरा गङ्गा मञ्जुला मञ्जुगामिनी ॥ ११८॥ मनोगुप्तमहार्था च व्यक्तरूपप्रवाहिणी । पूर्णप्रकृतिसौन्दर्या पूतका पूतमण्डला ॥ ११९॥ मनःपूर्णा सदापूर्णा पूर्णपूर्णातिशायिनी । तपःपूर्णा सुधापूर्णा तूर्णघूर्णातिहारिणी ॥ १२०॥ गङ्गोत्तरी सुकौमारी गौरीकुण्डझरीसरी । गौरीकुण्डमहोल्लासा शतरागातिरागिणी ॥ १२१॥ गौरीकुण्डशिलोत्पातनर्तनाह्लादवर्धिनी । बृहत्पृथुझरासारा झङ्कारनादझर्झरी ॥ १२२॥ चिन्तनादूरदूर्णिश्च चिन्तितामानसार्चिता । मनस्स्तम्भनघूर्णिश्च घूर्णमानससान्त्विनी ॥ १२३॥ चारुसारजलासारा चारुगीतातिसुस्वरा । चारुकल्लोललास्या च चारुरागनुतिस्थिरा ॥ १२४॥ धारानिपातवाग्धारा वाग्धारवसुवर्षिणी । धारापातसुसद्धारा धारामृतसुवाहिनी ॥ १२५॥ शैलजा शैलसौन्दर्या शैलसंशीतवाहिनी । शैलधारा प्लवोत्पाता शैलसत्सारवाहिनी ॥ १२६॥ प्राणदाह्लादनीरा च प्राणसंस्फूर्तिवासिनी । स्वरोंकारप्रशान्तिश्च हिम्यप्रशान्तिवर्धिनी ॥ १२७॥ गौरीकुण्डनगोत्सङ्गदर्शिता बहुकीर्तिता । स्फूर्तिबीजातिसौन्दर्या स्फुटश्लोकाभिवन्दिता ॥ १२८॥ चित्तपूर्णाभिरूपा च श्रोत्रपूरणसुध्वनिः । नादोंकारघनागाना मनोलीनघनस्वना ॥ १२९॥ गौरी गैरी गरिष्ठा मा गैरिकद्युतिशोभना । गौरीनाथाभिषेक्त्री च गौरीकुण्डप्रभासिनी ॥ १३०॥ हैमाभा हैमसम्पन्ना हैमाचलोद्भवा हिमा । हैमकौसुम्भपिञ्जारखर्जूरनिर्झरीझरी ॥ १३१॥ गङ्गा कनकश‍ृङ्गाभा कनकाम्बरधारिणी । हीरवत्स्फुरनीराभा हैमालयहिरण्मयी ॥ १३२॥ अरुणोदयपिञ्जारा कौसुम्भधरबिम्बिता । तरुणारुणसौवर्णा सौवर्णार्चितभासुरा ॥ १३३॥ ओंकारावर्तझागङ्गा ओंकाररवझर्झरा । ओंकारशब्दसत्सारा ओंकारलिपिलेखका ॥ १३४॥ शिवा शिवशिरोवाहा शिवंकरी शिवप्रिया । शिवरामनुतारामा शिवरामसुनामगा ॥ १३५॥ वनमाला वनारम्या मनोहिमवनारमा । हिमालयवनारामा अभिरामा हिमारमा ॥ १३६॥ भूरिप्रचुरतीर्थौघा भूरिसन्तोषकारिणी । भूयिष्ठस्तोत्रविख्याता भूरितैजसभामिनी ॥ १३७॥ महानीलमहीजीवा महान्यासप्रबोधिनी । महाशक्तिपरीवाहा महोन्नतासुमानसा ॥ १३८॥ महाधरप्रवाहा च महार्णवप्रयाणिनी । महाधरीप्रभावा मा महाज्ञानप्रदायिनी ॥ १३९॥ श्वेताचलमहासाला नीलाकाशच्छदिच्छविः । लुठितोपलजाला च देवदारुवनेचरी ॥ १४०॥ दिव्यनव्यसमीरा च दिव्यौषध्यसुसारका । दिव्यक्षेत्रप्रभावा मा दिव्यसौगन्ध्यहिम्यका ॥ १४१॥ हिमजा हिमजाह्लादा हिमजाशीतवर्णसिः । हिमप्रशान्तिसङ्गीता हिमगोत्रप्रवाहिणी ॥ १४२॥ चिन्तनातिव्यथाशाम्या चिन्तनापूरपावनी । चित्रवैचित्र्यसञ्चारा वैचित्र्यचारुगोत्रिणी ॥ १४३॥ देवदारुवनोत्सङ्गा नव्यमिष्टसमीरणा । क्षेत्रगङ्गोत्तरीरम्या पाण्डवाङ्गनचत्वरा ॥ १४४॥ तपोरन्ध्रमुखस्रावा रुद्रगङ्गासमागता । शैलसारजलासारा जाह्नवी कुलशैलिनी ॥ १४५॥ कैरवीरागलास्या च कैरवद्युतिशोभना । भैरवीरागलासस्था भैरवारामकामिनी ॥ १४६॥ भैरवी कालवेगा च भैरवीनाथशीर्षगा । भैषज्यपूततीर्था च बहुमान्यसुतीर्थका ॥ १४७॥ गङ्गाभागीरथीयुक्ता जाह्नवी नगमध्यगा । द्विकरैकपथानेत्री बहुरम्यदरीवहा ॥ १४८॥ नीरवाढ्यनगोत्सङ्गा देवदारुवनारमा । उपान्ताविस्मृतव्या च भावितैकानुभूतिमा ॥ १४९॥ पारसञ्चारसामोदा श्वासभग्नातिनीरवा । अन्तःश्वासानुभूता च श्रोत्रनेत्रोत्सवारवा ॥ १५०॥ पीतनीरवपेत्वा च पर्याप्तायतलाघवा । शमनस्वरसंवृद्धगाढप्रशान्तिगालया ॥ १५१॥ यात्राप्रवृत्तिसारम्या यात्रिणीसहचारिणी । शैलोत्तुङ्गावृता गङ्गा शीलिनी हरिशीलिनी ॥ १५२॥ बहुरूपा बृहद्भासा बहुरागातिमोहिनी । अविस्तीर्णातिविस्तीर्णा बहुरङ्गसुहासिनी ॥ १५३॥ मोहना मोहनाकारा मोहनालास्यगामिनी । मोहदारसुसन्मोहा मोहदारिघृणाकरी ॥ १५४॥ मोहितामानसावाहा मोहापोहा मुदावहा । अमोहमोहमोहा च अमोहमोहमोहिता ॥ १५५॥ मोहसंवाहसंवाहा संवाहरम्यमोहिनी । मोहनानन्दरागा च रागमोहासुरागिणी ॥ १५६॥ मोहनाधारधारा च धारणायोगसाधना । योगाधारपयोधारा धारापातातिझल्लरा ॥ १५७॥ हरितारण्यशुक्ला च हरिता हर्यतिप्रिया । कुलशैलशिलाधारा शिलाखण्डसुशिल्पका ॥ १५८॥ देवदारुघनारण्या हिमश‍ृङ्गपरीवृता । नानाप्रस्तररङ्गा च रूपलक्षणविस्मया ॥ १५९॥ बहुवर्पवहा गङ्गा दरीपृथुपरीवहा । बहुरङ्गसुलास्या च बृहच्छविलसत्प्रभा ॥ १६०॥ चित्रवैचित्र्यपाषाणा शिलाखण्डाभिमण्डिता । चारुप्रस्तरप्राचुर्या रागरूपविलक्षणा ॥ १६१॥ देवदारुवनामोदा देवभूमिप्रसन्नता । पाषाणहरिकेदारलिङ्गसेचनपावनी ॥ १६२॥ सन्ध्यावेलप्रशान्तिश्च पक्षिसुस्वरचारुगा । ध्यानवर्धनरम्याष्ट्रा लक्ष्मीनारायणार्चना ॥ १६३॥ आरण्यद्रोणिमध्यस्था पक्षिजालरवारवा । चारुपक्षिविहारा च चारुसारसुखस्वरा ॥ १६४॥ धरस्मेरसुलावण्या कौमारी कौशलप्रदा । परा देवी सुजल्पा मा कल्याणी नित्यमङ्गला ॥ १६५॥ विस्वरार्तिव्यथाश्राया सुस्वरप्रशमावहा । विश्रान्तिसौख्यसम्मूला मूलस्थानातिदेवता ॥ १६६॥ सप्ततालनगोत्सङ्गदृष्टिप्रसादमोदिनी । महासूक्ष्माबहुग्रावनानारूपप्रसर्पिणी ॥ १६७॥ सौम्यकाशीतपोभूमिरम्यानन्दाभिवर्धिनी । सौम्या सौमानसाराध्या ध्याननामनमस्कृता ॥ १६८॥ काश्युत्तरसुशोभा च शैलमध्यप्रकाशिनी । विश्वेश्वराभिषेका च विश्वगा विश्वमोदिनी ॥ १६९॥ हिमाद्रिवलया गङ्गा शैलमालासुभूषणा । तापसावरदात्री च तापसारण्यशैलभूः ॥ १७०॥ पञ्चमीतिथिसङ्गीतगुरुकीर्तनलासिनी । दिव्यनामकृतिस्था मा दिव्यानुभूतिपूरणी ॥ १७१॥ गङ्गा पञ्चाननप्रीता पञ्चाननजटास्रवा । पञ्चाननसुवक्त्रादिसप्तस्वररसासरा ॥ १७२॥ सत्यज्ञानमयी देवी वशङ्करी सुशङ्करी । विश्वेश्वरप्रिया माता विश्वेश्वरी विमोचनी ॥ १७३॥ ईश्वरानुग्रहावाहा ईश्वरानुग्रहावहा । ईश्वराशीकरस्पर्शा ईश्वरी ईश्वरप्रिया ॥ १७४॥ ईश्वरप्रियसङ्गीता ईश्वरानन्दसस्मिता । ईश्वराभाससाभासा ईश्वरारक्षणावहा ॥ १७५॥ बिलङ्गनास्वयुक्ता च कुलपर्वतसर्पिणी । स्वाश्लिष्टालकनन्दा च स्वसृसामोदसङ्गमा ॥ १७६॥ अविस्मृतातिसंशीता अरोधा रोधभञ्जिका । अभिस्मृताभिवन्द्या मा शुभदेवप्रयागगा ॥ १७७॥ अपर्याप्तानुभूतिश्च सुपर्याप्तसुमङ्गला । अनाद्यन्ता अभोक्त्र्याह्वा अशोषा शोषहाशुगा ॥ १७८॥ तापनातङ्कहाशीता विष्णुगङ्गा वियत्सरित् । शिवगङ्गा शिवा शुभ्रा शिलाघनघनोल्लसा ॥ १७९॥ रघुनायकपादाङ्का रघुनायकगायका । देवप्रयागदिव्याभा दिव्यक्षेत्रप्रयागभा ॥ १८०॥ भागीरथ्यलकानन्दासङ्गमानन्दगङ्गिका । देवप्रयागतीर्थौघा सर्वमङ्गलदायिका ॥ १८१॥ गङ्गोत्तरीहिमोद्भावा भागीरथीसुगोमुखी । अलकापुरिनन्दा च सतोपान्तहिमोद्भवा ॥ १८२॥ स्वर्गारोहणमार्गा च अलकापुरिसंहता । स्वर्गावरोहसौन्दर्या शुभाङ्का शुभलक्षणा ॥ १८३॥ शुभ्रचन्द्रद्युतिश्वेता शुभाकारा शुभाकरा । सौमेरुपर्वतोत्तीर्णा सौमेरुकलसद्रसा ॥ १८४॥ कुबेरपट्टणानन्दा धारापातसुनृत्यभा । कुबेरपट्टणोद्घोषा स्वर्गापगा सुरा सुभा ॥ १८५॥ कुभृत्कुमारिका गङ्गा कलकल्लोलशब्दिनी । अलकापुरिसङ्गीता कलगानसुनर्तिनी ॥ १८६॥ पुलकंदालकानन्दा हैमसंहतिसंवहा । पूरितानन्दसारा च अलौकिकाद्भुतद्युतिः ॥ १८७॥ दिव्यनन्दा सुवाङ्नन्दा वागर्थनृत्यलासिनी । भूरिशोभालकानन्दा भूतभव्यभवच्छविः ॥ १८८॥ भूरिधारा बृहद्धारा वसुधारा सुवाग्रसा । व्योमदघ्नाचलावाहा चारुहासा शशाङ्कभा ॥ १८९॥ वसुधारा सुवाग्धारा वाग्वेगवेगवाहिनी । अवाच्याद्भुतधारा च वाग्वर्णवर्णलासिनी ॥ १९०॥ कविस्फूर्तिसुसंभासा कवितामञ्जुघोषिणी । अतिरम्यालकानन्दा अवाच्यानन्दकारिणी ॥ १९१॥ देवभूतिः सुधाधौती दिव्यकाझर्झरावती । देवभूमिमुदावाहा दिव्याष्ट्रप्रावणावहा ॥ १९२॥ तपोलयसुदिव्याष्ट्रा लयप्रशममानसा । मत्तलोकातिदूरा च मच्चित्तभक्तिलालसा ॥ १९३॥ ध्यानतत्परसंयुक्ता ध्यानवर्धनमण्डला । तापसाश्रयशान्तिश्च साधुयोगितपस्स्थला ॥ १९४॥ नित्यनिश्चलशान्तिश्च तपोयुक्तसमाश्रया । नित्यनीरवसुस्रावा नित्यप्रणवनादिनी ॥ १९५॥ तूष्णींस्थानातिसान्त्वा च नीरवप्रणवारवा । तुहिनालयसन्नादा तूष्णींस्थानोत्थगारवा ॥ १९६॥ तौषारमध्यराजोदा रजताद्र्यवरोहिणी । धौतजाम्बूनदाभा च रजताद्र्यतिशोभना ॥ १९७॥ शुभशीघ्रगपानीया अक्षोभाक्षुब्धघूर्णिका । शुभशीघ्रसुगानीया शुभा शुभ्रा शुभप्रदा ॥ १९८॥ शतकुम्भदसंवृत्ता शतरागवरानना । चारुकल्लोलकानन्दा नन्दायुक्तसरस्वती ॥ १९९॥ सरस्वती सुवाणीदा भीमप्रवाहभीषणा । भीष्ममाता मदम्बा च प्रयागकेशवस्तुता ॥ २००॥ वेदव्यासगुहादृश्या गणेश्वरगुहेक्षिता । व्यासाचार्यसुनिध्याता महाभारतसाक्षिणी ॥ २०१॥ श्रीकृष्णकीर्तितानन्दा शिष्योद्धवतपस्स्थला । बदरीकाश्रमावाहा बदरीवनमोहिनी ॥ २०२॥ नरनारायणोत्सङ्गा नरनारायणस्तुता । बदरीधामतीर्थौघा बदरीनाथमज्जना ॥ २०३॥ बदरीधामसालास्या बदरीकाश्रमालया । तपोभूम्यात्मजा गङ्गा भूमिजारमणालया ॥ २०४॥ अतिशोभालकानन्दा अतिवेगातिहिम्यका । पर्याप्तस्वानुभूतिश्च अपर्याप्तात्मधीतिका ॥ २०५॥ चण्डवेगातिसन्दिग्धा अगाधातिभयानका । हैमोदकालकानन्दा जडीकृतजडस्पृशा ॥ २०६॥ शीघ्रातिशीघ्रमग्ना च शीघ्रातिशीघ्रधावनी । नीरपारसुनिध्याता ध्यानमानसपूजिता ॥ २०७॥ प्रतियात्रासुमग्ना च सायंसंशीतमज्जना । अतिपुण्यातिधन्या च विलक्षणसुलक्षणा ॥ २०८॥ प्रशान्तबदरीक्षेत्रा नरनारायणाश्रमा । तपोलयावहावाहा तपोमानससन्नुता ॥ २०९॥ लक्ष्मणाग्रजसम्पूजा गङ्गा लक्षणलक्ष्मणा । लक्ष्मण्गङ्गालकानन्दा सङ्गमारामवीक्षणा ॥ २१०॥ पुष्पोत्सङ्गप्रवाहा च हैमकुण्डातिभासुरा । उत्तुङ्गश‍ृङ्गबिम्बा च हैमाद्रिरुचिबिम्बभा ॥ २११॥ विष्णुपादोदका गङ्गा विष्णुप्रिया विशिष्टभा । धवलाधौलिगङ्गा च विष्णुपादाभिषेचना ॥ २१२॥ धौलीगङ्गालकानन्दा विष्णुप्रयागसङ्गमा । नगमध्यातिमुग्धा च विष्णुनामनिनादिनी ॥ २१३॥ सायंसन्ध्यासुनिध्याता सङ्गमातीतकान्तिभा । प्रवाहदारुणास्नाता एकाविस्मृतिरञ्जना ॥ २१४॥ ज्योतिर्मया तपःपूर्णा ज्योत्स्नाभाससुलासिनी । गाढकन्दरसंवाहा ज्योतिर्मठविलासिनी ॥ २१५॥ लक्ष्मीनृसिंहसम्प्रीता प्रीतिस्निग्धसुधारसा । प्रीतिस्निग्धातिमाधुर्यवाणीदैविकगायिनी ॥ २१६॥ नन्दनन्दननन्दा च नन्दाकिनीसुसङ्गमा । नन्दप्रयागरम्याष्ट्रा कुलाचलसुनिम्नगा ॥ २१७॥ नन्दाकिनी अचण्डाभा नन्दाप्रचण्डभासुरा । नलिनी नलिनाक्षी च नलिनाक्षसुनामगा ॥ २१८॥ आस्नातसङ्गमानन्दा दृपदास्तारपूरिता । विस्तीर्णनिम्नभूरम्या हरितागपरीवृता ॥ २१९॥ कर्णप्रयागगा गङ्गा पिण्डर्गङ्गासयुक्तभा । पिण्डर्गङ्गालकानन्दा कर्णप्रयागसङ्गमा ॥ २२०॥ सलिलाशीतसुस्पर्शा सविकल्पविगाहिता । स्नानातिहर्षदा गङ्गा अविकल्पावगाहिता ॥ २२१॥ शैत्यसौख्यप्रदा गङ्गा यात्रासन्तापहारिणी । शैथिल्यप्रतिहर्त्री च मनस्कायसुजीवनी ॥ २२२॥ हरिदासविमोक्त्री च हरिसङ्कीर्तनप्रिया । गिरिगूढातिगाढा च गिरिश्रेष्ठतपस्स्थला ॥ २२३॥ गिरिप्रावण्यलावण्या गिरिणद्धा गिराणदा । गिरिगह्वरसन्दृश्या गिरिकुल्या गिरिप्रिया ॥ २२४॥ रुद्राणी रुद्रसम्प्रीता रुद्रप्रयागभासुरा । मन्दाकिन्यलकानन्दा सङ्गमोल्लासखेलना ॥ २२५॥ मन्दाकिनी सुकेदारी मन्दहासमृदुप्रभा । नन्दालकापुरीजाता द्युतिश्वेतातिचण्डभा ॥ २२६॥ मन्दाकिन्यतिवैचित्र्या चित्ररूपा सुगामिनी । फेनद्युत्यलकानन्दा पाषाणखण्डगर्जना ॥ २२७॥ सितप्रभालकानन्दा मन्दाकिनी हरीन्द्रभा । विष्णुगङ्गा सुरालास्या शिवगङ्गासुसङ्गमा ॥ २२८॥ असङ्गतानुभूतिश्च सङ्गमाहर्षमज्जना । बहुशक्तिग्रहावेगा सन्दिग्धसन्निमज्जना ॥ २२९॥ बृहत्प्रमाणतीर्थौघा तूर्णिघूर्णिभयानका । शीतोदकातिशीघ्रा च शीघ्रातिशीघ्रगाहिता ॥ २३०॥ अष्टोत्तरशतामग्ना अष्टोत्तरशतार्चिता । इष्टेष्टिमानसेन्वा च इष्टेष्टसिद्धिदावरा ॥ २३१॥ श्रीनारदशिलोपान्ता गङ्गास्तोत्रसुपूजिता । त्यागराजगुरुस्वामिसत्कीर्तनौघसंस्तुता ॥ २३२॥ श्रीनारदगुरुस्वामिवीणागानलयस्थिता । नारदानन्दगेया च रागताललयस्तुता ॥ २३३॥ शारदा शरसम्पूर्णा शरदिन्दुरुचिस्फुरा । क्षपानाथस्मितोर्मिश्च क्षीरसागरसन्निभा ॥ २३४॥ वरानन्दस्वरानन्दा वारिवर्षणहर्षणा । गुरुकीर्तनसङ्गीता कविमानससंस्तुता ॥ २३५॥ शङ्करालयसङ्गीता शिवशङ्करमज्जना । ओंकारश्रुतिसन्नादा नादोंकारलयालया ॥ २३६॥ सङ्गमातीतसौन्दर्या रविराजलसत्प्रभा । व्यस्तद्विरङ्गसंयोगा रङ्गरङ्गणसत्प्रभा ॥ २३७॥ मन्दाकिनी महागङ्गा महादेवकृपावहा । पिण्डर्नन्दाकिनीधौलीसङ्गतालकनन्दभा ॥ २३८॥ शिवा विष्णुपदोद्भावा भद्रंकरी भयङ्करी । सुस्वरा सुस्वरानन्दा सुस्वराह्लादकारिणी ॥ २३९॥ विष्णुगङ्गा शिवानन्दा रुद्रप्रयागसङ्गमा । सत्यकामप्रसादा मा सदाशिववरप्रदा ॥ २४०॥ भग्नीभागीरथीतीर्थासन्धितालकनन्दभा । देवप्रयागपुण्यौघा गङ्गानामनदीवरा ॥ २४१॥ शिख्युत्तुङ्गहिमोद्भावा गाढकन्दरसङ्गमा । लोककल्याणमार्गा च नरोद्धारणधावनी ॥ २४२॥ रघुनाथपदावाहा रघुनाथदयावहा । पुराणी पूरणी गङ्गा बहुगीततपस्स्थला ॥ २४३॥ अतिचण्डालकानन्दा भागीरथी भयङ्करी । समाश्लिष्टसलावाहा गङ्गानाम्न्यतिसुन्दरी ॥ २४४॥ दरीवाहपयःपूरा नेत्रपूरणवीक्षणा । लक्षणाङ्कितनीरा च शुभलक्षणलक्षिता ॥ २४५॥ तरङ्गकरतुङ्गा च आशीकरी वशीकरी । अतिक्षिप्रगरीतिश्च लोकयानसुतत्त्वनी ॥ २४६॥ दारुणा दारिताज्ञाना द्राविताघानुबन्धना । वारिवर्षितकारुण्या द्रवरूपापरावरा ॥ २४७॥ सदया सुबला माता अबलापोहनाजरा । जराद्यपोहना गङ्गा आधिव्याधिविनाशिनी ॥ २४८॥ बहुस्नातोपभुक्ता च बहुवेलनिमज्जना । प्रभातोद्दिनसन्ध्यादिनान्तस्नानसुभावना ॥ २४९॥ जीवसंरक्षणार्थालगनीयलोहश‍ृङ्खल- -ग्राहणावेगभीष्मप्रवाहदेवप्रयागखा ॥ २५०॥ अविस्मृतव्यभुक्तिश्च विस्मृतव्येतरागता । रजनीक्षीरगङ्गा च दिवाद्युतिवरारका ॥ २५१॥ नैत्यदा नित्यमाङ्गल्या नित्यप्रेरणहेतुका । सौदामनीयसम्भासा सौमङ्गलोदकासुका ॥ २५२॥ संसारतापमध्याह्नमनोगह्वरदर्शिता । पारसम्पठितस्तोत्रा स्तोत्रगीतसमर्चिता ॥ २५३॥ रोधखण्डनवेगार्णश्चित्तवृत्त्यवरोधका । रोदसीवाहदिव्या मा नित्यकृत्याभिवन्दिता ॥ २५४॥ सतोपान्तालकानन्दा भागीरथी सुगोमुखी । उत्तुङ्गोर्मिसुनृत्या च स्वागताह्लादसङ्गमा ॥ २५५॥ शमवाहालकानन्दा अट्टहासभगीरथी । करोर्म्याश्लिष्टसत्पुत्री सम्मृष्टानन्दकारिणी ॥ २५६॥ आशीकरोर्मिवाहा मा सुधाप्लावसुमज्जना । सत्त्वपानीयसंवर्षा सत्त्वश्रीरामसेचना ॥ २५७॥ शीतापा सुहिता गङ्गा आशीकरोर्मिनन्दिनी । शीताम्बुस्पर्शनानन्दा आनन्दकन्दयोगिनी ॥ २५८॥ अरोधचिन्तनारोधा अरोधकवितासरी । अरोधवारिवेगा च अरोधोंकारनादिनी ॥ २५९॥ दयापयोवहा गङ्गा दशाननरिपुस्तुता । दिननक्तस्मृता माता दिव्यलावण्यसस्फुरा ॥ २६०॥ दिव्या मरकतश्यामा दिव्यप्रयागदर्शना । दिव्यानुभवसङ्गीता दिव्यनाम्नी सुगङ्गिका ॥ २६१॥ सत्स्तोत्रगीतसंतोषा संतुष्टिदायिनी जनी । संतुष्टिपाठसद्बोधा विनयस्तुतमङ्गला ॥ २६२॥ गङ्गा गमनगाम्भीर्या गानमाधुर्यवाक्स्थिता । मङ्गलानन्दमार्गा च अशोषा शोषिताशया ॥ २६३॥ अशोष्यकविताधारा अनत्युक्तिस्तुतिस्फुरा । अविश्रान्तसुवाग्वर्षा विश्रान्तकवितासुखा ॥ २६४॥ बहुलप्रस्तुता देवी बहुरागनिरञ्जनी । बहुरासतरङ्गा च बहुमान्या बहुस्रुतिः ॥ २६५॥ तृपतद्युतिसंधौता तारसानसिशोभिनी । घृणिराजविराजाभा घृणिनी सुघृणीवती ॥ २६६॥ रात्रीरजतराजी च दिवारौप्यसुपत्रिका । यात्रायासापहा गङ्गा दिव्यनव्यसुजीवना ॥ २६७॥ सुगृहीतसुनाम्नी मा सुवाक्सरणिधावनी । सत्त्वासक्तिस्तुता गङ्गा सत्त्वसंस्फूर्तिदायिनी ॥ २६८॥ नित्या सुयौवना गङ्गा नित्ययौवनदायिका । सत्या सलक्षणा माता सुदामगसुदामगा ॥ २६९॥ सुमना सुमखा सुस्था सुवेगा च सुभेषजा । सुस्नाना सुस्वना सूक्ता सुस्रवन्ती सुभोगदा ॥ २७०॥ कविताभासभासन्ता भासमानसरिद्वरा । गङ्गा गमनविश्रामा विश्रान्तिदायिनी वनी ॥ २७१॥ अनश्वरप्रकीर्तिश्च अनश्वरा वनेचरा । नश्वरासक्तिविद्रावा नष्टशोकाघमण्डला ॥ २७२॥ कावरा गावरा गङ्गा भावरा नादमोदिनी । खावरा सुस्रवा गङ्गा सुस्वरामोददायिनी ॥ २७३॥ लयलास्यसुगाम्भीर्या स्वरातिमृदुमाधुरी । मृद्वङ्का मृदुभाषा मा मधुगङ्गा मतिप्रदा ॥ २७४॥ गङ्गात्यद्भुतसौन्दर्या अतिलावण्यवाहिनी । अतिस्वादुजला गङ्गा स्वादिष्ठफलदायिनी ॥ २७५॥ आभोगा भोगतृष्णाहा भोगदा भोग्यभक्तजा । भक्ताजीवनजीवा च भक्ताजीवनजीवना ॥ २७६॥ घनारण्योद्वहा गङ्गा वनोत्सङ्गातिमुग्धता । श्वेतबालूकपारा च हरिकीलालशोभना ॥ २७७॥ सबलिस्नानसम्मग्ना कौषेयपेयतोषिणी । स्नानानन्तरनिध्याता स्नानपाननिरन्तरा ॥ २७८॥ कौशेयतलगाम्भीर्या कौशल्यासुतसंस्तुता । कौशेयगेयगेयस्था त्यागराजसुतावनी ॥ २७९॥ शुद्धस्फटिककाचारा काचकाञ्चनकावरा । दौकूलस्पर्शनानन्दा स्नानात्यद्भुतशीकरी ॥ २८०॥ हरितारण्यकंबिम्बा शुद्धनीलप्रकाशिनी । हरिवर्णसुकान्तिश्च स्तिमितप्रवहा सुगा ॥ २८१॥ हैमाचलचला गङ्गा हैमाभास्फुरभामिनी । मङ्कुरादर्शकाभासा मनोमङ्कुरलासिनी ॥ २८२॥ पूतप्रसन्नकीलाला तलनिम्नशिलागुणा । प्राकृतच्छविभासा च अप्राकृतयशोमयी ॥ २८३॥ आधारब्रह्मनैर्गुण्या शुद्धचैतन्यसुप्रभा । आस्तारतलगुण्या च सगुणब्रह्मसत्प्रभा ॥ २८४॥ अधोब्रह्मस्वभावा च ब्रह्मत्वतत्त्वकाशिनी । तलप्रकृतिबिम्बा च ब्रह्मानन्दप्रकाशिनी ॥ २८५॥ अज्ञानमलिनाधावा प्रज्ञानपुष्टिवर्धिनी । अज्ञानावस्थिताश्राया ज्ञानसूर्यप्रकाशका ॥ २८६॥ पारबालूकसंध्याता सन्ध्याच्छविमनश्शमा । परानन्दगभीरा च मनोगभीरसान्त्विनी ॥ २८७॥ पक्षिसुस्वरसन्नादा नादमूलप्रशान्तिका । प्रशान्तरीतिकावाहा तत्त्वार्थबोधनापगा ॥ २८८॥ शर्करी रुचिरा गङ्गा शोकवाहा सुखावहा । अचलप्रशमावाहा मौनमध्यसुखस्वरा ॥ २८९॥ प्रदोषापाररम्या च प्रदोषशमसालया । प्रणवाधस्थशान्तिश्च प्रणवप्रशमालया ॥ २९०॥ नादादिप्रणवाकारा प्रणवामूलनीरवा । नीरवोद्भावनादा च प्रणवाकारसुस्वरा ॥ २९१॥ घनगानघनारामा घननीरवसुस्वरा । नीरवानीरसंगाढा नीरवामृदुगारवा ॥ २९२॥ घनपालाशवर्णाभा बालुकानीरवावहा । घनपाषाणरासा च घनान्धकाररोहिणी ॥ २९३॥ नीरस्मितोदयादित्या नीरसौमेरुकस्फुरा । नीरस्मेरस्तुतिस्तोत्री नीरपारप्रवाहिणी ॥ २९४॥ ऋतुपर्यायवैचित्र्या सन्दृष्टप्रकृतिक्रमा । स्वभावाविकृता गङ्गा विश्वप्रकृतिकर्फरा ॥ २९५॥ ग्रीष्मपीनपयोधारा हैमन्तशमितावहा । स्वच्छप्रशान्तिसम्भासा वर्षाम्बुवर्णमृत्तिका ॥ २९६॥ हैमन्तहरिनीलाभा शरदिन्दुखबिम्बका । नीरकेलाससाभासा बिम्बप्रकृतिमङ्कुरा ॥ २९७॥ इन्दुसौन्दर्यकंबिम्बा इन्दुशेखरशेखरी । बिम्बेन्दुपूरदुग्धौघा विद्युत्स्फूर्तिप्रभासिनी ॥ २९८॥ फेनद्युतिहरिश्वेता फणिशायिपदोदका । नीलाकृतिघनश्यामा नीलनिर्मलनीरभा ॥ २९९॥ शिशिरावर्णसौवर्णा तप्तमानसशीतला । शैशिरोदकसौख्या च तपोयुक्तमनश्शमा ॥ ३००॥ कोलाहलाचला गङ्गा आक्रोशोपलवाहिनी । बालूकशान्तरीतिश्च शमशामितवाहिनी ॥ ३०१॥ गिरिमध्यावहा गङ्गा गिरिजालप्रसर्पिणी । हृषीकेशप्रतीतिश्च बहुलास्यतरङ्गिणी ॥ ३०२॥ हृषीकेशस्मिता गङ्गा हृषीकेशस्थलस्तुता । हृषीकेशपदाङ्का च हृषीकेशपदोद्भवा ॥ ३०३॥ हृषीकेशातिवैशाल्या हृषीकेशदमालिका । हृषीकेशकविस्फूर्तिर्हृषीकेशस्फुटस्तुतिः ॥ ३०४॥ धीशक्त्युत्तेजना गङ्गा धीमती श्रीमती सती । चिच्छक्त्युद्बोधकारा मा चिन्तितार्चितश्रीधरी ॥ ३०५॥ विरक्तचित्तसुज्ञाना ज्ञानानन्दफलावहा । योगलीनत्वसंवर्धा तपस्साधनसुस्थला ॥ ३०६॥ श्रीकरी शीकरी माता शीकरस्पर्शलालिनी । कोपतापहरा गङ्गा पापापहसुदर्शिनी ॥ ३०७॥ गङ्गा गाम्भीर्यपर्याया मीरपारप्रवाहिणी । कमनीया मनोरम्या कामारिसुखशीतला ॥ ३०८॥ नगजा नगसंवाहा अनघा अचलप्रभा । नगजाह्लादगायस्था अचलार्गललास्यगा ॥ ३०९॥ कुङ्कुमाङ्कितशोभा च कुसुमार्चनभासुरा । मङ्गलाङ्का शुभोत्तुङ्गा माधुर्यतमसुस्वरा ॥ ३१०॥ कविताप्रेरणा गङ्गा कवितार्षलयस्थिता । स्फूर्तिस्मेरसुवाक्श्रीश्च स्फूर्तिमूलमदम्बिका ॥ ३११॥ कविताभाससम्भासा भासमानसुगङ्गिका । भास्करद्युतिशोभा च प्रालेयरश्मिमोहिनी ॥ ३१२॥ प्रत्यक्षकविताहर्षा कविताह्लादनादिनी । कविमानससंहर्षा काव्यामोदातिमोदिनी ॥ ३१३॥ यात्रापरमुदादर्शा क्लान्तिसंवाहमज्जना । रात्रीशीलालना गङ्गा प्रातर्दृष्टिप्रसादिनी ॥ ३१४॥ अरुणोदयसुस्नाता सन्ध्यास्नानप्रशान्तिदा । ऊषप्रशान्तिसँल्लीना सायंसन्ध्याप्रशान्तभा ॥ ३१५॥ प्रागुषःस्नानसाह्लादा दीपावलिसुपूजिता । दीपज्योतिस्स्फुरा गङ्गा दौकूलाम्बरभामिनी ॥ ३१६॥ प्राक्सन्ध्यारागरागाभा कलधौतमयस्फुरा । ऊषावाच्यातिरम्याष्ट्रा नित्यमङ्गलसुस्वरा ॥ ३१७॥ स्नानपानपरागीता ध्यानतत्परसन्नुता । प्रवाहान्तरकाठस्थतथ्योपचारिणीनुता ॥ ३१८॥ उषोगानश्रुतिर्गङ्गा पक्ष्यनुस्वरमोदिनी । उषोगाराधिता गङ्गा ज्ञानेनोदयनादिनी ॥ ३१९॥ उषस्सङ्गीतरागा च अरुणोदयसस्मिता । भातशान्तिप्रसादा मा गानाञ्जलिप्रसादिनी ॥ ३२०॥ श्रीत्यागब्रह्मसङ्गीतसत्कीर्तनौघवाहिनी । शिष्यापुष्पामुखश्रोत्री गुरुकीर्तननन्दिनी ॥ ३२१॥ दीक्षितानूतसङ्गीतमीनाक्षी अन्नपूरणी । दीपावलिदिनामुक्तसिद्धदीक्षितसंस्तुता ॥ ३२२॥ श्रीदीक्षितकृतिश्रोत्री श्रीचक्रमध्यदैविका । सिद्धिप्रसादवीणादा काशीक्षेत्रसुसम्भवा ॥ ३२३॥ दीक्षिताञ्जलिहस्तोदा सिद्धिपूर्णप्रसादिनी । हस्तोदकसुवीणा च वीणानादप्रमोदिनी ॥ ३२४॥ गङ्गा गिरीशशीर्षस्था गम्भीरगायगामिनी । तीर्थमूला कृपालुश्च खेलगा जह्नुबालिका ॥ ३२५॥ ध्यानस्था वरपानस्था गानस्था नुतिगीतिका । ज्ञानदीपप्रदीपा मा नुतिदीपावलिस्फुरा ॥ ३२६॥ अरुणोदयपिञ्जारा सहस्रार्चिस्स्फुरत्प्रभा । तारतावीषतेजस्का द्युतिलासविलासिनी ॥ ३२७॥ सलिलात्यूषसंहर्षा नेमदीपावलिस्मिता । शिशिराशिरसंशोभा हेमदीपस्फुरज्जला ॥ ३२८॥ मेघदीपाभमेघा च गीतदीपावलीसुभा । रागदीपाभरागा च धीदीपस्फुरदीपिका ॥ ३२९॥ गीतमाता नदीमाता लोकमाता सुरूपिणी । श्रीमाता प्रेष्ठधीमाता मातृगङ्गा नमस्कृता ॥ ३३०॥ पूर्णसूर्यग्रहास्नाता शतवर्षैकसम्भवै- -तदसाधारणावृत्तित्रिकालस्नातपावनी ॥ ३३१॥ अविस्मृतमहास्नाना सर्वपापविमोचनी । बहुजन्मकृताघौघसंविमोचनकारिणी ॥ ३३२॥ भविष्योद्धारिणी गङ्गा विश्वासाकम्पिताश्रया । एकभक्तैकसंश्राया मदम्बा मम तारिणी ॥ ३३३॥ अज्ञानतिमिराहन्त्री सुज्ञानसुरदीपिका । सज्ज्ञानमार्गसन्नेत्री पुनरावृत्तिवारणी ॥ ३३४॥ लोककर्दमसामीपा अलौकिकैकमोददा । संसारदुःखसंवाहा संसाररावसान्त्विनी ॥ ३३५॥ तापसान्ता तपोभान्ता मानसान्तःसुवासिनी । सत्त्वासक्तिसुसम्प्राप्तिः सत्त्वातीतप्रशान्तिदा ॥ ३३६॥ नित्यनूतननव्या च आरोग्ययौवनावहा । सन्तप्तमतिशीता च तप्तचामीकरावरा ॥ ३३७॥ नित्यस्नानमनोवाहा नित्यानुभूतिसंस्तुता । नित्यनिष्ठापरागीता नित्यानन्दप्रवाहिणी ॥ ३३८॥ धनिनी विपुला गङ्गा अशिरा प्रचुरा चिरा । सदायाना महायाना शुभयाना चिरस्थिरा ॥ ३३९॥ उषानन्दशुभस्नाता माध्याह्नसंस्कृतस्तुतिः । उषःप्रशान्तिनिध्याता सन्ध्यास्नानपरानुता ॥ ३४०॥ उषःकान्त्यतिशोभा च दिवादिनमणिद्युतिः । ऊषकोंकारनादा च उषसीरागभालया ॥ ३४१॥ उषःकोकिलसङ्गीता गीतामोदप्रसादिनी । ऊषेन्द्रनीलजालाभा सायंस्वर्णाभभामिनी ॥ ३४२॥ प्रातःशान्तिमया गङ्गा सन्ध्यारागलसत्प्रभा । सौन्दर्यदेवता गङ्गा नेत्रोत्सवलसच्छविः ॥ ३४३॥ झल्लिकाच्छायपर्याया पञ्चमोभागभासुरा । पञ्चमस्वरसुश्राव्या पक्षिजालकलस्वरा ॥ ३४४॥ सन्ध्यारश्म्यतिशोभा च सन्धिप्रशान्तिसुस्वरा । चिदाकाशसुनीलाभा नीलखाब्भ्रबलक्षका ॥ ३४५॥ अष्टोत्तरशतामग्ना शतिनामजपस्फुरा । नामसङ्कीर्तनानूता नामगानलयस्थिरा ॥ ३४६॥ नादस्वररसारासा नादप्रशान्तिसान्त्वदा । नादार्थिहृन्नदानादा नादसात्मत्वसाधना ॥ ३४७॥ नामप्रभावसन्नादा नादानन्दसुनादिनी । नुतिनामसमष्टिस्था नामपुष्पासवस्रवा ॥ ३४८॥ पाषाणखण्डसन्नादमृदङ्गमृदुलध्वनिः । पक्षिसप्तस्वरोड्डीनाकाशमार्गसुगामिनी ॥ ३४९॥ आदर्शतलसंदर्शा ईश्वरादर्शदर्शना । नीरवारवगाम्भीर्या सन्ध्यानीरवमाधुरी ॥ ३५०॥ सन्ध्यास्वर्णमया गङ्गा सूर्यरश्मिस्फुरज्जला । सन्ध्यास्नानस्तुतागीता सन्ध्यादीपाभिपूजिता ॥ ३५१॥ बहुवर्णलसत्तोया सन्ध्यारागसुरागिणी । तरलोर्मिसुरङ्गा च चारुसौवर्णलासिनी ॥ ३५२॥ नीलस्वर्णस्फुरत्कान्तिर्विद्युत्प्रभाविलासिनी । सन्ध्यारम्यसमुल्लासा सन्ध्यारूपमनोहरी ॥ ३५३॥ चिन्तितादर्शिता गङ्गा स्नाता पीता सुकीर्तिता । सदाध्याता मदामोदा मनस्कूटा मयस्करी ॥ ३५४॥ तापितात्मश्रया गङ्गा तपोमानसजीवनी । जलजानन्दसानन्दा जलस्फूर्तिसुहेतुका ॥ ३५५॥ विषयासक्तिकूपाद्विदूरात्मसुखदायिनी । दुर्गपाषाणपारा च अपारात्मलयावनी ॥ ३५६॥ संसाररावमध्यैकज्ञानकोकिलसुस्वरा । सारहीनैहिकप्रातिकूल्यातिसारसारका ॥ ३५७॥ जीवशक्तिस्फुरन्नीरा नीरस्फुरणभास्करा । जीवस्फुरणपारा च स्फूर्तिप्रेरणजीवना ॥ ३५८॥ जीवनाधारधारा च जीवनी नतजीवनी । जीवाधारसुनाडी च जीवधारसुजीवना ॥ ३५९॥ स्नानध्यानशमाधारा पाननामलयावहा । ध्यानज्ञानफलाधात्री गानतत्परसत्फला ॥ ३६०॥ सलिलात्यूषनैर्मल्या सतताश्वेतनिर्मला । हिमाद्र्यमृतसंवाहा वासुराहिमभासुरा ॥ ३६१॥ पर्जन्यश्याववार्यौघा पारोत्कूलप्रवाहिणी । वर्षश्वेतकुहेली च वार्षिलास्फटिकायुता ॥ ३६२॥ अतिवृष्ट्यतिवेगा च अतिचारुभयङ्करी । अतिचण्डमरुद्घूर्णा गङ्गा साष्टाङ्गवन्दिता ॥ ३६३॥ नानावैचित्र्यसौन्दर्या उड्डीनगुत्सशीकरी । धाराधवलगुत्सा च वायुवेगसुनृत्यका ॥ ३६४॥ वायुवेगा मनोवेगा कविवेगप्रवाहिणी । मनोवेगस्थिता गङ्गा मनोलालसपूजिता ॥ ३६५॥ नित्यनूतनवेला च नित्ययौवनशीतला । नित्यनूतनवाक्चेला नित्यनूतनवाङ्मयी ॥ ३६६॥ नित्यारम्यातिभव्या च सुभद्रा भद्रवाङ्मयी । काव्यानन्दातिसौवर्णा कविश्रेष्ठसुवर्णिता ॥ ३६७॥ वर्णनीया सुवाग्वर्णा वाग्वर्णपरिपूर्णका । वर्णवाग्वर्षवर्णा च वाग्वर्षपरितोषिता ॥ ३६८॥ वर्णनातीतसौवर्णा वर्णवाग्वर्षवर्णिनी । वर्णकावर्णरूपा च वर्णवाग्लासलासिनी ॥ ३६९॥ बहुवर्णलसद्भासा बहुरागतरङ्गिणी । ऋतुरङ्गविधारङ्गा विविधारङ्गरङ्गिणी ॥ ३७०॥ वसन्तग्रीष्मवर्षालुशरद्धैमन्तशैशिर- -ऋतुपर्यायपर्याप्तरङ्गच्छवितरङ्गिता ॥ ३७१॥ ग्रीष्महैमक्षरासारा क्षरिद्गैरप्रवाहिणी । हैमन्ताच्छबलाहा च शरच्चन्द्रद्युतिस्फुरा ॥ ३७२॥ पिकानन्दवसन्ताघोषमिष्टस्वरपूरिता । गङ्गा रङ्गणसौरङ्गा मतितारागणस्फुरा ॥ ३७३॥ ग्रीष्मगौरप्रवाहा च वर्षपङ्किलवर्णिनी । हिमर्तुस्वच्छनीलाभा शुक्लपिञ्जारवाहिनी ॥ ३७४॥ प्रातर्धूसरखर्जूरा सीरगोगौरगैरिका । प्रदोषश्वेतनीला च नीलजीमूतसन्निभा ॥ ३७५॥ श्वेतनीला हरिच्छाया श्यामसुन्दरवर्णभा । कनकाङ्कलसद्रङ्गा सायम्प्रशान्तिदीपिनी ॥ ३७६॥ सन्ध्यानीलप्रशान्तिश्च शुद्धनीला घनाघना । पिञ्जारकौशवस्त्राभा श्येता श्यामा सुरागभा ॥ ३७७॥ चित्ररङ्गतरङ्गा च गङ्गा रङ्गतरङ्गिणी । रयमध्यशिलारूढश्लक्ष्णपक्षिस्वरानुता ॥ ३७८॥ चन्द्रोदयातिरम्या च चन्द्रचन्द्रस्फुरच्छुभा । क्षीरोदसन्निभाशुक्ला तारासान्द्रस्मितप्रभा ॥ ३७९॥ सौवर्णा वर्णवाग्रासा सौवर्णवर्णलासिनी । रामा कृष्णा सुमेघा च घनाघनघनस्वना ॥ ३८०॥ वर्णस्फुटसुगाच्छाया कविवर्णनवर्णभा । वर्णवर्णनवर्णा च वर्णावर्णसुवर्णका ॥ ३८१॥ चेतोहरा सुहीरा च चारुगाचारुगामिनी । सलिलाद्भुतमाधुर्या स्मितस्मेरतरङ्गिणी ॥ ३८२॥ वर्णसम्पूजिता माता वर्णापर्णावरावरा । वर्णजालसुहृद्धारा वर्णवर्णसुवर्णभा ॥ ३८३॥ रजताश्वेतमुत्या च शुद्धश्वेतसुशोभना । पिङ्गकौसुम्भवर्णाभा हिरण्याभतडित्प्रभा ॥ ३८४॥ हरीन्द्रनीलकान्तिश्च स्वच्छस्फटिककाहरा । हरितापिङ्गलाशोभा तप्तचामीकराकरा ॥ ३८५॥ इन्द्रचापच्युतावर्णा चन्द्रबिम्बलसत्प्रभा । वन्द्रशापविमोक्त्री च वन्द्रचित्ताब्जचन्द्रिका ॥ ३८६॥ श्वेताश्वेताचलानन्दा श्वेतमुत्यसुभूषिणी । श्वेताम्बराम्बराश्वेता सत्त्वश्वेतसुदिव्यभा ॥ ३८७॥ सौवर्णवर्णकोल्लासा शुक्लपिङ्गाशशोभना । अतिनीला हराभासा कंदर्पणप्रसन्नता ॥ ३८८॥ लोकसन्तापसंवाहा तप्तजाम्बूनदानदा । रूपवर्णातिरिक्ता च वर्णप्रवाहवाहिनी ॥ ३८९॥ नीरस्फुरन्निशाराज्ञा उषोनिर्माल्यदर्शना । निर्माल्यदर्शनाभासा निष्कामपूजिकोद्धरा ॥ ३९०॥ कौशाम्बरधरा देवी कौशेयस्पर्शलालिनी । कौशेयाभातिदौकूला कौशेयहरिवर्णिनी ॥ ३९१॥ रजता मा रजोपोहा तमआवृतपाटिनी । रजस्तमोघविद्रावा रजतस्फुरभामिनी ॥ ३९२॥ शुद्धसत्त्वसुशोभा च सत्त्वानन्दप्रकाशका । हैमकौशेयसम्भासा हैमदाहैमसज्जला ॥ ३९३॥ नीलश्यामघनाभासा श्वेतवर्णा हरिप्रभा । शोभामरकताभा च कौसुम्भपिञ्जराजरा ॥ ३९४॥ विविधारङ्गरङ्गाभा नीलाकाशसुदर्पणा । सलिलाकाशसौवर्णा नीलवर्णहरिप्रिया ॥ ३९५॥ रङ्गवैचित्र्यरम्या च अत्यूषमृदुरङ्गिणी । तपनागमभाच्छाया दिनान्तबहुरङ्गिणी ॥ ३९६॥ वासराशिरभासा च वासुराशशिभासुरा । असमानबृहद्भासा कविमानसवासना ॥ ३९७॥ तापनातापशीता च तप्तमानसशीकरी । तापसार्चितवाग्देवी तपस्स्फूर्तिनिवेदना ॥ ३९८॥ गङ्गा दिव्यापगा देवी सदास्मृतवरानना । नानारूपा सुनाम्नी च नामतारकपावनी ॥ ३९९॥ चिद्रूपा रूपसानन्दा शुद्धका शुचिरूपिणी । हृद्गता मम त्रात्री मा गुण्या गुणौघवाहिनी ॥ ४००॥ द्रुतगाङ्गेयका गङ्गा सौमेरुकोदकावनी । दान्तसंरक्षणा गङ्गा ज्ञानज्योतिःप्रदीपनी ॥ ४०१॥ तलदर्पणसम्भासा तरुणारुणरश्मिभा । कलस्वरा स्वराभासा कलस्वरार्चितासुदा ॥ ४०२॥ तरङ्गावलिनीराभा निस्तरङ्गप्रशान्तिदा । तरङ्गरङ्गरङ्गाभा रङ्गशायिसुरागगा ॥ ४०३॥ नीररङ्गसुरागा च नीरस्मेरसुलक्षणा । नीरजानन्दवाग्धारा नीरजाह्लादगायना ॥ ४०४॥ क्लान्तिच्छिद्घनगाना च श्रान्तमानससान्त्विनी । श्रितानन्यैकसौख्या च श्रुतोंकारसुनादिनी ॥ ४०५॥ जीवनाजीवनागम्या जीवजीवनजीवनी । जीवनानन्दजीवा च जीवनामग्ननन्दिनी ॥ ४०६॥ जीवनासक्तिजीवा च आजीवनार्ह्यवत्सला । आजीवजीवनास्नानलालसापूरसत्सला ॥ ४०७॥ चारुका चारुपर्याया चारुहाससुलासिनी । चारुवैचित्र्यलावण्या चारुगोत्रसुगोत्रिणी ॥ ४०८॥ सहस्रार्चननामाभा नामसारातिसारका । सहस्रश्लोकवाग्वर्षा सहस्रायुतवाचिका ॥ ४०९॥ हरिदश्वस्फुरा गङ्गा सहस्रार्चिसुतेजसा । सहस्रायुतदोषघ्नी सहस्रश्लोकभासुरा ॥ ४१०॥ हरिनामसहस्राभा हरिभक्तिसुमार्गिणी । हरिपादोदका गङ्गा हरिद्वारविलासिनी ॥ ४११॥ हरिद्वारमहोत्साहा हरिनामसुलासिनी । हरिभक्त्यावहा गङ्गा हरिसात्मीकराधरा ॥ ४१२॥ हरिनामसहस्नाता हरिद्राकुङ्कुमार्चिता । हरिकारुण्यवेगौघा हरिपूजनपूजिता ॥ ४१३॥ हरिनामसुमप्रीता हरिमाधवनामगा । हरिकेशवगोविन्दनामसङ्कीर्तनावहा ॥ ४१४॥ नेत्रपूरणपूरौघा नेत्रानन्दसुरूपिणी । मनःपूरणपूर्णौघा मानसस्थिरगामिनी ॥ ४१५॥ उषस्स्नाता सुसङ्गीता सायन्दीपसुमार्चिता । दीपाभारुग्मसम्भासा सन्ध्यारतिसुवैभवा ॥ ४१६॥ सन्ध्याभाराधिता गङ्गा सन्ध्यादीपस्फुरावरा । सन्ध्यासुरागसङ्गीता सन्ध्यारागातिदेवता ॥ ४१७॥ भक्तिदीपस्फुरत्स्वर्णा सन्ध्यारागातिरागिणी । हरिद्वारसुवैशाल्या क्षिप्रातिसुखदायिनी ॥ ४१८॥ चलदीपावलीदीप्रा नित्यदीपावलिस्फुरा । सलदीपावलीरागा रागदीपालयस्तुता ॥ ४१९॥ दीपाभाशोभिता गङ्गा ज्ञानाकाशप्रदीपिनी । बहुरागलसद्भासा दृष्टमात्रप्रहर्षदा ॥ ४२०॥ हरिनामसुमस्यूमा नामपुष्पाभिपूजिता । परिप्लाव्यसुधाप्लावा तमोमलिनधावनी ॥ ४२१॥ हरिरश्मिमुदास्नाता अतिवेगाभिनन्दिनी । हर्षाविस्मृतभूतिश्च रात्रीस्नानातिमोदिनी ॥ ४२२॥ राजभाराजराजौघा राजमानशुचिस्स्फुरा । राजाधिराजसंपूज्या भूजापूजितसुप्रभा ॥ ४२३॥ हरिनामस्मरास्नाता हरिकारुण्यवाग्वहा । हरिसङ्कीर्तनावाहा हरिदासनुतिस्फुरा ॥ ४२४॥ हरिनामस्वरागीता हरिनामसुमाधुरी । हरिहारिगुरुप्रीता त्यागब्रह्मसुवाग्वहा ॥ ४२५॥ नादानन्दपयोवाहा नादोपशमकारिणी । नादाहृतहरिद्वारा नादवैशाल्यवाहिनी ॥ ४२६॥ नित्यानधिकमाहात्म्या नित्यनिःसीमवैभवा । भुक्तिमुक्तिप्रदा गङ्गा भक्तिदा भक्तिसेविता ॥ ४२७॥ यात्रासन्तापिताह्वाना पांशुपटलधावनी । कर्मानुबन्धधावा च मोक्षमार्गप्रदर्शिनी ॥ ४२८॥ मलिनैहिकनिर्णेका मनोम्लान्युपमार्जना । माता गङ्गा मदाश्राया प्रसत्त्यच्छपरीवहा ॥ ४२९॥ वाक्पुष्पावलिसंशोभा वाक्सुमाराधिता सिता । वागर्था वाक्सुजालस्था वागौघा वरिवस्यिता ॥ ४३०॥ उषोदीपावलिस्नाता सन्ध्यादीपावलिस्फुरा । नित्यस्नानोत्सवा गङ्गा नित्यसन्ध्यासुदीपभा ॥ ४३१॥ महामकरसङ्क्रान्तिप्रागुषस्स्नानवैभवा । सूर्यचन्द्रग्रहास्नाता सर्वकालनिमज्जना ॥ ४३२॥ प्रतिद्वादशवर्षैककुम्भमेलामहोत्सवा । सहस्रायुतसन्न्यासिगणसेवितसुस्थला ॥ ४३३॥ यात्रासार्थायुतस्नाता बृहदुत्सवतीर्थखा । आचारजीवनाडी च बहुमानितखापगा ॥ ४३४॥ सर्वकालजनास्नाता सर्वकालपयोभरा । सर्वकालाविकल्पा च सर्वकालरुचिस्फुरा ॥ ४३५॥ वेगावरोधवेगा च मनोवेगावरोधका । विक्षेपमलिनाधावा स्पर्शनाशीतगङ्गिका ॥ ४३६॥ निस्तरङ्गमनोरङ्गा तरङ्गाभामनोहरी । पुण्या पुलकदा गङ्गा सर्वलोकमुदाददा ॥ ४३७॥ सुबला दुर्बलापोहा दुःखनिर्वृत्तिकारिणी । मनोबला निरामर्षा देहारोग्यप्रवर्धिनी ॥ ४३८॥ लोकनाटकसंदर्शा अलौकिकैकसाक्षिणी । अलौकिकाद्भुतानन्दा लोककर्दमधावनी ॥ ४३९॥ अक्षीणामृतवारिश्च शाश्वतीयाभिनव्यता । स्वानुभूतातिपूतिश्च शाश्वतीवहशाश्वती ॥ ४४०॥ नवनव्यप्रवाहा च नवनव्यसुकाव्यगा । सुलभावर्षसुश्लोका कविमानससौष्ठवा ॥ ४४१॥ अशोषकविरीतिश्च शोषमानसतोषिणी । कवितालास्यसँल्लासा तोषोल्लाससुपोषिणी ॥ ४४२॥ नित्यस्तोत्राभिगीता मा नित्यानुरागसन्नुता । नित्यनव्यसुकाव्यश्रीर्नित्यनव्या निरोधहा ॥ ४४३॥ नित्यकोलाहला गङ्गा नित्यत्वव्यक्तरूपिणी । नित्यदर्शनसम्प्राप्तिर्नित्यानित्यत्वबोधिनी ॥ ४४४॥ नित्या निरामया देवी सत्यानन्दचिदात्मनी । मिथ्यामध्यैकसत्या च तथ्यवाक्स्तुतमातृका ॥ ४४५॥ सत्त्वार्थिहृत्स्थिरा गङ्गा सत्त्वसंस्फूर्तिदायिनी । सत्त्वसङ्गा नगोत्सङ्गा त्यक्तसङ्गैकसङ्गिनी ॥ ४४६॥ शैलोत्सङ्गप्रवाहा च शैलावतीर्णसुन्दरी । सर्वलोककृपावाहा समभूमिप्रवाहिणी ॥ ४४७॥ भद्रसोमा अपांश्रेष्ठा लोकोद्धारावतारिणी । लोकसन्तुष्टिदात्री च पावनी पापधावनी ॥ ४४८॥ स्वादुपर्यायपायौघा स्वादुनादौघवाहिनी । स्वोवसीयसमागङ्गा स्वीकृतस्वादुगानगा ॥ ४४९॥ भद्रवाग्वर्षसंसिक्ता संसिक्तानन्दमिष्टता । मानसापूजसन्तुष्टा सङ्गीतभक्तिवाक्स्थिता ॥ ४५०॥ चित्तपूर्णपयःपूरा चिन्तनावाहवाहिनी । चिन्तनावाहवाहा च चिन्तनाबाधशामनी ॥ ४५१॥ चित्तरन्ध्रस्फुरद्दीपा चिच्छक्त्युत्तेजना शिवा । चित्तदीपस्फुरन्नीरा चिदानन्दा चिरस्थिता ॥ ४५२॥ तापनीयातिकान्तिश्च तापापोहनतामरा । तापसान्तस्सुसञ्चारा तपस्तेजोभिवर्धिनी ॥ ४५३॥ पौनःपुन्यनुतास्नाता सुखावहसुखावहा । वाक्सला वत्सला गङ्गा सलसम्भाससद्रसा ॥ ४५४॥ चलाचलाचला गङ्गा चलचित्तस्थिरकरा । जलरूपा जलावाहा जलजानन्दकारका ॥ ४५५॥ यमुनासङ्गता गङ्गा अधोयुक्तसरस्वती । त्रिवेणीसङ्गमाहात्म्या तीर्थराजप्रयागभा ॥ ४५६॥ यमुनागाढनीला च मृत्तिकावर्णगङ्गिका । समविस्तीर्णसंवाहा प्रयागोपमसागरा ॥ ४५७॥ गङ्गा स्वभावसंशीता चण्डप्रचण्डवेगिनी । यमुनानुष्णशान्ता च गङ्गीभूतहरिप्रिया ॥ ४५८॥ त्रिवेणीसङ्गमागङ्गा त्रिलोकानन्ददायिनी । त्रिगुणातीतसत्या च त्रितापार्तिप्रशामनी ॥ ४५९॥ दर्शनानन्दपुण्या च देवदर्शनतुष्टिदा । देवतासार्वभौमी मा गङ्गा दर्शनमुक्तिदा ॥ ४६०॥ पुण्यस्नानसुपाना च बहुलस्नातसुस्थला । पारातिदूरसङ्गा च नौकाप्राप्यनिमज्जना ॥ ४६१॥ सूर्यास्तवर्णसम्भासा द्रवसौवर्णरङ्गिणी कौसुम्भारुणपिञ्जारा वर्णजालस्फुरत्सला ॥ ४६२॥ सायंसन्ध्याप्रशान्तिश्च चारुलास्यतरङ्गिणी । सन्ध्यास्नानकृपावाहा सन्ध्याध्यानलयावहा ॥ ४६३॥ अतिविश्वाससस्नाता अतिप्रेमसहानुता । अतिप्रेष्ठवराधात्री अतिसौमङ्गलावहा ॥ ४६४॥ नवनव्यकविस्फूर्तिनवनव्यरुचिस्फुरा । नवनव्यसुपानीया नवरात्रीसुपूजिता ॥ ४६५॥ शुष्कमानससम्पूर्णा पूर्णेन्दुवक्त्रभामिनी । शूद्रा स्वर्गोदका गङ्गा सूकरावतरस्तुता ॥ ४६६॥ सङ्क्रान्तिकुम्भमेलासुमहोत्सवकुतूहला । सन्न्यासिजनसङ्घातस्नानकोलाहलस्तुता ॥ ४६७॥ पौर्णमावास्यसङ्गाढा सूर्यचन्द्रग्रहाप्लुता । सदायात्रिगणस्नाना विशेषदिनवैभवा ॥ ४६८॥ गङ्गा गमनलावण्या श्रमापोहपरीवहा । सर्वकालमनोरम्या शरतारभवायना ॥ ४६९॥ प्रयागबहुविस्तीर्णा दूरमार्गप्रवर्तनी । काशीपुरपुराणी च बहुलोद्धारपावनी ॥ ४७०॥ पुण्यकाशीमहाक्षेत्रा दक्षिणोत्तरवाहिनी । वरुणासीसुमध्यस्था महास्नानविमोचनी ॥ ४७१॥ दशाश्वमेधयागानां समष्टिफलदायिनी । विश्वनाथाभिषेकाम्बा काशीक्षेत्रयशस्विनी ॥ ४७२॥ विश्वेश्वरप्रिया गङ्गा विश्वेश्वरस्तुतिप्रिया । विश्वरूपा विशालाक्षी विश्वसंरक्षणावनी ॥ ४७३॥ अन्नपूर्णा जगन्माता सुसान्निध्यसनातनी । काशीपुरमहापुण्या जीवोद्धारणपूरणी ॥ ४७४॥ काशीक्षेत्रशिवानन्दा शिवरामसुनामगा । मोक्षानन्दप्रसादा मा गङ्गा परमपावनी ॥ ४७५॥ शिवारामा शिवारामा शिवराममनस्विनी । उमारामशिवारामा रमारामरमाप्लवा ॥ ४७६॥ मावरोमावरामोदा मा वरा मानसार्चिता । नुत्यारामा नुतारामा रामनामसुमार्चिता ॥ ४७७॥ रामनामरसाप्लावा नामतारकतारिणी । श्रीरामनामसम्मिश्रा नारायणकृपावहा ॥ ४७८॥ केदारेश्वरसान्निध्या गौरीकुण्डातिपावनी । शिवाभिषेकतीर्था च त्रिकालस्नानमोचनी ॥ ४७९॥ मनोजवैरिलिङ्गार्चारूपाभिषेचना शिवा । मनोजपूजिता माता मनोजापूजनप्रिया ॥ ४८०॥ मनोजरूपसंवाहा मनोजपुत्रपादका । मनोजपुष्पमालाङ्का मनोजामोदमण्डिता ॥ ४८१॥ मनोजावस्थिता माता मनोजावस्थशामनी । मनोजवेगवेगा च मनोजवेदनौषधी ॥ ४८२॥ मनःश्रान्त्यपवाहा च क्लान्तिच्छेदनसुस्पृशा । मनःशान्त्यभिवाहा च मनःपुष्पार्चनस्तुता ॥ ४८३॥ मनःक्लेशार्चिता गङ्गा क्लेशितैकान्तमानसा । मनोगता निरातङ्का मनआतङ्कपूजिता ॥ ४८४॥ शून्यमानससम्पूरा निराकाङ्क्षातिकाङ्क्षिता । नैराश्यापोहना गङ्गा नैश्चिन्त्यसुफलप्रदा ॥ ४८५॥ दैविका दैवसम्प्रीता दैवत्यफलदायिनी । वेदवाक्यमहत्सारा वेदवेद्याभिवादिनी ॥ ४८६॥ गङ्गा सततनैर्मल्या मनोनैर्मल्यसङ्गता । त्रैलोक्यातीतसौरूपा त्रिगुणातीतसौख्यदा ॥ ४८७॥ कलिकल्मषनाशा च कल्यार्तिशमनावहा । कलिपुण्यकरा गङ्गा कलिशोकनिवारिणी ॥ ४८८॥ कलिमानवसुश्राया कारुण्यौघपरीवहा । कलिदोषनिवारा च कलिप्रत्यक्षदेवता ॥ ४८९॥ कलाधरा कलाधारा कलिकालुष्यहारिणी । कलहंसा कलाभासा कलाधरमहाद्युतिः ॥ ४९०॥ कालभीत्यपहा गङ्गा कालान्तकप्रिया कला । काली कनकधारा च कालकालाभिषेकका ॥ ४९१॥ हिमश‍ृङ्गोद्भवा गङ्गा हिमोत्सङ्गप्रवाहिणी । हिमोपशल्यवाहा च समभूबहुदूरगा ॥ ४९२॥ हरिद्वारा प्रयागा च काशीकलुषहारिणी । प्राच्यवङ्गागता गङ्गा समुद्रप्रतिगामिनी ॥ ४९३॥ लोककूपनिमग्नानां चित्तागोचरज्ञानिनी । विरक्तासक्तभक्तानां चित्तगोचरज्ञानिनी ॥ ४९४॥ पराह्लादा परंहंसा श्रीरामकृष्णसेविता । ब्रह्मनिष्ठातितुष्टिश्च तुष्टिवृंहणमावरा ॥ ४९५॥ श्रीरामकृष्णसद्ध्यानपारा गङ्गा परावरा । परब्रह्मपयोरूपा पारावारपरायणा ॥ ४९६॥ श्रीरामकृष्णनिध्यातकाली गङ्गा कलारवा । श्रीरामकृष्णसान्निध्यपरायणपरापरा ॥ ४९७॥ सुकुमारी प्रवृद्धा च प्रवृद्धश्रीमती धनी । सौलभ्या दुर्लभा दिव्या दुर्गा दुर्गनिवारिणी ॥ ४९८॥ सागरापारवैशाल्या गङ्गासागरसङ्गमा । बहुस्रोतःप्रवाहा च धाससी सागरायुता ॥ ४९९॥ बह्वासरजलादुग्धा भयानकहिमापगा । गङ्गा भङ्गनया माता भयापोहा भवापहा ॥ ५००॥ आह्लादकारिणी गौरी काली घोरा सुरूपिणी । हूग्ली पद्मा सुनाम्नी च मेघना सागरायुता ॥ ५०१॥ सिन्धुपर्यायपायौघा सिन्धुवैशाल्यलासिनी । सिन्धुजाह्लादभङ्गी च ह्लादिनी सिन्धुगामिनी ॥ ५०२॥ गङ्गा गगनसिन्धुश्च रसवाहा रसार्णवा । अगनागगलासारा वगलाभरणापगा ॥ ५०३॥ अगवाहा अधोवाहा समवाहा समुद्रगा । आघूर्णा अतिचण्डा च शमवाहा तरङ्गिणी ॥ ५०४॥ महीधरमहाप्लावा समभूमिपरीवहा । महोदधिसमाश्लिष्टा गङ्गासागरसंयुता ॥ ५०५॥ सागराभेदमागङ्गा रागलास्यतरङ्गिणी । सागराश्लिष्टसन्तोषा गङ्गा सागरसँल्लया ॥ ५०६॥ गोमुखावतरा गङ्गा गङ्गासागरसङ्गमा । गोमुखीव्यक्तरूपा च सागराव्यक्तरूपिणी ॥ ५०७॥ धरणीधरसम्भावा धरणीप्लवसङ्गमा । धरीभूतसुधाप्लावा लवणाब्धिसमिश्रिता ॥ ५०८॥ कूवाराभिन्नसम्मिश्रा कूवारभिन्नसज्जला । कूवारवारिभावा च विलावण्यातिमाधुरी ॥ ५०९॥ सागरालक्ष्यरूपा च सागरापररूपिणी । श्वेतद्वीपमनोरम्या वार्षिक्यमेलविश्रुता ॥ ५१०॥ अब्ध्यैकीभूतकंश्रेष्ठा श्रेष्ठैकतत्त्वदर्शिनी । एकवस्तुप्रमाणा च एकतथ्यप्रबोधिनी ॥ ५११॥ अभिध्यानचिदाभासा एकतत्त्वप्रकाशिनी । अभिध्यानमनोलीना व्यक्तैकवस्तुरूपिणी ॥ ५१२॥ एकवस्तुनदीरूपा एकवस्तुजलाशया । एकवस्तुस्फुराभासा एकवस्त्वपरालया ॥ ५१३॥ व्यक्ताव्यक्तैकसद्वस्तुतत्त्वातिसूक्ष्मदर्शिनी । परावरविबोभुवत्परब्रह्मस्वरूपिणी ॥ ५१४॥ अद्वैततत्त्ववाक्यार्था द्वैताद्वैतविशिष्टता । जीवब्रह्मैक्यसद्बोधा सज्ज्ञानस्फूर्तिदीपिनी ॥ ५१५॥ समुद्रराजसंयुक्ता गङ्गा मनस्समुद्रगा । समुद्ररूपसान्निध्या समुद्रालयदैविका ॥ ५१६॥ समुद्राभा पयःपूरा अब्धिवैशाल्यगामिनी । समुद्राधोगतोद्धारा गङ्गानघाघनाशिनी ॥ ५१७॥ अवाच्यानन्दसम्पूर्णा वाग्वासिता सुवासिनी । सर्वकालसमुल्लासा सर्वदा सर्वतोमुखी ॥ ५१८॥ भवसागरपारा च भावानन्दप्रकाशिनी । भवभावसुभावा मा भावाभाववरप्रदा ॥ ५१९॥ इहसागरतारा च परानन्दसुमार्गिणी । भावसागररागा च रागानुरागसागरा ॥ ५२०॥ स्वरसागरसङ्गा च स्वरसानुविलीनता । स्वरसागरगारागा स्वरपुष्पार्चनस्तुता ॥ ५२१॥ हिमाद्रिभाविता गङ्गा हिमगा सागरालया । विशालसागरागुप्ता सागरश्रुतिसँल्लया ॥ ५२२॥ हिमाद्रिव्यक्तरूपा च अब्धिगुप्तसुरूपिणी । समुद्रतीरनिध्याता स्नानपानातिसत्फला ॥ ५२३॥ समुद्ररूपसामीपा नदीरूपविदूरगा । नदीनादातिदूरा च समुद्रस्वरनर्दना ॥ ५२४॥ हिमशैलोद्भवा गङ्गा समसागरसालया । हिमोद्भूतस्तुतिस्तोमसहस्रार्पितसागरा ॥ ५२५॥ बहुदूरहिमाप्लावा बहुसामीप्यसागरा । बह्वीप्सितजला गङ्गा बहुशीघ्रप्रसादिनी ॥ ५२६॥ ब्रह्मैक्यलीनतत्त्वा च ब्रह्मानन्दमयालया । ब्रह्मलीनतपस्तीर्था ब्रह्मस्थूलशरीरका ॥ ५२७॥ अद्वितीयापरानन्दा अद्वितीयापमाहिना । अधस्था हिमशीर्षस्था समस्था सर्वगामिनी ॥ ५२८॥ आर्द्रोपनिषदासारा आर्द्रहृत्सागरालया । अदृश्यादृश्यरूपा च दृश्यादृश्या स्तुतिस्फुरा ॥ ५२९॥ वेदसारासुधीसारा हृत्स्थिरा मा वरालया । मोदसारानदासारा तत्त्वरूपा समुद्रगा ॥ ५३०॥ बोधसारातिसत्सारा रागरूपा स्वरालया । नादसारा सुधासारा भद्ररूपा लयालया ॥ ५३१॥ योगसारा महासारा सत्त्वरूपा चिरस्थिरा । रागसारा जलासारा सत्यरूपा शुचिस्स्फुरा ॥ ५३२॥ घोररूपा सुलावण्या शान्तिरूपा शमावहा । सत्सुरूपाविरूपा च ज्ञानरूपा सुदर्शना ॥ ५३३॥ मायासागरतारा च मायाभ्रान्तसुमार्गिणी । मायापाटनिपाटा मा मायातीतस्वरूपिणी ॥ ५३४॥ मायातीतप्रशान्तिश्च मायादारिघृणाकरी । मायामध्यैकतथ्या मा तथ्योपचारकीर्तिता ॥ ५३५॥ मायास्वप्नविनाशा च मायाविकरुणावहा । मायारहितपुण्योदा मायातत्त्वप्रकाशिनी ॥ ५३६॥ सत्यवाक्संस्थिता माता सत्यासत्यविभेदिनी । सत्या सत्यसुरूपा च सत्त्वासत्त्वप्रबोधिनी ॥ ५३७॥ सत्यज्ञानमयी देवी मिथ्याज्ञानावघट्टना । मिथ्यापारैकतथ्या मा तथ्यानुरागसंस्कृता ॥ ५३८॥ स्वीकृतस्तुतितथ्या च तथ्यमानसपूरणी । सत्यवाक्स्तुतिसत्या मा सच्चिदानन्दरूपिणी ॥ ५३९॥ भक्तिवागर्थसत्सारा संयताञ्जलिसन्नुता । संस्कृत्याधारनाडी च भावनारागसम्मुदा ॥ ५४०॥ शक्तिरूपा सुसत्त्वा च शक्तिदा शक्तिशालिनी । ज्ञानार्थिध्यानगम्या च गानाञ्जल्यतिमोदिनी ॥ ५४१॥ निष्कामकर्मसन्तोषा कर्मबन्धनभेदिनी । धर्मार्थकाममोक्षा च नैष्कर्म्यसिद्धिदायिनी ॥ ५४२॥ काममोहापहा गङ्गा सत्कामकामपूरणी । अकामकामिसत्कामा काव्यहृत्कामकामिनी ॥ ५४३॥ भारताचारसम्मिश्रा कलाधारसुजीवनी । भारतामोदगर्वा च भारती भारलाघवा ॥ ५४४॥ नर्मदासिन्धुकावेरीसर्वतीर्थस्वरूपिणी । सर्वोत्कृष्टशुचिस्सर्वा सर्वानन्दसमन्विता ॥ ५४५॥ नेत्रानन्दसुदृश्या मा दर्शनाह्लादगामिनी । श्रोत्रानन्दसुगाया च पूर्णा पूर्णत्वदायिनी ॥ ५४६॥ क्षरान्तस्थाक्षरा गङ्गा क्षीरधारमनोहरी । क्षाराब्धिसंयुतक्षीरा क्षीरसागरसान्निधा ॥ ५४७॥ गङ्गामाता नभस्तीर्था कालगत्यैकसाक्षिणी । वायुरूपापरूपा च सर्वरूपा मदाहरा ॥ ५४८॥ एकानेकसुरूपा च जलरूपधराझरा । अनेकरूपसर्वस्था जलरूपसुहृत्स्थिरा ॥ ५४९॥ अपर्याप्तानुभूतिश्च पर्याप्तात्मसुखावहा । सृष्टिपर्यायव्यक्तिश्च सृष्टितत्त्वप्रदर्शिनी ॥ ५५०॥ संसारसागरारावमध्यैकक्षणनीरवा । नीरवारामरामा च नीरवोद्भवगारवा ॥ ५५१॥ गोमुखारम्भरीतिश्च हिमजा सागरायणा । गङ्गासागरविश्रामा इहमोक्षपरायणा ॥ ५५२॥ गङ्गा मय्येप्सिता माता मल्लालसामनःस्थिता । मन्दस्मितसमुल्लासा मनस्तोयालयालया ॥ ५५३॥ मदालम्बा मदम्बा च मच्चित्तपरिपूरणी । मनोलयावहा गङ्गा मनआलयदैविका ॥ ५५४॥ श्रवणाद्भुतनाम्नी च मननाहूतमातृका । स्वानुभूतिसुसङ्गीता स्वानुभूतमदम्बिका ॥ ५५५॥ बहुदूरस्थिता गङ्गा लघुदर्शनभाग्यदा । मृदुलस्वरगीतस्था मद्भावपरिपूजिता ॥ ५५६॥ वागर्थजालचेला च वागर्थधारवाहिनी । वाक्पुष्टिनृत्यसङ्गीता वाक्तुष्टिवरदायिनी ॥ ५५७॥ ज्ञानवाग्जालवर्षा च गानवाग्वर्षवाहिनी । मानसोल्लाससद्दर्शा मानसा मानसस्तुता ॥ ५५८॥ शब्दसुस्वरमाधुर्या शब्दातिमधुरावहा । शब्दब्रह्ममयी देवी सुशब्दस्तोममातृका ॥ ५५९॥ शब्दाक्षरविलीना मा शब्दसुस्वरसँल्लया । शब्दाक्षरप्रवाहा च सुशब्दस्वरसार्चिता ॥ ५६०॥ शब्दसन्तापसंहारा शब्दव्यथोपशामनी । शब्दावृत्तिबहिष्कारा शब्दजालविमोचनी ॥ ५६१॥ दुःशब्दतापविद्रावा प्रत्यहाध्यार्तिहारिणी । सुषुप्तिरोधशब्दार्तिशामनी प्रशमावनी ॥ ५६२॥ विरक्तिदायिनी नेत्री विरक्तासक्तिपूजिता । विरक्तासक्तिसुश्लोका विरक्तासक्तिमानसा ॥ ५६३॥ रक्तानुरागसन्नूता रक्तमानससुस्वरा । निःसङ्गानुतसत्सङ्गा निशान्तात्मसुखावनी ॥ ५६४॥ नम्या नमस्कृता गङ्गा नतमानसतोषिणी । सुधागानसुधाप्लावा मातृगङ्गा मनस्विनी ॥ ५६५॥ सर्वाधिनाशिनी देवी सद्गुर्वाशीकरावनी । निःसंशयस्तुता गङ्गा सर्वसंशयभेदिनी ॥ ५६६॥ सदानन्दा मुदावाहा मदाह्लादप्रवाहिणी । सदास्मरमनोजस्था चिदानन्दशुभप्रदा ॥ ५६७॥ जीवैकलक्ष्यसद्बोधा जीवशक्त्यैक्यकारिणी । जीवतत्त्वानुभूतिश्च जीवसन्नुतिजीवनी ॥ ५६८॥ शोषमानससंतोषा शोषितैकाकिमानसा । मनःप्रसत्तिदात्री मा प्रसन्नमनआलया ॥ ५६९॥ अभीक्ष्णतत्त्वसंदृश्या अभीष्टवरदायिनी । अभिक्षणस्मृतादृष्टा अभीतित्वप्रदायिनी ॥ ५७०॥ तमोनिद्रारिसत्त्वोदा सत्त्वाभासविकासिनी । मनोनैश्चिन्त्यभावा च भावनैश्चल्यपूजिता ॥ ५७१॥ साध्वीमनःस्थिता गङ्गा साध्वीमनःस्थलावहा । स्वादुपेयपयःपूरा साध्वीस्वादुफलप्रदा ॥ ५७२॥ स्वतन्त्रा स्वच्छरूपा च स्वतन्त्रत्वप्रदायिनी । परतन्त्रनिवारा च परत्वज्ञानमार्गिणी ॥ ५७३॥ विषादौषधपानीया रोगशोकनिवारिणी । स्नानपानस्मृता गङ्गा शिशिरा तापहारिणी ॥ ५७४॥ न्यूनधीपूर्णकारा च ज्ञानदा राद्धिवृद्धिदा । नूनं गोप्त्री सुरक्षा मा निष्ठापराभिरक्षणा ॥ ५७५॥ भक्तिवैराग्यनिर्माल्यमानसोत्सङ्गवाहिनी । भगवन्नामसद्गानमानसोल्लासवाहिनी ॥ ५७६॥ आकाङ्क्षितहिमस्पर्शा अतिकाङ्क्षितकासुखा । सदान्तःचक्षुआदृश्या बहिर्दर्शनसत्सुखा ॥ ५७७॥ ममकारनकारा मा अहंकारविदारिणी । सर्वोत्कृष्टप्रशान्तिश्च शुद्धचैतन्यलीनता ॥ ५७८॥ भ्रान्तिसंहारिणी गङ्गा भ्रान्ताश्रितातिसौभगा । श्रान्तचित्तस्तुता माता श्रान्तिसंवाहनापगा ॥ ५७९॥ कामक्रोधहरा गङ्गा लोभमोहविनाशिनी । मदमात्सर्यहा माता षट्शत्रुसूदनी दनी ॥ ५८०॥ सुमनोलयवाग्वाहा मनोमौनाचलस्थिता । मौनात्मलयसङ्गीता आत्मविश्वाससन्नुता ॥ ५८१॥ माता गङ्गा महापूता महापापप्रणाशिनी । महाविद्याप्रवाहा च महाप्रणवनादिनी ॥ ५८२॥ ज्ञानमौनलया गङ्गा ज्ञानानन्दप्रवाहिणी । गानसौमङ्गलाधात्री ध्यानसत्स्नानकावनी ॥ ५८३॥ अज्ञानापोहना गङ्गा शुद्धज्ञानप्रकाशका । सज्ज्ञानतेजना माता अद्वैतसिद्धिदापरा ॥ ५८४॥ प्रातःस्मृता दिनस्मृता सन्ध्यास्मृता सदास्मृता । मनःस्नातेहितस्नाना स्नानातिपूतचिन्तना ॥ ५८५॥ ध्यातव्याधिकपावित्र्या ध्यानस्नानफलावहा । ख्यातव्या महिमानीया ख्यातिदा ज्ञानवर्धिनी ॥ ५८६॥ भवायनार्तिसंतापहारिणी सहचारिणी । सदासहचरी माता अतिकाङ्क्षासुपूरणी ॥ ५८७॥ इहजीवनसंत्राणा परलोकभयापहा । निर्वाणनिजसौख्या मा नैजस्तोत्रसमर्पिता ॥ ५८८॥ बहुदूरप्रवाहा च अविदूरा मनश्चरा । बहुरागलयालासा अतिदूराभिवन्दिता ॥ ५८९॥ युक्तमानससन्नूता मानसायुक्तमावरा । तृप्तसुज्ञानसत्कामा नीतसुज्ञानतत्परा ॥ ५९०॥ सन्मार्गगामिका गङ्गा सत्सुखावहमातृका । सौभाग्यदायिनी देवी दिव्यानुभवगीतिका ॥ ५९१॥ मानसाभासलासा च भासमानजलस्मिता । प्रकृत्यखण्डविस्तीर्णा तीर्णसंसारसागरा ॥ ५९२॥ रामभक्तगुरुस्वामिसाक्षात्कारप्रसादिनी । गुरुसत्कीर्तनावाहा गुरुसत्त्वगुणप्रिया ॥ ५९३॥ गुरुगानसमाह्लादा गुरुकीर्तनसंयुता । गुरुगानसुवागर्था गुरुदर्शनसंवरा ॥ ५९४॥ पञ्चमीबहुलागीतदिव्यनामकृतिप्रिया । गुरुपूजास्थलापूता गुर्वभिषेकसज्जला ॥ ५९५॥ रामनामसुमाधुर्या वाक्शैलीशब्दनादिनी । नामाविरामगाना च नादान्तर्लयवाहिनी ॥ ५९६॥ रामाभिरामरामा च गानाभिरामरामका । रामनामरमारामा रामारामावरापगा ॥ ५९७॥ सुनादारामरारामा रामनामसुगानका । सुगानारामरामा मा नामलासतरङ्गिणी ॥ ५९८॥ विश्रामरामगाया च नामविश्रामगामिनी । गायविश्रामगम्भीरा नामगानविलासिनी ॥ ५९९॥ रामनामस्थिरा गङ्गा नामध्यानसुमार्चिता । हरिनारायणानादनामपुष्पार्चनप्रिया ॥ ६००॥ सुवाग्रामा सुखारामा भवारामा भवायना । सुवागर्था सुनादार्था गानारामा मनोयना ॥ ६०१॥ मारमारमरामा च रामाविरामरामका । मारवैरिरमारामा रामारामाविरामका ॥ ६०२॥ नतारामा नदारामा नामाभिरामरागिणी । रामनामरसावाहा नामपेयूषतोषिणी ॥ ६०३॥ सदात्मारामनिध्याता ध्यानतत्परगोचरा । सदानन्दपरीवाहा सत्कामिचित्तहृत्स्थिरा ॥ ६०४॥ गेयराजस्तवावर्षा धान्तथान्तमयालया । यान्तभान्तनुता गङ्गा गुरुवाग्वर्षसालया ॥ ६०५॥ नादासक्तिमनोजीवा जीवशक्त्यैकजीवना । आधारश्रुतिजीवा च जीवनाधारसुस्वरा ॥ ६०६॥ सत्यवागर्चिता गङ्गा तथ्यानुरागवन्दिता । नित्यैकनियमागीता गीतनामातिसारगा ॥ ६०७॥ नित्यानुष्ठानसुस्नानध्यानगानसुपूजिता । नित्यमानसपुष्पार्चा स्वीकृतान्तर्लयार्चना ॥ ६०८॥ ब्राह्ममुहूर्तसङ्गीतश्रुतिरागलयावहा । प्राक्सन्ध्यास्मरणास्नाता प्रातःकालद्युतिस्फुरा ॥ ६०९॥ नुतिगीतसमष्टिस्था नुतानूता नुतिप्रिया । नित्यनूतनसत्स्तोमा नित्यनूतनवाग्वरा ॥ ६१०॥ सत्यानुभूतिवाक्सत्त्वा सत्त्वानुभवसारता । स्वोवशीयस्तुतिप्लावा स्वप्रभासस्तुतिप्लवा ॥ ६११॥ जाताजातापरा गङ्गा परानन्दप्रदायिनी । अजातानन्दजाता च अजातत्वप्रदायिनी ॥ ६१२॥ मयेतिकीर्तिते गङ्गे अजातत्वं प्रदेहि मे । नाहमन्योपयुक्ताम्ब त्वद्भक्तिकीर्तनं विना ॥ ६१३॥ त्वत्पुत्रीकर्मसञ्चायमोचनं श्रेयसीगतिः । त्वत्कर्तव्यं हि मन्मातः त्वां विना नास्ति मे गतिः ॥ ६१४॥ मदन्तःस्फुरणे देवि मज्जीवनसुजीवनि । मज्जीवनाढ्यकर्त्र्यम्ब मदन्तरङ्गदेवते ॥ ६१५॥ मच्चित्तगोमुखारामे मन्मनोहैमवाहिनि । मद्धृत्सागरसत्सङ्गे मत्प्रेमाम्बुधिसङ्गमे ॥ ६१६॥ श्रीगङ्गाक्षरपुष्पावली ॥ अगहैमोद्भवा गङ्गा अब्ध्युक्ता मा अधोवहा । अन्तारामा अतिस्तुत्या अक्षरावलिसन्नुता ॥ ६१७॥ अम्बा गङ्गा अतिप्रेष्ठा अक्षरारम्भपूजिता । अक्षरा अक्षराभासा अक्षय्या अचलोद्भवा ॥ ६१८॥ अन्तर्मुखी बहिर्वाहा अन्तरात्मसमिश्रिता । अन्तःस्फूर्तिकरा गङ्गा अन्तर्ज्योतिःप्रकाशिनी ॥ ६१९॥ अखण्डैकरसापूर्णा असमानप्रभावखा । अप्रमेया अजाजर्णा अक्षरावलिमण्डिता ॥ ६२०॥ अखण्डाध्यातसद्रूपा अखण्डानन्दनादिनी । अखण्डनामसङ्गीता अखण्डानन्दकारिणी ॥ ६२१॥ अखण्डास्रावलावण्या अखण्डागीतसुस्वरा । अखण्डनादसद्धारा अखण्डचण्डरंहणा ॥ ६२२॥ अखण्डदीपसम्भासा अखण्डासारगास्मिता । अखण्डमङ्गलाशीदा अखण्डमानसस्तुता ॥ ६२३॥ अखण्डधारसानन्दा अखण्डस्फूर्तिवाहिनी । अखण्डज्ञानशिक्षा मा अखण्डज्ञानदीपिनी ॥ ६२४॥ अत्यूषस्नानसानन्दा अत्यूषमृदुगालया । अत्यूषजपवर्णा च अत्यूषसुस्वरार्चिता ॥ ६२५॥ अशोषकवितावाहा अशोष्याह्लादकाव्यझा । अनश्वराशुगा गङ्गा अत्याशुकविसिद्धिदा ॥ ६२६॥ अन्तर्लीना मनोरङ्गा अन्तर्ह्रींकारदेवता । अन्तःसूक्ष्मप्रवाहा च अन्तरोंकारनादिनी ॥ ६२७॥ अविरामकविस्तुत्या अविरामसुनामगा । अविरामरयारामा अविरामा मनोरमा ॥ ६२८॥ अक्षरान्तस्थसत्त्वा मा अक्षिता अक्षितामृता । अन्तरात्मलया गङ्गा अन्तरालयदैविका ॥ ६२९॥ आत्मारामारमारामा आत्मानन्दप्रवाहिणी । आत्मानुभूतिसारा च आत्मविश्वासपूरणी ॥ ६३०॥ आत्मज्ञानावबोधा मा आसुरीगुणधावनी । आपःस्वच्छमनोगम्या आत्मीभावसुभावना ॥ ६३१॥ आनन्दकन्दमूला च आद्यन्तरहिताहिता । आशापाशविनाशा मा आशंसिता सुशंसिता ॥ ६३२॥ आयुरारोग्यदात्री मा आमयार्तिनिवारिणी । आदिशक्तिजलासारा आदिशब्दप्रणादिनी ॥ ६३३॥ आह्लादनादवाहा च आत्मसँल्लीनसुस्वरा । आधारश्रुतिसत्सारा आपःस्वरूपविग्रहा ॥ ६३४॥ इष्टेष्टिपूरणा गङ्गा इहभोग्यैकभोग्यदा । इलावाहा सुवर्गोदा इहप्रत्यक्षदेवता ॥ ६३५॥ इक्षुस्रावकविस्तुत्या इक्षुसारातिमाधुरी । इहसौख्यपरानन्दा इहसिद्धिप्रदायिनी ॥ ६३६॥ ईक्षणातिमुदावाहा ईशशीर्षप्रवाहिणी । ईडाप्रीता च ईडेशी ईशसन्नुतमोहिनी ॥ ६३७॥ ईडाधारसुधाप्लावा ईहितानन्ददायिनी । ईहितश्लोकसञ्चाया ईहितश्लोकपूरणी ॥ ६३८॥ ईहासम्परिपूरा मा ईहितारोग्यतुष्टिदा । ईहितासारदृष्टिश्च ईहिताप्लावमज्जना ॥ ६३९॥ उत्पावनहिमासारा उन्मादनहिमाप्लवा । उन्मत्तगर्जनासारा उन्मत्तासक्तचित्तगा ॥ ६४०॥ उत्तमश्लोकसङ्गीता उत्तमासक्तिदायिनी । उत्तमोत्तमसत्तीर्था उत्तमानुभवस्तुता ॥ ६४१॥ ऊर्ध्वमूला अधोवाहा ऊर्ध्वलोकावतारिणी । ऊर्ध्वोड्डीनोर्मिमाला च ऊर्ध्वदृष्टिप्रसादिनी ॥ ६४२॥ ऊषातिरमणीया च ऊषकस्नाननन्दिनी । ऊषकाध्यातसङ्गीता ऊषकस्तवसेविता ॥ ६४३॥ ऋषिसन्नुतमाहात्म्या ऋषिजह्नुसुपुत्रिका । ऋषिसंवासपारा च ऋषिसङ्कुलशङ्करी ॥ ६४४॥ ऋषभारूढमूर्धन्या ऋणानुबन्धमोचनी । ऋद्धिदा ऋद्धिवाहा च ऋतधाम्नी ऋदूदका ॥ ६४५॥ एका एकगुणासारा एकवाक्स्तुतिसस्मिता । एकवस्तुस्वरूपा मा एकतत्त्वप्रकाशिनी ॥ ६४६॥ एकनिष्ठापरास्नाता एकानुभवहर्षिणी । एकनिष्ठापराध्याता एकानुभवसन्नुता ॥ ६४७॥ एकान्तसुस्वरा गङ्गा एकान्तमौनवाहिनी । एकान्तमौनसङ्गीता एकान्तध्यानगोचरा ॥ ६४८॥ एकभक्तिस्तुता गङ्गा एकपुत्रीमनोलया । एकान्तसत्सुसङ्गा च एकान्तमानसालया ॥ ६४९॥ एकाकिन्यैकसन्तोषा एकसन्तोषवाहिनी । एकसन्तोषवाक्स्फूर्तिः एकसन्तोषवाग्वहा ॥ ६५०॥ ऐकाग्र्यसंस्तुता देवी ऐक्यचित्तस्तुतिस्थिरा । ऐक्यमानससम्पूर्णा ऐक्यहृत्सन्निवासिनी ॥ ६५१॥ ओंकारघोषणा गङ्गा ओंकारश्रुतिगीतिका । ओंकारस्रवमाधुर्या ओंकारब्रह्मरूपिणी ॥ ६५२॥ औषधीरसवाहा च औत्तरावाहिनी जनी । औपसर्गिकपाठा च औपश्लेषिकमोदिनी ॥ ६५३॥ औजस्यवारिसत्सारा औडवादिसुरागिणी । औषस्यरागसङ्गीता औषसीमृदुरागिणी ॥ ६५४॥ कल्याणगुणमाहात्म्या कल्याणाद्भुतसच्छविः । कल्याणकवना गङ्गा कल्याणकवितावरा ॥ ६५५॥ कलिकाकाव्यसंफुल्लिः कविमानससस्मिता । कलालापतरङ्गा च कलालापनुतिस्तुता ॥ ६५६॥ कलिक्लेशितसुश्राया कलिक्रूरत्ववारणी । कलिरावप्रशाम्या मा कलितामोदगीतिका ॥ ६५७॥ कर्मकौशलसम्पादा कर्मसिद्धिप्रसादिनी । कर्मबन्धनविच्छिन्ना कर्मनिर्वृत्तिकारिणी ॥ ६५८॥ काव्यालापनिनादा च काव्यालङ्कारमण्डिता । काव्योल्लासविलासा मा काव्यालापाभिवन्दिता ॥ ६५९॥ किरातिकिरणाभा च किरणावलिशोभिता । किङ्किरातसुगापारा किलाकिलजटोदका ॥ ६६०॥ किशोरी कीर्तिता गङ्गा कीर्तनाधारसुश्रुतिः । कीलालपावना पुण्या कीलाललाससद्युतिः ॥ ६६१॥ कुटिलालककल्लोला कुन्दस्मिततरङ्गिणी । कुञ्चिताद्रिदरीवाहा कुङ्कुमाङ्कितरङ्गिणी ॥ ६६२॥ कूहावृता उषोरम्या कूलंधयगृहस्पृहा । कूलंकषप्रवाहा च कूपस्नातातिकाङ्क्षिता ॥ ६६३॥ कृतिराजगुरुस्तोमकृतिवाहप्रवाहिणी । कृत्यौघानुदिनागीता कृत्यौघगुरुवाक्स्थिरा ॥ ६६४॥ कृत्याकृत्योपदेशा मा कृच्छ्रवाहा कृपावहा । कृपणोद्धारणा गङ्गा कृतापराधधावनी ॥ ६६५॥ कृशनाभतरङ्गा च कृष्णागकृशनस्मिता । कृष्णवागमृता गङ्गा कृष्णा कृष्णस्वरूपिणी ॥ ६६६॥ केदारनाथमौलिस्था केदारोत्तुङ्गवाहिनी । केदारलिङ्गसंसेका केवलज्ञानदायिनी ॥ ६६७॥ कैरवीरविभासा च कैवल्यसिद्धिदायिनी । कैटभारिनुता गङ्गा कैलासनाथमोदिनी ॥ ६६८॥ कोपतापातिदूरा च कोकिलाकूजकूलभूः । कोलाहलहला गङ्गा कोमलाङ्कितकोमला ॥ ६६९॥ कौवेरीमोदशुक्लाभा कौशलावहगङ्गिका । कौमुदीकौशसम्भासा कौशेयोल्लोललोटना ॥ ६७०॥ कौशल्यासुतसन्नूता कौशेयगेयसंस्थिता । कौस्तुभाङ्कितपादोदा कौतुकाङ्कितसत्स्तवा ॥ ६७१॥ क्रतुदात्री क्रतुप्रीता क्रान्तिगा मा क्रमावहा । क्रियायोगस्थितानूता क्रीडास्थलहिमालया ॥ ६७२॥ क्रूरसंसारपारा च क्रोधाद्यारातिसूदनी । क्रोडीकृतैकपुत्री मा क्लान्तिसंवाहसंवरा ॥ ६७३॥ क्लिष्टसाध्यलघूत्थाना क्लेशक्लोशप्रणाशिनी । क्वणद्वीणासुवाणी च क्षणायापि न विस्मृता ॥ ६७४॥ क्षणिनीक्षणिकाभासा क्षराक्षरा क्षितिक्षरा । क्षणक्षिप्रस्रवा गङ्गा क्षमा क्षमान्यरूपिणी ॥ ६७५॥ क्षालिताश्रितपापा च क्षाम्यभक्ताश्रितावनी । क्षारक्षरसुरूपा च क्षामसञ्जीवनी वनी ॥ ६७६॥ क्षितिजापूजिता क्षिप्रा क्षिप्रप्रवाहमोहिनी । क्षित्यागतसुराप्लावा क्षिप्रोद्धारणमाहिना ॥ ६७७॥ क्षीणभक्ताघकार्त्स्न्या च क्षीणजन्मौघवारणी । क्षीराब्धिकन्यकानूता क्षीरोर्मिस्वागतस्मिता ॥ ६७८॥ क्षुद्रतापोहना गङ्गा क्षुब्धमानसशामनी । क्षुब्धार्णवप्रवाहा च क्षुभितोल्लोलधावनी ॥ ६७९॥ क्षेम्या क्षेमंकरा माता क्षेत्रेशी क्षेत्रपावनी । क्षौणिभृत्सम्भवा गङ्गा क्षौणिप्राचीरसङ्गमा ॥ ६८०॥ क्षौमसम्मृदुवाचा मा क्षौमवाक्सम्प्रदायिनी । क्षौमवाक्सम्प्रवाहा च क्षौमसम्भासवार्दरा ॥ ६८१॥ खंददा खापगा गङ्गा खाण्डवस्वादुखावरा । खिन्नमानसशाम्या मा खेदहा ख्यातिदायिनी ॥ ६८२॥ गगनावतरा गङ्गा गम्भीरस्वरघांषिणी । गतितालसुगाप्लावा गमनाद्भुतगालया ॥ ६८३॥ गङ्गा हिमापगा दिव्या गमनारम्भगोमुखी । गङ्गोत्तरी तपस्तीर्था गभीरदरिवाहिनी ॥ ६८४॥ गङ्गाहरिशिलारूपा गहनान्तरघर्घरा । गमनोत्तरकाशी च गतिनिम्नसुसङ्गमा ॥ ६८५॥ गङ्गाभागीरथीयुक्तगम्भीरालकनन्दभा । गङ्गा देवप्रयागा मा गभीरार्चितराघवा ॥ ६८६॥ गतनिम्नहृषीकेशा गङ्गाहरिपदोदका । गङ्गागतहरिद्वारा गगनागसमागता ॥ ६८७॥ गतिप्रयागसुक्षेत्रा गङ्गार्कतनयायुता । गतमानवपापा च गङ्गा काशीपुरागता ॥ ६८८॥ गहनाघविनाशा च गत्युत्तमसुखावनी । गतिकालीनिवासा च गङ्गासागरसङ्गता ॥ ६८९॥ गङ्गा हिमसमावाहा गम्भीरनिधिसालया । गद्यपद्यनुतागीता गद्यपद्यप्रवाहिणी ॥ ६९०॥ गानपुष्पार्चिता गङ्गा गाहितागह्वगह्वरा । गायगाम्भीर्यमाधुर्या गायमाधुर्यवाग्वरा ॥ ६९१॥ गिरीशकटकावाहा गिरिजा गिरिनन्दिनी । गिरीशच्छविवाहा च गिरिदर्शितगान्दिनी ॥ ६९२॥ गीताचार्यस्वरूपा च गीतासारसरिद्वरा । गीतवाद्यस्तुता गङ्गा गीतवाद्यश्रुतिस्रवा ॥ ६९३॥ गुणसत्त्वप्रकाशा मा गुणातीतस्वरूपिणी । गुणसत्त्वप्रसादाम्बा गुणातीतप्रसान्त्विनी ॥ ६९४॥ गुप्तप्रवाहमूला च गूढोत्मतीर्थरूपिणी । गृहपूजनगेयस्था गैरिकी गोमुखोद्भवा ॥ ६९५॥ गौरीगुरुझरासारा गौरीगुरुझटासरा । गौरीगुरुगुहाध्याता गौरा गौरांशुगौरभा ॥ ६९६॥ ग्रन्थमूला च सुप्राणा ग्रन्थिताक्षरमालिनी । ग्रन्थार्थभावपुष्टिश्च ग्रन्थश्च ग्रन्थदेवता ॥ ६९७॥ ग्रहदोषनिवारा च ग्रहणाद्यन्तगाहिता । ग्रावधावालुटन्ती च ग्रावहैमप्रवाहिणी ॥ ६९८॥ ग्रीष्मस्नानातिसौख्या च ग्रीष्मतापप्रशामनी । ग्रीष्मक्षरातिशीता च ग्लानिक्षालनजीवना ॥ ६९९॥ घटनापरिपूर्णा च घनाघनौघवाहिनी । घनवृष्ट्युत्प्लवोर्मिश्च घनौघमध्यघर्घरी ॥ ७००॥ घारशीतोर्मिघूर्णिश्च घृतदीपस्फुरद्घृता । घोरसंसारनिस्तारा घोराघघनघातिनी ॥ ७०१॥ चण्डवेलाप्लवा गङ्गा चण्डमारुतडीनका । चण्डभास्करतापघ्नी चन्द्रिमाचारुलासका ॥ ७०२॥ चापल्याङ्कितवेला च चापल्यनिग्रहधृतिः । चारुचित्रप्रवाहा च चारुसारातिसुस्वरा ॥ ७०३॥ चिन्तितार्चितपूर्णा मा चिन्तनापरिपूरणी । चिरस्थायिसुतीर्था च चिरस्थायिसुखावनी ॥ ७०४॥ चिन्तनापूरसाकल्या चिन्तनार्चनपूजना । चिन्तनादूरवैशिष्ट्या चित्तशुद्धिप्रसादिनी ॥ ७०५॥ चिन्तनापारदूरा च चित्तातिदूरवाञ्छिता । चिन्तनासारगङ्गाका चित्ताविदूरमातृका ॥ ७०६॥ चीर्णनामावलीपूज्या चोदितश्लोकपूजिता । चैतन्यब्रह्मकंरूपा चौक्षालापकविस्तुता ॥ ७०७॥ छप्रवाहच्छविच्छन्द्रा छन्द्रान्तश्छन्द्रसच्छविः । छन्दस्कृतकविस्तुत्या छन्दस्यकवितालया ॥ ७०८॥ छायामण्डलसंवृत्ता छायार्कसंलसत्प्रभा । छायाच्छायालसद्वीचिश्छायासूनुव्यथापहा ॥ ७०९॥ छिद्रहृच्छामना गङ्गा छिद्रान्वितस्तुतिस्तुता । छुरिताक्षरमाला च छुरितासक्तिमानसा ॥ ७१०॥ जलेशशायिपादौघा जलेशगजलाषका । जगदुद्धारणा गङ्गा जगदानन्दकारका ॥ ७११॥ जलदैविकपुण्या च जन्ममृत्युनिवारिणी । जलौषध्यमृतासारा जलचोदितमज्जपा ॥ ७१२॥ जप्तनामातिसारा च जपयोगसुसाधना । जल्पेशी जवनी गङ्गा जह्नुकन्या च जाह्नवी ॥ ७१३॥ जाग्रत्स्वप्नप्रसत्तिश्च जाड्यापोहनजाङ्गली । जापसारजलासारा जालसंसारमोचनी ॥ ७१४॥ जितमानसवासा च जिज्ञासुश्रायगङ्गिका । जिह्वराजितसन्नाम्नी जिह्वपावनतीर्थका ॥ ७१५॥ जीवस्फूर्तिसमाख्याता जीवस्फूर्तिसुजीवना । जीवस्फुरत्स्तुतिस्फूर्तिस्फुरज्जीवस्फुरद्रसा ॥ ७१६॥ जीवश्लोकसुजीवा च जीवन्मुक्तिकरावनी । जीवन्मुक्तपनुस्तोत्रजीवतत्त्वार्थरूपिणी ॥ ७१७॥ जुष्या जूर्णिमती गङ्गा जूर्णिप्रवाहमोहिनी । जूर्णिभक्तवरादात्री जूर्णिश्लोकवरालया ॥ ७१८॥ जोटिङ्गाहूतगङ्गाका जोटिङ्गव्रतपूरणी । जोटिङ्गजूटवाहा च जोषिकाश्लोकपूजिता ॥ ७१९॥ ज्वरवेगजलाषा च ज्वरसंसाररोगहा । ज्वालसज्ज्ञानतेजस्कयोगिवृन्दाभिवन्दिता ॥ ७२०॥ ज्ञातव्या ज्ञप्तिकीर्तव्या ज्ञानदा ज्ञानिकीर्तिता । ज्ञानज्योतिःप्रकाशाम्बा ज्ञानमोक्षप्रदायिनी ॥ ७२०॥ (extended) झङ्कारश्रुतिगम्भीरा झङ्कारिणी झरी धरी । झाङ्कृतापातवेगा च झञ्झानिलातिघूर्णना ॥ ७२१॥ टङ्कात्यद्भुतरीतिश्च ठक्कुराकृतिपूजिता । डमर्वानादशीर्षस्था ढौकनश्लोकवन्दिता ॥ ७२२॥ तक्षितोपलशिल्पा च तक्षितश्लोकविग्रहा । तटिनीतन्तुरूपा च तन्त्रीस्वरलयानुता ॥ ७२३॥ तपस्तीर्था तपोपान्ता तपोवर्धनवर्त्मना । तपोलीनमनोलीना तपःपुण्यफलावहा ॥ ७२४॥ तत्त्वोपदेशसारा च तद्वस्तुव्यक्तरूपिणी । तत्त्वार्थबोधकारा मा तत्त्वज्ञानस्वरूपिणी ॥ ७२५॥ तापत्रयाग्निशाम्या च तापसाश्रयतामरा । तापितैकाशया गङ्गा तापसार्तिनिवारिणी ॥ ७२६॥ तितीर्ष्वाश्रितसत्तीर्था तीर्थतीर्णभवार्णवा । तुङ्गहैमाद्रिगङ्गाका तुङ्गकोलाहलोर्मिका ॥ ७२७॥ तूष्णींकारतुषारौघा तूष्णीकतुहिनालया । तूर्णिरीतिरसाप्लावा तूर्णिगङ्गोत्तरीप्लवा ॥ ७२८॥ तृषितात्यूषगाहा च तृषिताद्भुतताविषी । तृषालुमानसाहूता तृषालुमनआगता ॥ ७२९॥ तेजस्करी सुतेजा च तैर्थिकस्थलशोभना । तोयरूपा च तौषारा तौषाराद्रिविहारिणी ॥ ७३०॥ त्यक्तषड्दोषवाग्वाहा त्यागराजकृतिस्थिरा । त्यागराजगुरुस्वामिसत्कीर्तनप्रवाहिणी ॥ ७३१॥ त्रसनोपशमा गङ्गा त्रासापोहजलौषधी । त्रात्री त्रिलोकपूज्या मा त्रिगुणातीतरूपिणी ॥ ७३१॥ (extended) त्रिविद्यासारधारा च त्रुटिमपि न मन्दगा । त्रैकाल्यस्नानपुण्या च त्रैलोक्यातीतमाहिना ॥ ७३२॥ दशरात्र्योत्सवा गङ्गा दशाशुभकरी हरी । दहराकाशनिध्याता दहराकाशदीपिनी ॥ ७३३॥ दारुणाचारुधारा च दार्दुरस्वादुभोग्यता । दान्ताहंकारदर्पा च दान्तमानसवासिनी ॥ ७३४॥ दिव्या दिव्याम्बुसत्सौख्या दिव्यानुभवहर्षदा । दिव्यवाक्सौष्ठवादात्री दिव्यानुभवसंस्तुता ॥ ७३५॥ दिव्यकीलालसौम्या च दिव्यनामातिमोदिनी । दिव्यसङ्कीर्तनावाहा दिव्यदृष्टिप्रदासुदा ॥ ७३६॥ दिनरात्रिस्मृता गङ्गा दिनाद्यन्तावगाहिता । दिनराड्रश्मिहीराभा दीनार्तिभञ्जनी जनी ॥ ७३७॥ दीपावलिशुभस्नाता दीपज्योतिर्लसत्सला । दीपसङ्कुलसम्भासा दीपारतिसुपूजिता ॥ ७३८॥ दुःखशोकपरित्राणा दुग्धौघदृष्टिपूरणी । दूरीकृताघसङ्घाता दृष्टिप्रसादमोचनी ॥ ७३९॥ दृढनिश्चयसंगाहा दृढभक्तिप्रसादिनी । दृढशक्तिप्रदा गङ्गा दृष्टमात्रप्रहर्षिणी ॥ ७४०॥ देवलोकावतारा मा देवभूमिहिमालया । देहारोग्यमनस्तुष्टिधीतिदा दैवगङ्गिका ॥ ७४१॥ दोषक्लेशादिधावा च दौर्बल्यापहमावरा । द्युनदी द्युतिरूपा च द्योतितासक्तमानसा ॥ ७४२॥ द्रवरूपपरैका च द्राविताश्रितकल्मषा । द्रुतप्रवाहरीतिश्च द्रोणीसाधुप्रसर्पिणी ॥ ७४३॥ द्वन्द्वातीतसुखावाहा द्वन्द्वातीतसुखावहा । द्वारिकापनधीरूपा द्विकरेहपरार्थदा ॥ ७४४॥ द्वीपैकान्तसुखावाहा द्वैताद्वैतप्रबोधिनी । द्वैधीभावापनेत्री च द्वैपप्रशान्तिदायिनी ॥ ७४५॥ धरणीधरधारा च धरणीप्लवसंयुता । धरुणी धवलासारा धवाणकगतिप्लवा ॥ ७४६॥ धिषणावसना गङ्गा धिष्ण्या च धीतिवर्धिनी । धीशक्तिसुप्रसादा च धीरतावर्धिनी धुनी ॥ ७४७॥ धीरसुस्वरगाम्भीर्या धूपदीपादिपूजिता । धूपिताश्रितमागङ्गा धूमावृतविभातभा ॥ ७४८॥ धृतात्ममानसाध्याता धृत्यवश्यकरप्लवा । धेयेदंश्लोकसम्पूर्णा धैर्यधैवत्यकारिणी ॥ ७४९॥ धोरणीश्लोकसङ्गीता धौतसद्भक्तमानसा । धौतप्रवाहधौती च धौतभक्ताघमण्डला ॥ ७५०॥ ध्यातव्या ध्यानगम्या मा ध्याता ध्यानाभिवर्धिनी । ध्यानारिध्वंसना गङ्गा ध्यानमानसगोचरा ॥ ७५१॥ ध्यातप्रवाहरीतिश्च ध्यातप्रशान्तिसंवरा । ध्यानवर्धनशान्तिश्च ध्यानसँल्लीनसालया ॥ ७५२॥ ध्रुवसिद्धिप्रदा गङ्गा ध्वस्तराजसतामसा । ध्वनितोंकारवाहा च ध्वान्तमानसदीपिका ॥ ७५३॥ नदिश्लोका नदीश्रेष्ठा नदत्प्रणवसारगा । नताघनाशना गङ्गा नतानूता नदाश्रिता ॥ ७५४॥ नमस्युनमसा गङ्गा नरकप्रतिकारखा । नवनव्यसुखा गङ्गा नवग्रहकृतापहा ॥ ७५५॥ नवनव्यसुरीतिश्च नवनव्यसुजीवना । नवनव्यकृतिस्तुत्या नवजीवनजीवनी ॥ ७५६॥ नष्टशोका नवादृश्या नश्वरातीतसौख्यदा । नष्टलोभादिदोषा च नश्वरान्तरनश्वरा ॥ ७५७॥ नाकापगा नदीपुण्या नागशायिपदोदका । नागरोज्जीवनालोका नागरीदिव्यविग्रहा ॥ ७५८॥ नानारसनटोल्लोला नानाध्वनिनदत्सला । नानार्थवाग्रसावाहा नानाभावनमस्कृता ॥ ७५९॥ नाभीहृत्कण्ठजिह्वोत्थनादप्रवाहघांषिणी । नामगाननदासारा नादसाररसाप्लवा ॥ ७६०॥ नादसुस्वरनाम्नी च नादितोंकारविग्रहा । नारदासङ्गसङ्गीता नादोपासनवन्दिता ॥ ७६१॥ नितरां भाविता गङ्गा नित्यनूतनलक्षणा । नित्यनिर्मलनीरा च नित्यसौमङ्गलावहा ॥ ७६२॥ नित्यानित्यबुधाना मा नित्यत्वराजमार्गिणी । निर्वाणफलमाहात्म्या निर्वाणज्ञानमार्गिणी ॥ ७६३॥ निरन्तरसुखावाहा निरन्तरसुखावहा । निरन्तरत्वसद्रूपा निरन्तररसास्पदा ॥ ७६४॥ निरस्तकर्मबन्धा च निर्यापिताश्रितामया । निर्घातशब्दसाद्रावा निर्वातगह्वरालया ॥ ७६५॥ निर्मला निर्मलाकारा निर्मलाकारमानसा । निर्मलानन्दसत्सारा निर्मलानन्दमानसा ॥ ७६६॥ निर्मलाकाशशोभा च निर्मलाकाशनीलका । नीलनिर्मलकाचाभा नीराभासचिदात्मिका ॥ ७६७॥ नीरपूतसुवैशिष्ट्या नीरपूतासुवाक्स्थिरा । नीरनैर्मल्यरूपा च नित्यनैर्मल्यसाङ्किता ॥ ७६८॥ नीरनीलप्रदोषाभा नीरनीराजनप्रभा । नीहारवास्तवारम्या नीहारमयगोमुखी ॥ ७६९॥ नुतिश्लोकस्थिता गङ्गा नूतनश्लोकवन्दिता । नृत्यगेयतरङ्गा च नेत्री नेत्रोत्सवोत्प्लवा ॥ ७७०॥ नैगमागमसारा च नैभत्यश्लोकवन्दिता । नैसर्गिकातिनैर्मल्या नैःश्रेयसी च नैष्ठ्यदा ॥ ७७१॥ परानन्दापरार्था मा परलोकभयापहा । पद्यगद्यपदार्था च पद्यगद्यपदासरा ॥ ७७२॥ पात्रपूजितपावित्र्या पायौघालयहृत्स्थला । पार्वतद्युतिमाला च पारमार्थिकसौख्यदा ॥ ७७३॥ पिण्डलाह्लादसंदर्शा पीनप्रवाहहर्षिणी । पुष्पार्चितातिपुण्या च पूतमानसपूजिता ॥ ७७४॥ पूतवाङ्मानसापूता पूतवाग्धारधावनी । पूतोपान्ताप्लवापूता पूतपूतप्लवाप्लुता ॥ ७७५॥ पृथुकीर्तिप्रदा गङ्गा पेयूषतोयवाहिनी । पोतना पौर्णमीभासा प्यायिताप्लावभासुरा ॥ ७७६॥ प्यायिताप्लाविका गङ्गा प्रचोदितनुतिप्लवा । प्रणवाप्लावसारा च प्रणतिस्तुतिनन्दिनी ॥ ७७७॥ प्रसादसलिलाह्लादा प्रसादप्रशमालया । प्रसादस्फूर्तिसच्छ्लोका प्रसादशुभसत्फला ॥ ७७८॥ प्रसन्नचित्तसद्धारा प्रसत्तिस्फूर्तिचेतसा । प्रसन्ना प्रशमा गङ्गा प्रसक्त्यासक्तिपूजिता ॥ ७७९॥ प्राक्सन्ध्याप्रशमापूरा प्राणपूरितसज्जला । प्राणदात्री कविप्राणा प्राशुगा प्रांशुशैलभा ॥ ७८०॥ प्राणबीजहिमासारा प्रासादहैमशेखरा । प्रासानुप्राससंभासा प्रासादश्लोकसञ्चया ॥ ७८१॥ प्रियमानसपूजार्चा प्रीणनस्वादुतीर्थका । प्रेङ्खोलोल्लोललावण्या प्रेरितश्लोकगीतिका ॥ ७८२॥ प्रोन्मीलश्लोकपुष्पा च प्रोन्मूलिताघभूरुहा । प्रोल्लाघितदृढीकर्त्री प्रौढीभूतकविप्लवा ॥ ७८३॥ प्लवारामा प्लुतारामा प्लाविकाशीतसौख्यदा । प्लुतीक्षणक्षणा गङ्गा प्लुतोर्मिकान्त्यतीतभा ॥ ७८४॥ फलितेप्सितसिद्धिश्च फुल्लनामसुमार्चिता । फुप्फुसाफुल्लनास्नाना फेनिलद्युतिसस्मिता ॥ ७८५॥ बंहिष्ठापःप्रमोदा च बंहिष्ठासक्तिवन्दिता । बदरीनाथपादौघा बदरीधाममेखला ॥ ७८६॥ बद्धचित्तनिवासा च बन्धपाशविमोचनी । बलवाहबलाहा च बलिष्ठा बलदायिनी ॥ ७८७॥ बहुस्नाता बहुध्याता बहुलस्तुतिचोदना । बहुलार्तिहरा गङ्गा बह्वीप्सितमदम्बिका ॥ ७८८॥ बहुदूरप्रभावा च बहुवेगनदीवरा । बहुधाराप्रवाहा च बहुबा बहुकीर्तिता ॥ ७८९॥ बहुदूरेप्सिता गङ्गा बहुदूरस्मृतास्तुता । बहुदूरमनस्स्नाता बहुदूरमनःस्थिता ॥ ७९०॥ बहुजन्मकृताघौघबहिष्करणपावनी । बहुकर्मविनिर्मुक्तिज्ञानमोक्षसुखावनी ॥ ७९१॥ बालाप्लावविनोदाम्बा बालालापविनोदिनी । बालार्कस्फुरबा गङ्गा बाहुलच्छविमोदिनी ॥ ७९२॥ बिभीषणप्रवाहा च बिलहृत्स्थलवासिनी । बीजबुद्धिप्रसादा मा बीजाक्षरनिवासिनी ॥ ७९३॥ बुद्ध्यतीतस्वरूपा मा बुधसज्जनतोषिणी । बृहत्पुण्यावहा गङ्गा बृहत्कीर्तिप्रदायिनी ॥ ७९४॥ बोधनातीतवाक्शौर्या बोधितस्वसुकीर्तना । बोद्धव्या बोधरूपा च बोधातीतसुबोधना ॥ ७९५॥ ब्रह्मानन्दस्वरूपा मा ब्रह्मविद्याप्रबोधिनी । ब्रह्मानन्दप्रसादस्था ब्रह्मैक्यतत्त्वबोधिनी ॥ ७९६॥ ब्रह्मानुभूतिसारा च ब्रह्मनिष्ठाभिवर्धिनी । ब्रह्मानन्दसुखा गङ्गा ब्रह्मतेजस्सुवर्धिनी ॥ ७९७॥ ब्राह्ममुहूर्तनिध्याता ब्राह्ममुहूर्तमग्नता । ब्राह्ममुहूर्तसङ्गीता ब्राह्ममुहूर्तशान्तता ॥ ७९८॥ भक्तावनी भगावाहा भक्तिश्लोकाभिवन्दिता । भङ्गापनयना गङ्गा भजनानन्दवाहिनी ॥ ७९९॥ भद्रवाग्वसुदा गङ्गा भण्डिमण्डितभण्डिला । भद्रवाग्वर्षवाहा च भद्रवागर्थसारता ॥ ८००॥ भरिताद्भुतपानीया भर्मराजितपुष्करा । भवरोगव्यथापोहभैषज्यसलपुष्कला ॥ ८०१॥ भावातीतस्वभावा मा भावप्रभावभाविता । भावनातीतभावा च भावनाभावभावना ॥ ८०२॥ भावानुगनुतिश्लोका भावभावगभावनी । भासमानासमाना च भावभासनभास्वती ॥ ८०३॥ भिन्नहृत्भेषजा गङ्गा भीष्मतृष्णाशमागता । भीषणासारभीष्मा च भीतेहबन्दिमोचनी ॥ ८०४॥ भुवनाद्भुतपावित्र्या भुवनत्रयपावनी । भूमण्डलागता दिव्या भूयो भूयो नमस्कृता ॥ ८०५॥ भृगुसानुहिमोपान्ता भृतहेमभगीरथी । भृतशीतोत्तरी गङ्गा भृशोद्वेगप्रशामनी ॥ ८०६॥ भेदिताध्यादिमूला च भेरुण्डचारुनिर्झरी । भैषज्यदिव्यकीलाला भैरवालयकन्दरी ॥ ८०७॥ भोगभोजिसुवाहौघा भौवनाभौवनावना । भ्रान्तचित्तैक्यकारा च भ्रूमध्यैक्यमनस्स्फुरा ॥ ८०८॥ मङ्गल्यसुप्रवाहा च मङ्गल्यवाक्प्रवाहिणी । मङ्गलायनमग्ना च मङ्गलानन्दमार्गिणी ॥ ८०९॥ मन्युमात्सर्यशाम्या मा मदादीतरदोषहा । मधुगानवरा गङ्गा मदाधिव्याधिनाशिनी ॥ ८१०॥ मनोवेगप्रशाम्या च मन‍उद्वेगवाहिनी । मनःक्षुद्रापहा गङ्गा मनःपक्वकरावनी ॥ ८११॥ मन्दाकिनी मदानन्दा मन्दभाग्यबहिष्करा । मनश्शान्तिप्रदा गङ्गा मनोमन्दिरदैविका ॥ ८१२॥ महत्प्रत्यूषनिध्याता महच्छान्तिप्रणादिनी । महत्प्रत्यूषकस्नानध्यानगानवरप्रदा ॥ ८१३॥ महद्दूरप्रवाहा च मनोनिकटसंस्थिता । मनोवागर्चिता माता मनोमण्डलपावनी ॥ ८१४॥ मनआवृत्तिरोधा च मनआकाशपूरणी । मनोमौनप्रसत्तिश्च मनोहैमप्रवाहिणी ॥ ८१५॥ मनोमन्त्रध्वनिर्गङ्गा मनोमन्त्रस्वरूपिणी । मनोनादलया गङ्गा मनस्सुस्वरदेवता ॥ ८१६॥ मनस्साक्षात्कृता गङ्गा मनःप्रत्यक्षदेवता । मनोऽनुभववागर्था मन‍ऐकाग्र्यदायिनी ॥ ८१७॥ मनआकाशगङ्गामा मनोगोमुखघांषिणी । मनोगङ्गोत्तरीलास्या मनआलयपावनी ॥ ८१८॥ मनआकाशगाङ्गाभा मनोनादझरासरा । मनःप्रसादना गङ्गा प्रसादितमनस्स्फुरा ॥ ८१९॥ मनस्ककुभसद्धारा मनोजवाक्स्वरूपिणी । मनोजस्तुतमन्माता मनोवाक्स्थिरगामिनी ॥ ८२०॥ मनःस्फूर्तिस्तुता गङ्गा मनोमयमदम्बिका । मनःप्रणवनादा च मनआलीनगङ्गिका ॥ ८२१॥ मनोगोत्रपरीवाहा मनःपुण्यस्थलस्थिरा । मनोरुहप्रवाहा च मनस्सङ्गमसुस्थला ॥ ८२२॥ मनस्सागरसङ्गा च मनःपारप्रशंसिता । मनोगभीरनिध्याता मनोमिश्रितमावरा ॥ ८२३॥ मनोगुहावहा गङ्गा मनोरङ्गस्फुरत्स्मिता । मनोधीरबहुस्नाता मनश्शान्तिलयालया ॥ ८२४॥ मनःप्रशान्त्युषोभासा मनस्सन्ध्याप्रसान्त्विनी । मनस्सारमया गङ्गा मनआनन्दवाहिनी ॥ ८२५॥ मनःपुष्पासनासन्ना मनःपुष्पासवासुधा । मनःपुष्पार्चिता गङ्गा मनःपुष्पालयस्मिता ॥ ८२६॥ मनःपुष्पातिमोदा च मन्मनोमण्डलालया । मनःपुष्पार्चनप्रीता मनःपुष्पाभिवर्षिता ॥ ८२७॥ मनस्सन्दर्शिता गङ्गा मनोमौननिनादिनी । मनस्सङ्कल्पिता माता मनोलयसुखावनी ॥ ८२८॥ मनोरागा मनोगाना मदारामा मनोजगा । मदासक्तिस्तुता गङ्गा मुदाशक्तिप्रदायिनी ॥ ८२९॥ मानसाराधिता गङ्गा मानसप्रवहानदा । मानसासारवाग्वर्षा मानसारामरामका ॥ ८३०॥ मानसादर्शबिम्बा च माहेन्द्रीमायुमङ्कुरा । मानसोल्लासलासा च मानसाभाससद्रसा ॥ ८३१॥ मित्रोदयप्रभासा च मिथ्यातथ्यप्रबोधिनी । मित्रोदयपरिप्लाव्या मिहिकामयपावना ॥ ८३२॥ मुमुक्षुश्रायसत्तीर्था मुक्तिसद्गतिसम्प्रदा । मुनिसज्जनसन्नूता मुनिवाक्चित्तगामिनी ॥ ८३३॥ मूकवाक्संस्तुता गङ्गा मूकवाक्सम्प्रदायिनी । मूलाधारस्थिता देवी मूलाधारप्रणादिनी ॥ ८३४॥ मृदुसुस्वरसङ्गीता मृदुसङ्गीतसुस्वरा । मृदुस्पर्शातिहर्षा च मृदुलस्वरमोदिनी ॥ ८३५॥ मेघश्यामतलाभासा मेघगाम्भीर्यनादिनी । मेघदीपस्फुरद्भासा मेधाविलासवर्धिनी ॥ ८३६॥ मैत्रावरुणसन्नूता मोक्षसन्मार्गगामिका । मौक्तिकावलिकल्लोला मौनमानसवासना ॥ ८३७॥ मौनध्याननुता गङ्गा मौनहिम्याचलानदा । मौनध्यानमनोगेया मौनीकृतमनोनदा ॥ ८३८॥ मौनाधारश्रुतिर्गङ्गा मौनात्मलयवाहिनी । मौनहैमनदासारा मौननादघनाघना ॥ ८३९॥ यतमानससम्पूज्या यतिश्रेष्ठनुतापरा । यातसज्जनकालुष्या यात्रासम्परिपूरणी ॥ ८४०॥ यागङ्गा यानलावण्या युक्तमानससालया । येष्ठपेयूषवाक्स्रावा योगिनीवाग्लयालया ॥ ८४१॥ योगसारनदासारा योगसङ्गीतगालया । योगनी योगतत्त्वार्था योगिनी योगिनीलया ॥ ८४२॥ रससङ्गीतवाग्धारा रससङ्गतिवाग्गतिः । रसवाग्रससंवाहा रसिका रसिकावनी ॥ ८४३॥ रागाचलसुवाग्धारा रागवाक्सत्स्वरूपिणी । रागाद्रिरसकूटस्था रागगङ्गा सुरागिणी ॥ ८४४॥ रिक्थधर्मार्थमोक्षा च रिप्रवाहप्रवाहिणी । रीतिरागातिरागा च रीणवाग्धारवाहिनी ॥ ८४५॥ रुक्मस्फुरा रुचा गङ्गा रुचिस्फूर्तिप्रवाहिणी । रुजाकररुजा माता रुद्रमूर्धन्यशीतला ॥ ८४६॥ रूपसद्गुणवैशेष्या रूढानुरागपूजिता । रेखारूप्यसुरीतिश्च रैवताचलपुत्रिका ॥ ८४७॥ रोचिःपूरा मनोरोचा रोधोवती च रोगहा । रोमाञ्चनकराप्लावा रौद्रादिरिपुसूदनी ॥ ८४८॥ लवणालवणाप्लावा ललत्तरङ्गरङ्गभा । लक्ष्यनीरवनीरा च लयावहलयावहा ॥ ८४९॥ लालिताह्लादितास्नाता लाघवश्लोकलाञ्चिता । लालसापरिपूर्णा च लाघवाप्लावलाञ्चिता ॥ ८५०॥ लिप्यतीतप्रभावा च लिखितश्लोकदेवता । लीनमानससँल्लीना लीलाकल्लोलपूरिता ॥ ८५१॥ लुटितोपलसंवाहा लुलितार्तिप्रशामनी । लुलितोल्लोलसौम्या च लूनभावसुमार्चिता ॥ ८५२॥ लेखनातीतसौरूपा लेखाक्षरस्वरूपिणी । लेख्या लेख्यप्रवाहा च लेश्यालासमनोहरी ॥ ८५३॥ लोकत्राणागता गङ्गा लोक्या मा लोकपावनी । लौकिकातीतभावा च लौकिकातीतसौख्यदा ॥ ८५४॥ वनारामा वनोधाम्नी वनिनी वनिनीप्रिया । वप्रहैमाचला गङ्गा वरिष्ठा वसुमातृका ॥ ८५५॥ वाक्सम्पत्तिप्रसादा च वाक्स्वप्रसादभासिनी । वाक्पुष्पार्चितवाग्देवी वाग्दीपावलिलासिनी ॥ ८५६॥ वाग्वर्षाराधिता गङ्गा वाग्वर्षवर्णलासिका । वाक्सौष्ठवावहा देवी वाक्सम्प्रीणितवत्सला ॥ ८५७॥ वागर्थभावपुष्टिश्च वाग्भावभावभाविता । वाङ्मण्डलावृता गङ्गा वाङ्मयी वाक्सुजीवनी ॥ ८५८॥ वानप्रस्थाश्रिता गङ्गा वासनापरिधावनी । वागपर्याप्तवाहा च वाक्पर्याप्तप्रवाहिणी ॥ ८५९॥ विक्षेपक्षालना गङ्गा वितीर्णभवकानना । विद्राविताघसङ्घाता विस्तीर्णवारिवारिधिः ॥ ८६०॥ वीचिप्लवनवीचिश्च वीतिप्रवाहवीतिका । वीतरागमनोरागा वीणारागलयालया ॥ ८६१॥ वृन्दारकसमाश्राया वृन्दारगणवन्दिता । वृन्दारगणसंत्रात्री वृन्दारिका हिमाङ्गणा ॥ ८६२॥ वेदवेदान्तसत्सारा वेदसन्नुतसन्नुता । वेदवेद्यसुसज्ज्ञाना वेदान्तगोचरालया ॥ ८६३॥ वैचिन्त्यापोहना गङ्गा वैचित्र्यचित्ररूपिणी । वैकालिकप्रशान्ताभा वैकल्याढ्यनुतिस्तुता ॥ ८६४॥ व्यक्तपूर्णत्वरूपा च व्याप्तश्लोकसहस्रभा । व्योमगङ्गा स्तवासारा व्यासक्तालोकनस्फुरा ॥ ८६५॥ शतभास्करभासा च शतेन्दुकरशीकरी । शतमेघधनुर्वर्णा शतकोटितडित्प्रभा ॥ ८६६॥ शतानना शतस्तोमा शतरागसुमालिका । शतश्लोकरया गङ्गा शतरत्ननिभस्फुरा ॥ ८६७॥ शतरागसुसङ्गीता शतिश्लोकसुरागिणी । शतनामप्रभावा मा शतरागविलासिनी ॥ ८६८॥ शतश्लोकसुरागा च शतरागकृतिस्फुरा । शतकोटिनमस्कारा शतायुर्मङ्गलप्रदा ॥ ८६९॥ शतकोटिनुतिस्तुत्या शक्तिदा स्वशचीस्तुता । शम्भुशेखरमाला च शक्तिस्वरूपिणी सरित् ॥ ८७०॥ शक्तितेजास्पदा गङ्गा शक्तिकूटनिवासिनी । शक्तिज्ञानतपोवर्धा शक्तित्रयविलासिनी ॥ ८७१॥ शातकुम्भनिभाभासा शान्तमानससन्नुता । शारीरोर्जावहा गङ्गा शाश्वतीयसुखावहा ॥ ८७२॥ शिवा शिवशिरोवाहा शिवरूपा शिवावहा । शिवावाहशिवा गङ्गा शिवाराधनशंवरा ॥ ८७३॥ शीघ्रगा शीतबा गङ्गा शीतांशुस्फुरदङ्कुरा । शीघ्रियप्रवहादिव्या शीलिताशीतनिम्नगा ॥ ८७४॥ शुक्तिकल्लोलशुक्रा च शुभाङ्कितशुचिप्लवा । शुचिस्स्फूर्तिश्शुभस्पर्शा शून्यमानसपूरणी ॥ ८७५॥ शून्यतापोहना गङ्गा श‍ृङ्गोत्तुङ्गहिमापगा । शेखराहैमवाहा च शैलेन्द्रहिम्यसत्स्रवा ॥ ८७६॥ शोकार्तिभयसंत्राणा शोधिताश्रितमानसा । शोभनस्वरसङ्गीता शोभिनी स्वररूपिणी ॥ ८७७॥ श्च्युतामृतप्रवाहा च श्यामकृष्णपदोदका । श्यामाभासतलश्यामा श्यामायुक्तप्रयागभा ॥ ८७८॥ श्रद्धान्विताश्रया गङ्गा श्रन्थिताश्रितकर्मजा । श्रन्थितश्लोकपुष्पालीस्रजिष्ठा चारुरूपिणी ॥ ८७९॥ श्रान्तसंवाहनातुल्या श्रावणश्रुतिसौख्यदा । श्रितानन्दावहा गङ्गा श्रितसंरक्षणावनी ॥ ८८०॥ श्रीचक्रवासिनी देवी श्रीमाता श्रीप्रदायिनी । श्रीचक्रस्तुतवागीशी श्रीमन्त्रसत्स्वरूपिणी ॥ ८८१॥ श्रीषोडशाक्षरीविद्या श्रीरूपानेकरूपिणी । श्रीकरी श्रीधरी श्रीला श्रीशसानन्दवाक्स्थिता ॥ ८८२॥ श्रुत्योंकारस्वरानन्दा श्रुतनामप्रहर्षिणी । श्रुतितालप्रवाहा च श्रुतिशुद्धस्तुतिप्रिया ॥ ८८३॥ श्रेयस्करी सुखश्रैष्ठ्या श्रोत्रसौख्यसुगालया । श्रौत्रपेयूषसन्नाम्नी श्लक्ष्णश्लाघ्यप्रवाहिणी ॥ ८८४॥ श्लोक्या श्लोकगतिश्लोक्या श्लोकितागीतवैभवा । श्लोकसारांशसेव्या मा श्लोकसत्सारवाहिनी ॥ ८८५॥ श्वासाहरपुनाना च श्वान्तनिश्चलमानसा । श्वेताद्रिसुप्रभाना च श्वेतमुत्यस्मितानना ॥ ८८६॥ श्वेतकूहावृता गङ्गा श्वेतवस्त्रप्रभासिनी । श्वेतमुत्यप्रवाहा च श्वेतमानसवासिनी ॥ ८८७॥ श्वेताचलमनोवाहा श्वेताचलसुदर्शना । श्वेतपुष्पार्चिता गङ्गा श्वेतसौमानसार्चिता ॥ ८८८॥ षड्जाधारश्रुतिर्गङ्गा षाडवौडवरागिणी । षोडशीसारसद्धारा षोडशीमन्त्ररूपिणी ॥ ८८९॥ सङ्गीतोपासिता गङ्गा सङ्गीतवाद्यमोदिनी । सङ्गीतागीतसानन्दा सङ्गीतवाक्स्वरूपिणी ॥ ८९०॥ सत्सङ्गा सत्यसङ्गा च सत्यतथ्यस्वरूपिणी । सद्गङ्गा मत्प्रसङ्गा मा सत्सुनिष्ठाप्रवर्धिनी ॥ ८९१॥ संसारतारिणी गङ्गा संसारजालदारिणी । संसारघोरकान्तारभयघ्नी सहचारिणी ॥ ८९२॥ सदामानससंवासा सदानन्दस्वरूपिणी । सदाशिवमयी गङ्गा सदात्मानुभवानुता ॥ ८९३॥ सदाचला चिरा गङ्गा सदाचलमनोऽचला । सदापूर्णा मनःपूर्णा सदात्मानन्दपूर्णता ॥ ८९४॥ सदानादलयावाहा सदान्तःशुभनादिनी । सदात्मलयसंवाहा सदान्तर्लयसंवहा ॥ ८९५॥ सांसिद्धिकस्तुतिश्लोका सागरोपान्तसंस्तुता । साहित्यस्वरसँल्लीना सात्त्विकी साधुमानसा ॥ ८९६॥ सितांशुस्मितपीयूषा सिताचलसितप्रभा । सितशैलसुकौमारी सिन्दूरपूजिताजिता ॥ ८९७॥ सीतापूजितपूर्णा च सीतारामपदाप्लवा । सीतारामसुगेयश्रीत्यागब्रह्मकृतिस्रवा ॥ ८९८॥ सुन्दरी सुप्रदा गङ्गा सुव्रतापूजितानुता । सुस्वागतसुनाम्नी मा सुस्वरामोदसारता ॥ ८९९॥ सुखास्पदसुराप्लावा सुनादप्रणवासवा । सुमाङ्गल्यप्रदा गङ्गा सुनादप्रशमावहा ॥ ९००॥ सुधासारसुगासारा सुमाधुर्यप्रवाहिणी । सुवासिनीवराधात्री सुवासितहिमालया ॥ ९०१॥ सूक्तश्लोकस्तुता गङ्गा सूक्ष्मरूपमनश्चरा । सूक्ष्ममानसपुष्पार्चा सूक्ष्मभावमनस्स्मृता ॥ ९०२॥ सूर्योदयाग्रनिध्याता सूर्योदयमृदुन्नका । सूर्योदयशुभस्नाता सूर्योदयसुगालया ॥ ९०३॥ सूर्यतापापहस्नाना सूर्यास्तप्रशमालया । सूर्यरश्मिस्फुरद्भासा सूर्यास्तबहुरागिणी ॥ ९०४॥ सूर्यार्चिःकलधौताभा सूर्यभातिस्फुरद्रसा । सूर्यास्ताग्रलसच्छाया सुर्यास्तनीलहैमभा ॥ ९०५॥ सृप्रोदयलसद्गाङ्गा सृत्वरी वरमातृका । सेव्या मा सेविकारामा सेवितश्लोकसेविता ॥ ९०६॥ सैकतीनिश्चलावाहा सैकतप्रशमास्पदा । सैकताध्यातशान्तिश्च सैकतीतलमङ्कुरा ॥ ९०७॥ सोहंस्वभावनिध्याता सोहंसात्मलयावहा । सोहंभावलयागीता सोहंनादप्रवाहिणी ॥ ९०८॥ सौमङ्गलावहा गङ्गा सौभाग्यदैवतापरा । सौम्या सौम्यगुणा गङ्गा सौमेरुकी पराम्बिका ॥ ९०९॥ स्तुतिस्तोमा स्तुतिस्फूर्तिः स्तुत्यतीतद्युतिस्फुरा । स्थलपुण्यातिमाहात्म्या स्फुटश्लोकसुमार्चिता ॥ ९१०॥ स्थिरभक्तिचिरावासा स्थिरविश्वासवन्दिता । स्थिरचित्तस्थिरा गङ्गा स्थिरसत्सुखमार्गिणी ॥ ९११॥ स्नानपानातिपुण्यार्णस्स्वस्तिहस्ततरङ्गिणी । स्वाश्लिष्टस्नानमग्ना मा स्वादिष्ठहेमहर्षिणी ॥ ९१२॥ स्वर्गङ्गा स्वरगङ्गा च स्रोतस्सन्नादसारता । स्वादुसङ्गीतसाहित्या स्वादुस्वरफलप्रदा ॥ ९१३॥ स्वश्लोकितस्वमाहात्म्या स्वादुसप्तस्वरालया । स्वश्लोकस्वीकरी माता स्वामिनी स्वस्तिवाचिका ॥ ९१४॥ हंसा हंसलयावाहा हंसगुह्यप्रबोधिनी । हरिनामरसाप्लावा हरिशङ्करदर्शिनी ॥ ९१५॥ हसितोल्लोलसंहर्षा हाटकाद्रिप्रवाहिणी । हारितासक्तहार्दा च हारिणी कविहारिणी ॥ ९१६॥ हिमसंहतिसम्भावा हिमोत्सङ्गप्रवाहिणी । हिमप्रवाहपुण्यार्णा हिमालयनभोनदी ॥ ९१७॥ हिमक्ष्माधरधारा च हिमपाषाणपूरिता । हिमशीतलशीतापा हिमश्रन्थप्रवाहिणी ॥ ९१८॥ हिताम्बुप्रवहा हिम्या हितोपदेशमातृका । हिमालयस्थला दिव्या हिमालयकुमारिका ॥ ९१९॥ हिमागमालिका गङ्गा हिल्लोलरागपूरिता । हिमगा हिमगाश्लोका हिमशान्तिसुगाप्लवा ॥ ९२०॥ हिम्याचलाक्षरा गङ्गा हिमाक्षरविभूषिता । हिमपुष्पावलीवासा हिमरश्मिस्फुरद्रसा ॥ ९२१॥ हीरोर्मिमालिका गङ्गा हीरोल्लोलविलासिनी । हीरा हीरस्फुरा माता हीरभास्वद्विधुद्युतिः ॥ ९२२॥ हूतमाता च हृद्या मा हृद्गता हृन्निवासिनी । हृदन्तरङ्गसद्धारा हृदन्तरङ्गदेवता ॥ ९२३॥ हृद्ग्रन्थिभेदना गङ्गा हृद्दौर्बल्यापहारिणी । हृदन्तःस्फोटश्लोकस्था हृत्स्थसुस्वरदेवता ॥ ९२४॥ हृद्गभीरसुसङ्गीता हृद्गभीरसुनादिनी । हृन्नादप्रणवाकारा हृद्यसद्गुरुरूपिणी ॥ ९२५॥ हृन्मन्त्रबोधना गङ्गा हृन्मन्त्रसत्स्वरूपिणी । हृन्मन्त्रोंकारनादा च हृत्प्रत्यक्षपराम्बिका ॥ ९२६॥ हृष्टिकारहिमाप्लावा हृष्टरोमहिमाप्लुता । हृष्टिस्फुटस्तुतिश्लोका हृष्टिगाश्लोकसालया ॥ ९२७॥ हेमाद्रिसुप्रभावा च हेमस्नानप्रमोदिनी । हेमाचलतडिल्लेखा हेमकूटप्रभासिनी ॥ ९२८॥ हैमा हैमवती गङ्गा हैमनी हैमशेखरी । हैमसानुनुतागीता हैममेरुविकासिनी ॥ ९२९॥ ह्रींकारनिलया माता ह्लादितैकान्तपूजिका । ह्लादुकोंकारनादा च ह्लादिताक्षरमालिका ॥ ९३०॥ अक्षरश्लोकमालाभा अक्षराद्यन्तपूजिता । वर्णपुष्पावलीमोदा मातृकास्तुतमातृका ॥ ९३१॥ श्रीगङ्गामानसपूजा ॥ मानसाराधिता गङ्गा मानसागीतमातृका । मनोमन्त्राक्षरा माता मनोमेरुरसालया ॥ ९३२॥ हृत्पीठसंस्थिता माता हृन्मेरुसन्निवासिनी । हृत्स्फूर्तिमन्त्रबीजाम्बा हृन्नादसंविकासिनी ॥ ९३३॥ ह्रींकारमन्त्ररूपा मा ह्रींकारमन्त्रपूजिता । ह्रींकारमन्त्रसत्सारा मन्त्रोपदेशिनी सुनी ॥ ९३४॥ श्रीविद्यासत्त्वरूपा मा हैमकूटविलासिनी । मन्त्रशक्तिप्रवाहा च महापर्वतलासिनी ॥ ९३५॥ षोडशस्तुतवाग्देवी श्रीविद्या षोडशाक्षरी । षोडशीजपवर्णा च महामेरुनिवासिनी ॥ ९३६॥ रसमेरुविकासाम्बा रसमेरुसुपूजिता । रसानन्दस्वरूपा मा रसारसरसारसा ॥ ९३७॥ रसवाक्प्रदमागङ्गा रसवर्जरसापहा । रसरागलसद्रासा अतिरागा विरागिणी ॥ ९३८॥ गुरुवन्दनसङ्गीता गुर्वाशीर्वचआनुता । गुरुसङ्गीतसद्धारा गुरुकीर्तनसँल्लया ॥ ९३९॥ नादबिन्दुकलापूर्णा नादोपासनसन्नुता । नादसद्गुरुसद्रूपा नादोंकाररसालया ॥ ९४०॥ नादविद्यार्थिसङ्गीता नादोपासितसुस्वरा । नादहृल्लालसापूर्णा नादार्थिहृल्लसत्प्रभा ॥ ९४१॥ ब्राह्ममुहूर्तसुस्नाता ध्याता गीतसुमार्चिता । गङ्गा सम्पूजिता माता मदात्मानन्ददेवता ॥ ९४२॥ सर्वानन्दमयी देवी सर्वानन्दलयस्थिता । सर्वानन्दसुखावाहा सर्वानन्दसुखावहा ॥ ९४३॥ सरस्वती महालक्ष्मी पार्वती भद्ररूपिणी । देवी गङ्गा मदम्बा श्रीः पूजामन्दिरदैविका ॥ ९४४॥ अत्यूषध्यानसुस्नाना ध्यानप्रशान्तिगालया । वीणानादस्वरामोदा वीणागानस्थरागिणी ॥ ९४५॥ वीणागानलया गङ्गा तुम्बरश्रुतिवाहिनी । नादाजस्रप्रवाहा मा अन्तःप्रशान्तिवर्धिनी ॥ ९४६॥ तुम्बरस्वरसङ्गीता एकधारप्रवाहिणी । एकनादौघवाहा मा भक्तिसङ्गीतवाक्स्फुरा ॥ ९४७॥ एकोंकारगसुश्राव्या एकसङ्गीतसुस्रवा । एकशब्दातिमाधुर्या एकप्रशान्तिवाहिनी ॥ ९४८॥ ओंकारनादसद्धारा लयरागार्चितानुता । लयलीनसुगाधारा नादप्रवाहरूपिणी ॥ ९४९॥ श्रुतिरागसुसङ्गीता ओंकारश्रुतितुम्बरा । कृतिसारप्रवाहा च नामगानसुधावहा ॥ ९५०॥ स्तुतिसाहित्यसंवेगा स्तुतिश्रुतिनिनादिनी । स्तुतिरीतिसुकीर्तिश्च स्तुतिद्युतिविलासिनी ॥ ९५१॥ स्तुतिस्तोमसुसङ्कीर्तिः स्तुतिस्तोत्रीसुगायिका । स्तुत्यतीतातिसत्कीर्तिः स्तुतिरीतिसुवाग्वहा ॥ ९५२॥ गातव्या गीतरागा च श्रोतव्योंकारनादिनी । ज्ञातव्यतत्त्ववागर्था श्लोकवागर्थरूपिणी ॥ ९५३॥ गायत्री गायसंत्रात्री गायवाक्स्थिरगामिनी । गानाधारप्रशान्तिश्च गायाधारप्रवाहिणी ॥ ९५४॥ गीताधारस्वरोंकारा गीतधाराप्रसान्त्विनी । गीताचार्यनदीरूपा गीतानन्दप्रसादिनी ॥ ९५५॥ सद्गुर्वद्भुतसङ्गीता गुरुगानलयावहा । गुरुदेवोक्तिसत्त्वोदा पावित्र्यनामगानगा ॥ ९५६॥ दिव्यसन्नामसङ्गीता दिव्यानुभवमोदिनी । दिव्यसत्स्फूर्तिसाध्या मा स्फूर्तिश्लोकितरागिणी ॥ ९५७॥ सत्साहित्यमृदूदा च सङ्गीतातिमृदुस्वरा । रामानन्दसुरीतिश्च गुरुसङ्कीर्तनावहा ॥ ९५८॥ सङ्गीतसङ्गतिक्रीडा सङ्गीतसत्तरङ्गिणी । सङ्गीतागीतसम्मोदा सङ्गीतसद्गतिप्रदा ॥ ९५९॥ सङ्गीतस्तुतिगाम्भीर्या साहित्यवाग्विलासिनी । रागगङ्गा रभोदा मा मानसानन्दगायिनी ॥ ९६०॥ गेयमाना सुगेया मा तोयरागलयालया । तोयजाह्लादसङ्गीता त्यागराजसुवाग्लया ॥ ९६१॥ गुरुसाहित्यपावित्र्या गीतानन्दकदम्बका । कृतिरागसुलास्या च दिव्यनामशुभोदका ॥ ९६२॥ सत्सुखावहसङ्गीता मत्सुखावहमातृका । सङ्गीतसत्सुखावाहा मज्जल्पश्लोकगीतिका ॥ ९६३॥ आत्मानुभूतिसाहित्या स्वानुभूतिप्रसादिका । स्वानुभूतिस्तुतागीता स्वानुभूतमदम्बिका ॥ ९६४॥ सान्त्वस्वरावरा गङ्गा शान्तसौख्यप्रदायिनी । सामगानप्रिया देवी नामगानप्रसादिनी ॥ ९६५॥ गङ्गा गम्भीरगाया च गायगाम्भीर्यगामिनी । मनोगभीरगेया मा गभीरनादसान्त्विनी ॥ ९६६॥ सङ्गीतागीतमाधुर्या वाणीमाधुर्यवाक्स्थिता । सङ्गीतारामसानन्दा वाणीमाधुर्यवासिता ॥ ९६७॥ सुस्वरामोदसंवासा सुस्वरा सुस्वरार्चिता । सुस्वरान्तःप्रशान्तिश्च सुस्वरानन्दसंवरा ॥ ९६८॥ सौवर्णार्चितसौवर्णा कविताभातिशोभना । छविलासस्तुतिस्यूमा कविसत्कृतिवन्दिता ॥ ९६९॥ रागालास्यसुरागा च तालविश्रामगामिनी । विश्रामरामगायस्था सदाशिवमुदामयी ॥ ९७०॥ सत्सङ्गीतनुतिप्रीता रागपुष्पासवोदका । रागमाधुर्यवाक्सारा रागपुष्पासुपूजिता ॥ ९७१॥ गानसन्नुतिरागा च सत्कीर्तनस्वरालया । मनस्स्वच्छलयारागा गङ्गा गम्भीरगायनी ॥ ९७२॥ सुधागानसुमाधुर्या सुधामयी सुवाङ्मयी । स्तुतिस्तोमस्वरागीता स्तुतिसङ्गीतरागिणी ॥ ९७३॥ नुतिगीतस्तुता माता सुनादस्वरपूजिता । रागवाक्सुस्वरा गङ्गा नादसत्सारवाहिनी ॥ ९७४॥ नादाकृतिनदीस्वर्ग्या नादसुधारसाप्लवा । त्यागब्रह्मसुवाग्धारा त्यागगङ्गापराप्लवा ॥ ९७५॥ सुरा सुमानसाराध्या सुधापानकमाधुरी । सुरानन्दा स्वरानन्दा स्वरविद्यापरीवहा ॥ ९७६॥ वरानन्दस्वरानन्दा वरसप्तस्वरालया । वरवीणास्वरालीना स्वरमालासुशोभिता ॥ ९७७॥ वररागरसासारा वरसत्कीर्तनावहा । स्वररागलयाह्लादा स्वरसप्तकशोभना ॥ ९७८॥ लयरागसुधाप्लावा लयलीनवरप्रदा । लासरागसमुल्लासा गागङ्गात्मलयावहा ॥ ९७९॥ रागस्थिरकरा गङ्गा रागास्थिरकरावनी । स्थिररागमनोरागा रागान्ता रागलालिनी ॥ ९८०॥ रागानुरागरागा च रागरागसुरागगा । रागातिरागसङ्गीता रागताललयालया ॥ ९८१॥ रागोपासनसम्प्रीता रागलाससुलासिनी । रागानुरागसंवर्धा रागतालसुवासिनी ॥ ९८२॥ रागघ्नी रागिणी गङ्गा रागानन्दप्रवाहिणी । रागानुरागसंयोगा लयरागतरङ्गिणी ॥ ९८३॥ रागा रागाङ्किता गङ्गा रागभा रागसुस्मिता । रागाङ्कितमनोवाहा रागदा रागसंस्थिता ॥ ९८४॥ रागविद्यार्थिसङ्गीता रागस्वरघनाघना । रागानुरागरागा च लयरागवरप्रदा ॥ ९८५॥ रागरागसुरागा मा रागरासलयस्मिता । रागलास्यलयावाहा रागतालतरङ्गभा ॥ ९८६॥ रागानुरागरङ्गा च रागरागसुरङ्गिणी । रागौघवाहरागौघा वाणीगाम्भीर्यरागिणी ॥ ९८७॥ रागसँल्लीनसङ्गीता रागरीतिप्रवाहिणी । रागसङ्गीतसत्सारा रागसारप्रणादिनी ॥ ९८८॥ रागसारस्वरासारा सारानन्दशुभोदका । सारनामनदाप्लावा नादसारप्रवाहिणी ॥ ९८९॥ देवकुल्या धरावाहा रागिणी रागमालिका । दिव्यनादलसद्रागा रागालयालयास्पदा ॥ ९९०॥ वागपर्याप्तमाहात्म्या सुलभावर्षवाग्वरा । वाग्रागातीतमाधुर्या वाग्रागलयसद्रसा ॥ ९९१॥ सरागश्लोकिता माता सुरागमयवाहिनी । विरागमनआवाहा अरागत्वप्रदायिनी ॥ ९९२॥ गङ्गा सततसम्पूर्णा सम्पूर्णरागरूपिणी । सम्पूर्णज्ञानदात्री मा सम्पूर्णश्लोकमण्डला ॥ ९९३॥ सत्यवाक्स्थितसत्या मा सत्यवाक्पूर्णवाहिनी । वाक्सत्यपरिपूर्णा च वाग्वर्णपरिवाहिणी ॥ ९९४॥ नुतिनामसहस्राभा नामपुष्पालयस्तुता । पुष्पासवसुसङ्गीता गङ्गा कलमृदुस्वरा ॥ ९९५॥ पुष्पात्मानन्दसङ्गीता पुष्कला ज्ञानपुष्कला । सुस्वरामोदवाक्पुष्पा सुलभानन्दसिद्धिदा ॥ ९९६॥ मानसाह्लादवाहा मा मानसा मानसप्रिया । गानगङ्गा रयावेगा नामवाग्धारवाहिनी ॥ ९९७॥ श्रीपञ्चनदनादार्कत्यागब्रह्मकृतिस्फुरा । शिष्यापुष्पासुरागेण प्रातःसन्ध्यासुपूजिता ॥ ९९८॥ शिशुजल्पनिभस्तोत्रपुष्पावलिसुमण्डिता । बालालापस्तुतिस्तोमा बालालापप्रमोदिता ॥ ९९९॥ मागङ्गा सुप्रसन्ना च बालालापस्तुतिस्फुरा । पर्यन्तवाक्स्तुता गङ्गा अपर्यन्ताद्भुतालया ॥ १०००॥ सहस्रश्लोकगायस्था अतिरागसुमार्चिता । अजस्रधारसच्छ्लोका अशुष्कप्रचुरावहा ॥ १००१॥ सहस्रश्लोकिता गङ्गा सहस्रायुतमाहिना । सहस्रायुतपापघ्नी सहस्रायुतनामभा ॥ १००२॥ सहस्रश्लोकसङ्गीता श्लोकामोदातिमोदिनी । सहस्रायुतनामार्चा सहस्रभासुरा सुरा ॥ १००३॥ मनस्सङ्कल्पहेतुश्च मनस्सङ्कल्पपूरणी । सहस्रश्लोकसंस्फूर्तिः सहस्रश्लोकमालिनी ॥ १००४॥ गङ्गाश्लोकसहस्रस्था भावजस्तोत्रमालिका । न कापि स्तुतिरत्युक्तिर्गङ्गापरमदेवता ॥ १००५॥ स्तुत्यामोदा स्वरामोदा भक्त्यामोदा मदम्बिका । पुष्पामोदा तदुद्धारा मोक्षसौभाग्यदायिका ॥ १००६॥ नित्यश्लोकनुतागीता नित्यमङ्गलगङ्गिका । नित्यस्नानातिपुण्या मा नित्यवैभवमङ्गला ॥ १००७॥ सर्वमङ्गलसंयुक्ता सर्वमङ्गलदायिनी । सर्वा सुमङ्गला देवी मागङ्गा सर्वमङ्गला ॥ १००८॥ गङ्गातीरस्फुटस्तोत्रं गङ्गास्तवसहस्रकम् । अपर्याप्तं स्तुतिस्तोमं पर्याप्तशुभमङ्गलम् ॥ गङ्गादेवीपराशक्तिस्फूर्तिश्लोकसहस्रकम् । पुष्पागीतं गुरुप्रीतं गङ्गार्पणं सुमङ्गलम् ॥ गङ्गापुत्रीगुरुस्तोत्रीपुष्पवल्लीसुलेखनी । स्वयंगङ्गाकृतं स्तोत्रं भगभव्यसुमङ्गलम् ॥ ॐ शुभमस्तु

श्रीगङ्गारागपुष्पावली

श्रीः ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । रागदेव्यै च विद्महे । सुरागिण्यै च धीमहि । तन्नो गङ्गा प्रचोदयात् ॥ रागातिदेवता गङ्गा रागवाक्स्फुटमातृका । रागमानससञ्चारा रागताललयावहा ॥ १॥ रागस्वरलया गङ्गा रागमन्दिरदैविका । रागतालस्तुता माता रागातिरागवन्दिता ॥ २॥ रागरागसुमाराध्या रागानुरागसंस्तुता । रागानुरागवेगा च रागपुष्पावलिस्मिता ॥ ३॥ रागवाक्स्तुतमागङ्गा रागच्छविलसत्प्रभा । नानारागलसद्रागा रागप्रपञ्चसच्छविः ॥ ४॥ रागहैमाद्रिरागा च रागाचलरसाप्लवा । रागसागररागा च रागसुधारसायना ॥ ५॥ पानरञ्जनभोग्या च यागयोगफलावहा । त्यागब्रह्मनुतागीतनादोंकारस्वरालया ॥ ६॥ सदाशिवमयी गङ्गा जीवन्मुक्तविदुस्तुता । हिमाद्र्यान्दोलिका गङ्गा हिमरागसुधारसा ॥ ७॥ मयूरकण्ठसौवर्णा ध्वनिरागसुधारसा । सप्तस्वरसुरङ्गा च शोभनस्वरसप्तका ॥ ८॥ वररागलया गङ्गा वरदा वरदप्रिया । स्वरसाररसाप्लावा सुरमानवपूजिता ॥ ९॥ शङ्कराभरणा गङ्गा स्वररागसुधारसा । स्वर्गापवर्गसिद्धिश्च परमानन्दमोक्षदा ॥ १०॥ मूलाधारजनादा च मृदुतालगतिस्रवा । कोलाहलस्वरासारा सप्तस्वररसासरा ॥ ११॥ रजताद्रिलयारागा नगजा नादयोगिनी । स्वरार्णवगभीरा च सहजज्ञानभक्तिदा ॥ १२॥ हिमहिन्दोलना गङ्गा हिन्दोलोल्लोललासिनी । हिममोहननाटा च हिमगङ्गातरङ्गिणी ॥ १३॥ काम्भोजचरणाप्लावा हरिकाम्भोजपादभा । हिमगोत्रजटाजूटभैरवानटभैरवी ॥ १४॥ आनन्दभैरवी गङ्गा तोडीरागतरङ्गभा । धन्यासीरागरागा च गौरी खरहरप्रिया ॥ १५॥ भौलीरागोषकागीता कल्याणी स्वरभूषणी । गम्भीरवाणिसन्नादा कुसुमाकरसेचिता ॥ १६॥ सुधातरङ्गिणी गङ्गा भूषावलिसुमद्युतिः । मनोबिलहरिध्यानगानवारिधिसङ्गमा ॥ १७॥ मोहनालास्यरागा च मोहनद्युतिशोभना । मोहनस्वरमाधुर्या मोहनावर्णमालिका ॥ १८॥ फेनद्युतिरभोजूर्णिः फणिशायिपदद्युतिः । झङ्कारध्वनिगम्भीरा गम्भीरनाटलासिनी ॥ १९॥ नटनारायणी गङ्गा रञ्जनी शिवरञ्जनी । मन्मनोरञ्जनी माता श्रीरञ्जनी निरञ्जनी ॥ २०॥ दीपकारतिशोभा च सुरतिःश्रुतिरञ्जनी । दीपकान्तिमती गङ्गा सुरुचिश्चित्तरञ्जनी ॥ २१॥ सूर्यकान्तद्युतिस्मेरा धौतपञ्चमरञ्जनी । छायातरङ्गिणी गङ्गा श्रीमती जनरञ्जनी ॥ २२॥ उमाभरणहैमाभा मालवी स्वररञ्जनी । कमास्फोटसुकाव्या च कामादिमाररञ्जनी ॥ २३॥ वलजुष्यवरानन्दा वरगायकरञ्जनी । वरुणप्रियगानन्दा वनोरसिकरञ्जनी ॥ २४॥ सुधाम्बोधिसुराप्लावा भाग्यश्रीः स्मररञ्जनी । जीवसञ्जीवनी गङ्गा सुधालहरिजीवनी ॥ २५॥ आरभीश्रितमन्दारी अभीष्टवरमञ्जरी । हरिकेदारगोला च सुज्ञानफलमञ्जरी ॥ २६॥ सुरागमञ्जरी गङ्गा मधुरस्वरवर्धनी । त्यागयागप्रिया गङ्गा रागानुरागवर्धनी ॥ २७॥ नादविनोदिनी गङ्गा नादिनीधातुवर्धनी । नाटकप्रियसन्नूता हरिणी हाटकामबरी ॥ २८॥ षण्मुखप्रियमाता च ऋषभप्रियमोदिनी । रुद्रप्रिया मुखारी च नरदेवमनोहरी ॥ २९॥ जयन्तश्रीविलासा च गङ्गा गाङ्गेयभूषणी । झञ्जूतिप्रवहा गङ्गा चन्द्रज्योतिर्मनोहरी ॥ ३०॥ सम्पूर्णललितारागा अठाणातीव्रवाहिनी । पाटिताज्ञानबन्धा च रसाली रसिकप्रिया ॥ ३१॥ हंसध्वनिसुनादा च हंसनादप्रसान्त्विनी । नादचिन्तामणिर्गङ्गा आनन्दामृतवर्षिणी ॥ ३२॥ सारा सारमती गङ्गा मार्गदेशीयसौभगा । सारङ्गस्वरसङ्गीता कोकिलारवसैकता ॥ ३३॥ विजयश्रीवरानन्दा बलहंसा सुकेसरी । जयनारायणी गङ्गा मनोमलहरीश्वरी ॥ ३४॥ त्वरानलिनकान्तिश्च वसन्तभैरवीच्छविः । वरालीललिताराध्या वाचस्पतिनुतावरा ॥ ३५॥ सौराष्ट्रदेवता गङ्गा नारायणी गुरुप्रिया । शुद्धभङ्गालकानन्दा हंसानन्दियतिस्तुता ॥ ३६॥ भद्रानन्दालकानन्दा नरसिंहेन्द्रमध्यमा । मल्लारम्यस्मितोल्लोला बदरीतुङ्गनागगा ॥ ३७॥ ओंकारी सुचरित्रा मा भागीरथी सुगोमुखी । नादस्वरूपिणी गङ्गा चारुनादतरङ्गिणी ॥ ३८॥ देवीसिंहारवा गङ्गा स्वसृसालकभैरवी । सदारामकलिस्नाना चलनाटकुरञ्जिता ॥ ३९॥ गौरीवेलावली पूर्वी देवक्रिया रघुप्रिया । देवगान्धारिणी गङ्गा स्तवराजकृतिस्थिरा ॥ ४०॥ तीरजङ्गलझङ्कारभ्रमरीरवपूरिता । तारदिव्यमणिच्छायानाटत्विड्बिन्दुमालिनी ॥ ४१॥ नवरत्नविलासा च नभोमणिविभात्विषा । मणिरङ्गविभूषा च किरणावलिमण्डिता ॥ ४२॥ कलानिधिलसोल्लासा श्रीमाधवमनोहरी । मार्गहिन्दोलवेला च श्रीमणिःकन्नटद्युतिः ॥ ४३॥ ज्योतिर्ज्ञानप्रदीपा मा आत्मज्ञानप्रवर्धनी । ज्योतिस्स्वरूपिणी माता आत्मज्योतिःप्रदर्शिनी ॥ ४४॥ शैलदेशाक्षिता गङ्गा देवी मलयमारुता । रीतिगोलातिरागा च गौलरागकृतिस्तुता ॥ ४५॥ नादवराङ्गिणी गङ्गा ऊर्मिकाचारुकेशिनी । नादनामक्रियायोगा वनस्पतिपदोदका ॥ ४६॥ धेनुकाश्लोकपूज्याम्बा नायकी वरदायकी । धर्मवती द्विजावन्ती नवनीतस्वरावली ॥ ४७॥ गङ्गा हेमवती सामा नागाभरणहिम्यका । भवानी चलनाटा च गङ्गा जयमनोहरी ॥ ४८॥ काचकन्नटगोलाभा कीरवाणीसुखस्वरा । केदारसुप्रदीपा च कोकिलध्वनिपारगा ॥ ४९॥ जगन्मोहनकल्याणी सरस्वतीमनोहरी । शुद्धसीमन्तिनी गङ्गा आभोगिकनकाङ्गिनी ॥ ५०॥ गमनाश्रमवाहा च शुक्रभापूर्णचन्द्रिका । चक्रवाकसुमाला च गङ्गा अमृतवाहिनी ॥ ५१॥ गुर्झरीप्रवहा गङ्गा कुकर्मबहुदारिणी । सत्कामवर्धनी गङ्गा सत्सुज्ञानविवर्धनी ॥ ५२॥ सुप्रतापवरालीना सिद्धसेनातरङ्गिणी । हंसभ्रमरिकावेला बृन्दावनी कलावती ॥ ५३॥ हंससेनावती गङ्गा चन्द्रश्रीरागवाहिनी । हंसगीर्वाणिमाधुर्या चिन्मयानन्दवाहिनी ॥ ५४॥ हरिनारायणी धात्री शुद्धदेशीयखापगा । काशीरामक्रिया गङ्गा नामदेशी रविक्रिया ॥ ५५॥ संयुक्तयमुनाकल्याणीगङ्गामहिमास्पदा । प्रस्थानसागरा गङ्गा सैन्धवी सिन्धुभैरवी ॥ ५६॥ सद्ध्यानतत्परस्फूर्तिर्गङ्गा षड्विधमार्गिणी । सिन्धुरामक्रियायोगा बङ्गालदेशसिन्धुगा ॥ ५७॥ भद्रश्रीःसुरसिन्धुश्च सरित्सिन्धुतरङ्गिणी । नागरीनागवल्लीगङ्गाभूपालतरङ्गिणी ॥ ५८॥ वेदघोषप्रिया गङ्गा वेदवल्ली भुजङ्गिणी । नादप्रियगवाम्भोधिसँल्लयोंकारघोषिणी ॥ ५९॥ मानिनी देवगीर्वाणी पालिनी सुप्रवाहिणी । गङ्गा हमीरकल्याणी रागदिव्यतरङ्गिणी ॥ ६०॥ गङ्गा मन्दाकिनी स्वर्ग्या अधोभोगवतीसरी । सुरागकेसरी गङ्गा भद्रा भुवनमोहिनी ॥ ६१॥ सन्ध्यारतिप्रियागीता गीतप्रिया सुपोषिणी । भङ्गालास्यमुदासारा कोलाहलजलार्णवा ॥ ६२॥ श्रीयदुकुलकाम्भोजवदनामुक्तगीतिका । सहाना मालवश्रीश्च मायामालवगोलका ॥ ६३॥ सावेरी शुद्धसावेरी असावेरी लताङ्गिनी । नामनारायणी शौभा जीवन्तिनी शुभाङ्गिनी ॥ ६४॥ नागस्वरावलीभूषा रागरूपवती लया । रागपञ्जरगुप्ता च कान्तामणिसुपूजिता ॥ ६५॥ नागगान्धारिणी गङ्गा नामगानागनन्दिनी । सुपुन्नागवरालीगा भैरवी सिंहवाहिनी ॥ ६६॥ रमामनोहरी रामा श्रीकमलामनोहरी । शुभपन्थुवरालीना गङ्गा ईशमनोहरी ॥ ६७॥ मुकुन्तलवराली च मुकुन्दप्रियरागिणी । मूकवाग्रागरागाम्बा मूकवाग्रागवर्धनी ॥ ६८॥ आहिरी कलकण्ठी च कल्गडश्यामलाङ्गिनी । आपोजयन्तसेनार्का स्वर्णाङ्गिचतुरङ्गिणी ॥ ६९॥ सरस्वतीसुवाणी च कवितावेगवाहिनी । गाकोकिलवराली च गौलीपन्थुश्च जिङ्गला ॥ ७०॥ रागचूडामणिर्गङ्गा देवामृतकवर्षिणी । रामप्रियाप्रियारामा चिन्तामणिश्च शूलिनी ॥ ७१॥ माञ्जिष्ठोषकहैमाग्रा भूपालरागसन्नुता । पूर्णषड्जादिरागा च सङ्गीतस्वरसार्चिता ॥ ७२॥ रत्नाङ्गितलशोभा च रसभारविचन्द्रिका । सुवागधीश्वरी गङ्गा वाग्गदनकुतूहला ॥ ७३॥ सुहिन्दोलवसन्तार्का नटाभरणझल्लिका । हुसेनीबेगडारागगुरुस्वामिकृतिस्मिता ॥ ७४॥ सौवीररघुवीरातिप्रशस्तमहिमास्पदा । श्रीकृष्णगोपिकावसन्तारासरासरङ्गभा ॥ ७५॥ सुकल्याणवसन्तश्रीर्वसन्तोत्सववैभवा । आभेरीदुन्दुभीढक्काघण्टारवसुपूजिता ॥ ७६॥ वीरवसन्तकासारा गङ्गा मालवपञ्चमा । पूर्वपञ्चमसङ्गीतपूरपारशरावती ॥ ७७॥ कोकिलप्रियसङ्गीतप्रियगागायकप्रिया । गीतनीतिमती माता सङ्गीततानरूपिणी ॥ ७८॥ चित्राम्बरी वसन्ताभा ग्रीष्मगौरीमनोहरी । शरद्भानुमती गङ्गा वर्षाभामेघरञ्जनी ॥ ७९॥ हेमनीलाम्बरी हैमा सन्ध्याभाकनकाम्बरी । जगन्मोहनरागा च छायागौरी च भार्गवी ॥ ८०॥ छाया छायावती गङ्गा भोगच्छायानटापगा । सुपुष्पलतिकाच्छाया छायागोलसुपल्लवा ॥ ८१॥ शुद्धवेलावली गङ्गा मुक्ताम्बरी हिमाङ्गिनी । सुरागचन्द्रिकाकान्ती रसरागमनोहरी ॥ ८२॥ पूर्णपञ्चमकल्लोला धवला धवलाम्बरी । श्यामचिन्तामणिर्गङ्गा शतरागविनोदिनी ॥ ८३॥ सुकानडहहालास्या पञ्चमानवभासुरा । सारङ्गनाटसङ्गीता इन्दुसारङ्गनाटका ॥ ८४॥ गानागपञ्चमासारा गानप्रिया सुभाषिणी । सुलावण्यवती गङ्गा हंसदीपकशोभिनी ॥ ८५॥ ज्ञानस्वरूपिणी गङ्गा छायानारायणी सरित् । कूलंकषस्रवन्ती च वरधर्मप्रकाशिनी ॥ ८६॥ कोसलापतिसन्नूता स्तुतिमेघा स्तुतिप्रिया । हिमदेवमुखारी च रङ्गलीलातरङ्गिणी ॥ ८७॥ रागसालगनीया मा महती तापसप्रिया । स्तुतिजालवरालीश्रीर्गौडमल्लारतिस्तुतिः ॥ ८८॥ विश्वम्भरी जुजाहूली सरसाङ्गीकृतस्तुतिः । वकुलाभरणान्धाली गरुडध्वनिसुसृतिः ॥ ८९॥ गङ्गा कैकवशीकर्त्री कुरञ्जितकुतूहला । नवरोचशरच्छाया धवलाङ्का भवप्रिया ॥ ९०॥ दर्भारिन्दमपादोदा देवरञ्जितगुञ्जरी । गाननागध्वनिर्गङ्गा रेवगुप्तिप्रवाहिणी ॥ ९१॥ हंसप्रभावलीशोभा हंसनारायणी शुभा । हंसनीलाम्बरी गङ्गा रागहंसगिरीश्वरी ॥ ९२॥ मानवतीर्थिका गङ्गा गानमूर्तिर्लयालया । गानसामवरालीना वीणागागमकक्रिया ॥ ९३॥ श्लोकभूषावती गङ्गा सत्काव्यरसमञ्जरी । श्रुतिगानलया माता गानसन्तानमञ्जरी ॥ ९४॥ रागपुष्पावलीसार्चा सुरागशतमालिका । सङ्गीतरागसामोदा श्लोकालीस्वरदैविका ॥ ९५॥ परन्धामवती गङ्गा निषदश्लोकमण्डला । श्रीनारायणगोलापः सौगन्धिनीसुमार्चिता ॥ ९६॥ सच्चित्स्वरूपिणी गङ्गा सत्त्वसुज्ञानबोधिनी । आनन्दानन्तधारा च सज्ज्ञानमुक्तिदायिनी ॥ ९७॥ कापि पूततरा नास्ति गङ्गा परमपावनी । न चास्ति कापि नारायणीगङ्गातीतमाहिना ॥ ९८॥ नादरूपिगुरुस्वामितारवल्गुस्वरालया । रागानुरागसामोदपुष्पालीनवमालिका ॥ ९९॥ त्रिजगन्मोहिनी गङ्गा पूजाकुटीरकुम्भिनी । सुमध्यमावती देवी गङ्गा मङ्गलकैशिकी ॥ १००॥ त्यागराजगुरुस्वामिगारागायै सुमङ्गलम् । शिष्यापुष्पासुरागेण सङ्गीतायै सुमङ्गलम् ॥ १०१॥ सङ्गीतश्रुतिधारायै रागस्फुर्त्यै सुमङ्गलम् । आधारश्रुतिषड्जायै ओंकारिण्यै सुमङ्गलम् ॥ १०२॥ ऋषभारूढशेखर्यै सरीगायै सुमङ्गलम् । रीतिरागस्वरावल्यै गागङ्गायै सुमङ्गलम् ॥ १०३॥ गान्धारप्लवधारायै गामालिन्यै सुमङ्गलम् । गानवीणाप्रसारिण्यै मध्यमायै सुमङ्गलम् ॥ १०४॥ पञ्चमस्वरगीतायै धनिकायै सुमङ्गलम् । निषादश्लोकसर्यै च सानन्दायै सुमङ्गलम् ॥ १०५॥ रागरागसुरागायै रागधात्र्यै सुमङ्गलम् । रागताललयायै च रागदेव्यै सुमङ्गलम् ॥ १०६॥ मङ्गलं रागहिम्यायै रागगायै सुमङ्गलम् । मङ्गलं रागकंनिध्यै गङ्गादेव्यै सुमङ्गलम् ॥ १०७॥ मङ्गलं रागमालिन्यै रागिण्यै शुभमङ्गलम् । मङ्गलं मोक्षकारिण्यै गङ्गादेव्यै सुमङ्गलम् ॥ १०८॥ ॐ शुभमस्तु

श्रीगङ्गाप्रमाणिकास्तुतिः

श्रीः ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । हिमालयस्य पुत्रिका हिमाहिमासराप्लवा । हिमातिशुभ्रसारका हिमापगा सुगङ्गिका ॥ १॥ हिमालयस्थदैविका प्रमाणितातिपूतका । हिमप्रपातकाव्यझा सुकाव्यझाप्रसादिका ॥ २॥ रमापपादरासका उमापशेखरोदका । रमारमारमाप्लवा उमारमाभिरामका ॥ ३॥ सनादसारसारगा निनादसुस्वराशुगा । सुनादसार्चिताभगा ननादगास्वरापगा ॥ ४॥ सरीगमापधानिसास्वरार्चनातिमोदिता । गगाममाधनीसरी स्वरासरा सुरापगा ॥ ५॥ स्वराक्षरा क्षराक्षरा क्षराक्षरा सुवाक्क्षरा । सुभाक्षरा शुभाक्षरा सुकाक्षरा सुखाक्षरा ॥ ६॥ सुरागरागरागगा सदाशिवाशिरोदका । सुधाप्लवातिमोदका सुराप्लवा शुभोदका ॥ ७॥ भवाभवा भवप्रिया वरप्रदाभगापगा । सदामुदाकराम्बिका सदार्चिता पराम्बिका ॥ ८॥ सरागगीतमातृका सुरागपुष्पमालिका । वरागरक्तिलास्यका विरागमुक्तिदायिका ॥ ९॥ कुकर्मदारिणीश्वरी विमुक्तिदायिनी जनी । सुवासिनीसुपूजिता सुकौशला सुमङ्गला ॥ १०॥ गुरुप्रसादकीर्तिता गुरुप्रमोदगीतिका । गुरुप्रचोदनार्चिता गुरुस्वयंकृतार्चना ॥ ११॥ सुमङ्गलं सुगङ्गिके प्रमाणिकास्तुतिस्फुरे । सुरागताललास्यके सुवाणि ते सुमङ्गलम् ॥ १२॥ ॐ शुभमस्तु

श्रीगङ्गारोगनिवारणस्तोत्रम्

श्रीः ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । सर्वरोगहरे गङ्गे सर्वपीडाविनाशिनि । सर्वगे कुरु मे माता रोगशोकनिवारणम् ॥ १॥ मदम्ब बहुतप्ताहं कुरु रोगापसारणम् । त्वां विना न गतिर्मातः कुरु शोकापहारणम् ॥ २॥ कर्तव्यं तव मातस्त्वत्पुत्रीखेदप्रशामनम् । श्रोतव्यं मम सन्तापगदक्लेशप्रलापनम् ॥ ३॥ बहुदूरोस्म्यहं मात आमयाध्यतितापिता । अग्रयागच्छ मन्मातः पूरयेयं सुलालसा ॥ ४॥ मातर्गङ्गे समागच्छ शीतं तव स्पृशं कुरु । वसमत्सदने मातर्देहि मे तव दर्शनम् ॥ ५॥ वह मत्प्राङ्गणे मातर्बह्वीप्सितजलावरे । देहि मग्नं तवौषध्यशीते नित्यं स्पृहां मम ॥ ६॥ मातः क्व तव माहात्म्यम् अस्मिन्क्षणे सुरक्ष माम् । कुरु कर्मनिवृत्तिं मे न कर्तव्यं विलम्बनम् ॥ ७॥ शब्दराक्षसपीडाविनाशनं कुरु शाश्वतम् । शब्दासुरगणं भङ्ग्धि भङ्ग्धि मच्छत्रुमण्डलम् ॥ ८॥ नमो गङ्गे मदम्ब त्वं त्राहि मां भवपीडिताम् । कुरु स्वस्त्ययनं गङ्गे कुरु शीघ्रविमोचनम् ॥ ९॥ आरोग्यं कुरु मे देवि निरामयं प्रयच्छ मे । मातर्गङ्गे नमस्तुभ्यं त्वत्पारवसनं कुरु ॥ १०॥ प्रत्यक्षं कुरु मे देवि मदन्तःसततालये । कुतोन्यत्र गमिष्यामि ब्रूहि त्वं भवतारिणि ॥ ११॥ त्वत्परं नास्ति मे किञ्चित् कुरु जन्मनिवारणम् । त्वयि स्नानं तव ध्यानमिदं जन्म तवार्पणम् ॥ १२॥ गङ्गातीरसुवासं च गायत्रीसारमङ्गलम् । गीतां गुरुप्रसादं च गोविन्दं प्राप्नवान्यहम् ॥ ॐ शुभमस्तु

खगङ्गाभुजङ्गप्रयातम्

श्रीः ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । भुजङ्गप्रयातोर्मिवाहप्रवाहां भुजङ्गप्रशान्तप्रसादप्रसाराम् । भुजङ्गाधराजस्रधाराभिषेकां भजे स्वर्गगङ्गां सुवर्गापवर्गाम् ॥ १॥ सदादर्शनास्फोटकाव्याभिनव्यां स्वसौन्दर्यसंस्फूर्तिशैलीगभीराम् । सतालस्वरोंकारसानन्दलास्यां भजे नादगङ्गां स्वरामोददर्शाम् ॥ २॥ खगङ्गां गगङ्गां मुमुक्षुत्वधेयां वरस्नानसत्पानसज्ज्ञानबोधाम् । जलापूतपुण्यां महापूतनाम्नीं भजे रागगङ्गां लयावेगवाहाम् ॥ ३॥ वरानन्दकन्दां स्वरानन्दसारां चिदानन्दसद्भां चिरानन्दगाङ्गाम् । मदानन्दगेयां सदानन्दगेहां भजे ज्ञानगङ्गामनन्तादिशक्तिम् ॥ ४॥ हिमांशुप्रभासप्रवाहप्रहर्षां सुरौप्यातिशोभाम्बुशुभ्रप्रवाहाम् । हिमागप्रभावातिसत्त्वप्रकाशां भजे सत्यगङ्गां परब्रह्मकाशाम् ॥ ५॥ हिमाह्लादगङ्गां नमाम्यापवर्यां क्षपानाथसंस्मेरचारुस्वरूपाम् । सलालित्यवैचित्र्यचित्राभिलेखां भजे हिम्यगङ्गां मनश्शान्तिसौख्याम् ॥ ६॥ सुकाव्यार्पणानन्दसम्प्राप्तिभव्यां सुमाङ्गल्यसद्भाग्यसम्पत्तिभोग्याम् । सुगानप्रसन्नां हृदब्जे निषण्णां भजे दिव्यगङ्गां मदानुग्रहाम्बाम् ॥ ७॥ गुरुत्यागरजेन्द्रसङ्गीतगङ्गां सुपुष्पाभिषेकप्रमोदप्रसादाम् । इहानन्दभद्रां परज्ञानमोक्षां भजे नित्यगङ्गां वरां मङ्गलाभाम् ॥ ८॥ खगङ्गे भुजङ्गप्रयाते सुभद्रं कविप्राणसंस्फूर्तिपूते सुभद्रम् । सुरागस्फुरद्रागयाते सुभद्रं सुभद्रं सुमाङ्गल्यदे ते सुभद्रम् ॥ ९॥ ॐ शुभमस्तु

श्रीगङ्गामङ्गलस्तोत्रम्

श्रीः ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । गोमुखादृश्यपुण्यायै गङ्गोत्तर्यै सुमङ्गलम् । भगीरथतपस्खायै भागीरथ्यै सुमङ्गलम् ॥ १॥ जाह्नवीशुभनाम्न्यै च शुभ्रायै शुभमङ्गलम् । हरिशीलसुशीलायै हिमगायै सुमङ्गलम् ॥ २॥ सौम्यकाश्युत्तरायै च विश्वेश्वर्यै सुमङ्गलम् । बिलङ्गनासयुक्तायै भद्रायै शुभमङ्गलम् ॥ ३॥ देवप्रयागतीर्थायै देवभूत्यै सुमङ्गलम् । सङ्गतालकनन्दायै गङ्गादेव्यै सुमङ्गलम् ॥ ४॥ अलकापुरिनन्दायै स्वर्णद्यै शुभमङ्गलम् । वसुधाराझरीसर्यै सरस्वत्यै सुमङ्गलम् ॥ ५॥ बदरीधामभासिन्यै नारायण्यै सुमङ्गलम् । सुवर्णालकनन्दायै विष्णुपद्यै सुमङ्गलम् ॥ ६॥ लक्ष्मणायै सुधौल्यै च ज्योतिर्मत्यै सुमङ्गलम् । नन्दाकिन्यै च पिण्डार्यै मन्दाकिन्यै सुमङ्गलम् ॥ ७॥ अलकानन्दभव्यायै भागीरथ्यै सुमङ्गलम् । देवप्रयागसङ्गायै गङ्गादेव्यै सुमङ्गलम् ॥ ८॥ लोकोद्धारणपावन्यै निम्नगायै सुमङ्गलम् । हृषीकेशापगायै च गङ्गिकायै सुमङ्गलम् ॥ ९॥ हरिद्वारविलासिन्यै गिरिणद्यै सुमङ्गलम् । दीपकारतिशोभायै गङ्गाकायै सुमङ्गलम् ॥ १०॥ समभूमिप्रवाहायै प्रयागायै सुमङ्गलम् । यमुनासहयुक्तायै त्रिवेण्यै शुभमङ्गलम् ॥ ११॥ अधोयुक्तसरस्वत्यै गङ्गायै शुभमङ्गलम् । सरिद्वरासुनाम्न्यै च सुरनद्यै सुमङ्गलम् ॥ १२॥ काशीक्षेत्रातिपुण्यायै गङ्गादेव्यै सुमङ्गलम् । विशालाक्ष्यन्नपूर्णायै क्षेत्रेशिन्यै सुमङ्गलम् ॥ १३॥ सागरायणसारायै शैलजायै सुमङ्गलम् । बङ्गभङ्गप्रभूतायै गङ्गायै शुभमङ्गलम् ॥ १४॥ सगरान्वयमोक्त्र्यै च सागरायै सुमङ्गलम् । गङ्गासागरसङ्गायै हिमनद्यै सुमङ्गलम् ॥ १५॥ गङ्गात्रिपथगायै च पूज्यायै शुभमङ्गलम् । कलिप्रत्यक्षदेव्यै च गङ्गामात्रे सुमङ्गलम् ॥ १६॥ अक्षरागुप्तमात्रे च आदिदेव्यै सुमङ्गलम् । मानसालयदिव्यायै मानितायै सुमङ्गलम् ॥ १७॥ श्रीविद्याशक्तिरूपायै मन्त्रशक्त्यै सुमङ्गलम् । कादिहादिरसायै च रागिण्यै शुभमङ्गलम् ॥ १८॥ प्रमाणितातिपूत्यै च पद्यस्फूर्त्यै सुमङ्गलम् । छन्दोवृत्तसुलास्यायै छन्दकायै सुमङ्गलम् ॥ १९॥ सहस्रायुतकीर्त्यै च सप्रीत्यै शुभमङ्गलम् । सहस्रश्लोकभात्यै च गङ्गादेव्यै सुमङ्गलम् ॥ २०॥ रोगशोकनिवारिण्यै मागङ्गायै सुमङ्गलम् । निरामयप्रदायिन्यै नित्यायै शुभमङ्गलम् ॥ २१॥ पुष्पावर्षाभिषिक्तायै वाग्देव्यै शुभमङ्गलम् । ज्ञानमोक्षप्रदायिन्यै मागङ्गायै सुमङ्गलम् ॥ २२॥ मङ्गलं मङ्गलाधात्र्यै महापुण्यसुवाक्श्रियै । मनःपावननाम्न्यै च गङ्गामात्रे सुमङ्गलम् ॥ २३॥ मङ्गलं ते शुभे गङ्गे मङ्गलं मातृदेवते । मङ्गलं मम सर्वस्वे मङ्गलं मङ्गलायने ॥ २४॥ मङ्गलं त्यागराजाय मदाचार्यवराय च । मङ्गलं ज्ञानगङ्गाय मङ्गलं मोक्षसिद्धये ॥ ॐ तत्सदिति मातृगङ्गाप्रेष्ठापुष्पानामलेखनीरूपेण स्वयंगङ्गाकृतं स्तोत्रं गङ्गास्तवसहस्रकं सम्पूर्णम् । ॐ शुभमस्तु Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Ganga Sahasram
% File name             : gangAsahasram.itx
% itxtitle              : gaNgAsahasram (puShpA shrIvatsenavirachitam)
% engtitle              : gangAsahasram
% Category              : devii, puShpAshrIvatsan, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Sri Ganga Sahasram
% Indexextra            : (Book with translation, Videos sahasram playlist, pramANikA, roganivAraNa, stotram 1, 2, bhujangaprayAta, Collection)
% Latest update         : August 13, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP