गङ्गासहस्रनामावलिः

गङ्गासहस्रनामावलिः

सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां करधृतकलशोद्यत्सोपलाभीत्यभीष्टाम् । विधिहरिरूपां सेन्दुकोटीरजूटां कलितसितदुकूलां जाह्नवी तां नमामि ॥ ॐ ओङ्काररूपिण्यै नमः । अजरायै । अतुलायै । अनन्तायै । अमृतस्रवायै । अत्युदारायै । अभयायै । अशोकायै । अलकनन्दायै । अमृतायै । अमलायै । अनाथवत्सलायै । अमोघायै । अपां योनये । अमृतप्रदायै । अव्यक्तलक्षणायै । अक्षोभ्यायै । अनवच्छिन्नायै । अपरायै । अजितायै नमः । २० ॐ अनाथनाथायै नमः । अभीष्टार्थसिद्धिदायै । अनङ्गवर्धिन्यै । अणिमादिगुणायै । अधारायै । अग्रगण्यायै । अलीकहारिण्यै । अचिन्त्यशक्तये । अनघायै । अद्भुतरूपायै । अघहारिण्यै । अद्रिराजसुतायै । अष्टाङ्गयोगसिद्धिप्रदायै । अच्युतायै । अक्षुण्णशक्तये । असुदायै । अनन्ततीर्थायै । अमृतोदकायै । अनन्तमहिम्ने । अपारायै नमः । ४० ॐ अनन्तसौख्यप्रदायै नमः । अन्नदायै । अशेषदेवतामूर्तये । अघोरायै । अमृतरूपिण्यै । अविद्याजालशमन्यै । अप्रतर्क्यगतिप्रदायै । अशेषविघ्नसंहर्त्र्यै । अशेषगुणगुम्फितायै । अज्ञानतिमिरज्योतिषे । अनुग्रहपरायणायै । अभिरामायै । अनवद्याङ्ग्यै । अनन्तसारायै । अकलङ्किन्यै । आरोग्यदायै । आनन्दवल्ल्यै । आपन्नार्तिविनाशिन्यै । आश्चर्यमूर्तये । आयुष्यायै नमः । ६० ॐ आढ्यायै नमः । आद्यायै । आप्रायै । आर्यसेवितायै । आप्यायिन्यन्यै । आप्तविद्यायै । आख्यायै । आनन्दायै । आश्वासदायिन्यै । आलस्यघ्न्यै । आपदां हन्त्र्यै । आनन्दामृतवर्षिण्यै । इरावत्यै । इष्टदात्र्यै । इष्टायै । इष्टापूर्तफलप्रदायै । इतिहासश्रुतीड्यार्थायै । इहामुत्रशुभप्रदायै । इज्याशीलसमिज्येष्ठायै । इन्द्रादिपरिवन्दितायै नमः । ८० ॐ इलालङ्कारमालायै नमः । इद्धायै । इन्दिरारम्यमन्दिरायै । इते । इन्दिरादिसंसेव्यायै । ईश्वर्यै । ईश्वरवल्लभायै । ईतिभीतिहरायै । ईड्यायै । ईडनीयचरित्रभृते । उत्कृष्टशक्तये । उत्कृष्टायै । उडुपमण्डलचारिण्यै । उदिताम्बरमार्गायै । उस्रायै । उरगलोकविहारिण्यै । उक्षायै । उर्वरायै । उत्पलायै । उत्कुम्भायै नमः । १०० ॐ उपेन्द्रचरणद्रवायै नमः । उदन्वत्पूर्तिहेतवे । उदारायै । उत्साहप्रवर्धिन्यै । उद्वेगघ्न्यै । उष्णशमन्यै । उष्णरश्मिसुताप्रियायै । उत्पत्तिस्थितिसंहारकारिण्यै । उपरिचारिण्यै । ऊर्जंवहन्त्यि । ऊर्जधरायै । उर्जावत्यै । उर्मिमालिन्यै । ऊर्ध्वरेतःप्रियायै । उर्ध्वाध्वायै । ऊर्मिलायै । उर्ध्वगतिप्रदायै । ऋषिवृन्दस्तुतायै । ऋद्धये । ऋणत्रयविनाशिन्यै नमः । १२० ॐ ऋतम्भरायै नमः । ऋद्धिदात्र्यै । ऋक्स्वरूपायै । ऋजुप्रियायै । ऋक्षमार्गवहायै । ऋक्षार्चिषे । ऋजुमार्गप्रदर्शिन्यै । एधिताखिलधर्मार्थायै । एकस्यै । एकामृतदायिन्यै । एधनीयस्वभावायै । एज्यायै । एजिताशेषपातकायै । ऐश्वर्यदायै । ऐश्वर्यरूपायै । ऐतिह्यायै । ऐन्दवद्युतये । ओजस्विन्यै । ओषधीक्षेत्रायै । ओजोदायै नमः । १४० ॐ ओदनदायिन्यै नमः । ओष्ठामृतायै । औन्नत्यदात्र्यै । भवरोगिणामौषधायै । औदार्यचञ्चवे । औपेन्द्र्यै । औग्र्यै । औमेयरूपिण्यै । अम्बराध्ववहायै । अम्बष्ठायै । अम्बरमालायै । अम्बुजेक्षणायै । अम्बिकायै । अम्बुमहायोनवे । अन्धोदायै । अन्धकहारिण्यै । अंशुमालायै । अंशुमत्यै । अङ्गीकृतषडाननायै । अन्धतामिस्रहन्त्र्यै नमः । १६० ॐ अन्धवे नमः । अञ्जनायै । अञ्जनावत्यै । कल्याणकारिण्यै । काम्यायै । कमलोत्पलगन्धिन्यै । कुमुद्वत्यै । कमलिन्यै । कान्तये । कल्पितदायिन्यै । काञ्चनाक्ष्यै । कामधेनवे । कीर्तिकृते । क्लेशनाशिन्यै । क्रतुश्रेष्ठायै । क्रतुफलायै । कर्मबन्धविभेदिन्यै । कमलाक्ष्यै । क्लमहरायै । कृशानुतपनद्युतये नमः । १८० ॐ करुणार्द्रायै नमः । कल्याण्यै । कलिकल्मषनाशिन्यै । कामरूपायै । क्रियाशक्तये । कमलोत्पलमालिन्यै । कूटस्थायै । करुणायै । कान्तायै । कूर्मयानायै । कलावत्यै । कमलायै । कल्पलतिकायै । काल्यै । कलुषवैरिण्यै । कमनीयजलायै । कम्रायै । कपर्दिसुकपर्दगायै । कालकूटप्रशमन्यै । कदम्बकुसुमप्रियायै नमः । २०० ॐ कालिन्द्यै नमः । केलिललितायै । कलकल्लोलमालिकायै । क्रान्तलोकत्रयायै । कण्ड्वै । कण्डूतनयवत्सलायै । खड्गिन्यै । खड्गधाराभायै । खगायै । खण्डेन्दुधारिण्यै । खेखेलगामिन्यै । खस्थायै । खण्डेन्दुतिलकप्रियायै । खेचर्यै । खेचरीवन्द्यायै । ख्यातायै । ख्यातिप्रदायिन्यै । खण्डितप्रणताघौघायै । खलबुद्धिविनाशिन्यै । खातैनः कन्दसन्दोहायै नमः । २२० ॐ खड्गखट्वाङ्ग खेटिन्यै नमः । खरसन्तापशमन्यै । पीयूषपाथसां खनये । गङ्गायै । गन्धवत्यै । गौर्यै । गन्धर्वनगरप्रियायै । गम्भीराङ्ग्यै । गुणमय्यै । गतातङ्कायै । गतिप्रियायै । गणनाथाम्बिकायै । गीतायै । गद्यपद्यपरिष्टुतायै । गान्धार्यै । गर्भशमन्यै । गतिभ्रष्टगतिप्रदायै । गोमत्यै । गुह्यविद्यायै । गवे नमः । २४० ॐ गोप्त्र्यै नमः । गगनगामिन्यै । गोत्रप्रवर्धिन्यै । गुण्यायै । गुणातीतायै । गुणाग्रण्यै । गुहाम्बिकायै । गिरिसुतायै । गोविन्दाङ्घ्रिसमुद्भवायै । गुणनीयचरित्रायै । गायत्र्यै । गिरिशप्रियायै । गूढरूपायै । गुणवत्यै । गुर्व्यै । गौरववर्धिन्यै । ग्रहपीडाहरायै । गुन्द्रायै । गरघ्न्यै । गानवत्सलायै नमः । २६० ॐ घर्महन्त्र्यै नमः । घृतवत्यै । घृततुष्टिप्रदायिन्यै । घण्टारवप्रियायै । घोराघौघविध्वंसकारिण्यै । घ्राणतुष्टिकर्यै । घोषायै । घनानन्दायै । घनप्रियायै । घातुकायै । घूर्णितजलायै । घृष्टपातकसन्तत्यै । घटकोटिप्रपीतापायै । घटिताशेषमङ्गलायै । घृणावत्यै । घृणिनिधये । घस्मरायै । घूकनादिन्यै । घुसृणापिञ्जरतनवे । घर्घरायै नमः । २८० ॐ घर्घरस्वनायै नमः । चन्द्रिकायै । चन्द्रकान्ताम्बवे । चञ्चदापायै । चलद्युतये । चिन्मय्यै । चितिरूपायै । चन्द्रायुतशताननायै । चाम्पेयलोचनायै । चारवे । चार्वङ्ग्यै । चारुगामिन्यै । चार्यायै । चारित्रनिलयायै । चित्रकृते । चित्ररूपिण्यै । चम्प्वै । चन्दनशुच्यम्बवे । चर्चनीयायै । चिरस्थिरायै नमः । ३०० ॐ चारुचम्पकमालाढ्यायै नमः । चमिताशेषदुष्कृतायै । चिदाकाशवहायै । चिन्त्यायै । चञ्चते । चामरवीजितायै । चोरिताशेषवृजिनायै । चरिताशेषमण्डलायै । छेदिताखिलपापौघायै । छद्मघ्न्यै । छलहारिण्यै । छन्नत्रिविष्टपतलायै । छोटिताशेषबन्धनायै । छुरितामृतधारौघायै । छिन्नैनसे । छन्दगामिन्यै । छत्रीकृतमरालौघायै । छटीकृतनिजामृतायै । जाह्नव्यै । ज्यायै नमः । ३२० ॐ जगन्मात्रे नमः । जप्यायै । जङ्घालवीचिकायै । जयायै । जनार्दनप्रीतायै । जुषणीयायै । जगद्धितायै । जीवनायै । जीवनप्राणायै । जगते । ज्येष्ठायै । जगन्मय्यै । जीवजीवातुलतिकायै । जन्मिजन्मनिबर्हिण्यै । जाड्यविध्वंसनकर्यै । जगद्योनये । जलाविलायै । जगदानन्दजनन्यै । जलजायै । जलजेक्षणायै नमः । ३४० ॐ जनलोचनपीयूषायै नमः । जटातटविहारिण्यै । जयन्त्यै । जञ्जपूकघ्न्यै । जनितज्ञानविग्रहायै । झल्लरीवाद्यकुशलायै । झलज्झालजलावृतायै । झिण्टीशवन्द्यायै । झङ्कारकारिण्यै । झर्झरावत्यै । टीकिताशेषपातालायै । एनोद्रिपाटने टङ्किकैयै । टङ्कारनृत्यत्कल्लोलायै । टीकनीयमहातटायै । डम्बरप्रवहायै । डीनराजहंसकुलाकुलायै । डमड्डमरुहस्तायै । डामरोक्तमहाण्डकायै । ढौकिताशेषनिर्वाणायै । ढक्कानादचलज्जलायै नमः । ३६० ॐ ढुण्ढिविघ्नेशजनन्यै नमः । ढणढ्ढणितपातकायै । तर्पण्यै । तीर्थतीर्थायै । त्रिपथायै । त्रिदशेश्वर्यै । त्रिलोकगोप्त्र्यै । तोयेश्यै । त्रैलोक्यपरिवन्दितायै । तापत्रितयसंहर्त्र्यै । तेजोबलविवर्धिन्यै । त्रिलक्ष्यायै । तारण्यै । तारायै । तारापतिकरार्चितायै । त्रैलोक्यपावनिपुण्यायै । तुष्टिदायै । तुष्टिरूपिण्यै । तृष्णाच्छेत्र्यै । तीर्थमात्रे नमः । ३८० ॐ त्रिविक्रमपदोद्भवायै नमः । तपोमय्यै । तपोरूपायै । तपःस्तोमफलप्रदायै var पदप्रदायै । त्रैलोक्यव्यापिन्यै । तृप्त्यै । तृप्तिकृते । तत्त्वरूपिण्यै । त्रैलोक्यसुन्दर्यै । तुर्यायै । तुर्यातीतफलप्रदायै । त्रैलोक्यलक्ष्म्यै । त्रिपद्यै । तथ्यायै । तिमिरचन्द्रिकायै । तेजोगर्भायै । तपःसारायै । त्रिपुरारिशिरोगृहायै । त्रयीस्वरूपिण्यै । तन्व्यै नमः । ४०० ॐ तपनाङ्गजभीतिनुदे नमः । तरये । तरणिजामित्रायै । तर्पिताशेषपूर्वजायै । तुलाविरहितायै । तीव्रपापतूलतनूनपाते । दारिद्र्यदमन्यै । दक्षायै । दुष्प्रेक्षायै । दिव्यमण्डनायै । दीक्षावत्यै । दुरावाप्यायै । द्राक्षामधुरवारिभृते । दर्शितानेककुतुकायै । दुष्टदुर्जयदुःखहृते । दैन्यहृते । दुरितघ्न्यै । दानवारिपदाब्जजायै । दन्दशूकविषघ्न्यै । दारिताघौघसन्ततायै नमः । ४२० ॐ द्रुतायै नमः । देवद्रुमच्छन्नायै । दुर्वाराघविघातिन्यै । दमग्राह्यायै । देवमात्रे । देवलोकप्रदर्शिन्यै । देवदेवप्रियायै । देव्यै । दिक्पालपददायिन्यै । दीर्घायुष्कारिण्यै । दीर्घायै । दोग्ध्र्यै । दूषणवर्जितायै । दुग्धाम्बुवाहिन्यै । दोह्यायै । दिव्यायै । दिव्यगतिप्रदायै । द्युनद्यै । दीनशरणायै । देहिदेहनिवारिण्यै नमः । ४४० ॐ द्राघीयस्यै नमः । दाघहन्त्र्यै । दितपातकसन्तत्यै । दूरदेशान्तरचर्यै । दुर्गमायै । देववल्लभायै । दुर्वृत्तघ्न्यै । दुर्विगाह्यायै । दयाधारायै । दयावत्यै । दुरासदायै । दानशीलायै । द्राविण्यै । द्रुहिणस्तुतायै । दैत्यदानवसंशुद्धिकर्त्र्यै । दुर्बुद्धिहारिण्यै । दानसारायै । दयासारायै । द्यावाभूमिविगाहिन्यै । दृष्टादृष्टफलप्राप्त्यै नमः । ४६० ॐ देवतावृन्दवन्दितायै नमः । दीर्घव्रतायै । दीर्घदृष्टिर्दीप्ततोयायै । दुरालभायै । दण्डयित्र्यै । दण्डनीतये । दुष्टदण्डधरार्चितायै । दुरोदरघ्न्यै । दावार्चिषे । द्रवते । द्रव्यैकशेवधये । दीनसन्तापशमन्यै । दात्र्यै । दवथुवैरिण्यै । दरीविदारणपरायै । दान्तायै । दान्तजनप्रियायै । दारिताद्रितटायै । दुर्गायै । दुर्गारण्यप्रचारिण्यै नमः । ४८० ॐ धर्मद्रवायै नमः । धर्मधुरायै । धेनवे । धीरायै । धृतये । ध्रुवायै । धेनुदानफलस्पर्शायै । धर्मकामार्थमोक्षदायै । धर्मोर्मिवाहिन्यै । धुर्यायै । धात्र्यै । धात्रीविभूषणाय । धर्मिण्यै । धर्मशीलायै । धन्विकोटिकृतावनायै । ध्यातृपापहरायै । ध्येयायै । धावन्यै । धूतकल्मषायै । धर्मधारायै नमः । ५०० ॐ धर्मसारायै नमः । धनदायै । धनवर्धिन्यै । धर्माधर्मगुणच्छेत्र्यै । धत्तूरकुसुमप्रियायै । धर्मेश्यै । धर्मशास्त्रज्ञायै । धनधान्यसमृद्धिकृते । धर्मलभ्यायै । धर्मजलायै । धर्मप्रसवधर्मिण्यै । ध्यानगम्यस्वरूपायै । धरण्यै । धातृपूजितायै । धूरे । धूर्जटिजटासंस्थायै । धन्यायै । धिये । धारणावत्यै । नन्दायै नमः । ५२० ॐ निर्वाणजनन्यै नमः । नन्दिन्यै । नुन्नपातकायै । निषिद्धविघ्ननिचयायै । निजानन्दप्रकाशिन्यै । नभोङ्गणचर्यै । नूतये । नम्यायै । नारायण्यै । नुतायै । निर्मलायै । निर्मलाख्यानायै । तापसम्पदां नाशिन्यै । नियतायै । नित्यसुखदायै । नानाश्चर्यमहानिधये । नद्यै । नदसरोमात्रे । नायिकायै । नाकदीर्घिकायै नमः । ५४० ॐ नष्टोद्धरणधीरायै नमः । नन्दनायै । नन्ददायिन्यै । निर्णिक्ताशेषभुवनायै । निःसङ्गायै । निरुपद्रवायै । निरालम्बायै । निष्प्रपञ्चायै । निर्णाशितमहामलायै । निर्मलज्ञानजनन्यै । निश्शेषप्राणितापहृते । नित्योत्सवायै । नित्यतृप्तायै । नमस्कार्यायै । निरञ्जनायै । निष्ठावत्यै । निरातङ्कायै । निर्लेपायै । निश्चलात्मिकायै । निरवद्यायै नमः । ५६० ॐ निरीहायै नमः । नीललोहितमूर्धगायै । नन्दिभृङ्गिगणस्तुत्यायै । नागायै । नन्दायै । नगात्मजायै । निष्प्रत्यूहायै । नाकनद्यै । निरयार्णवदीर्घनावे । पुण्यप्रदायै । पुण्यगर्भायै । पुण्यायै । पुण्यतरङ्गिण्यै । पृथवे । पृथुफलायै । पूर्णायै । प्रणतार्तिप्रभञ्जन्यै । प्राणदायै । प्राणिजनन्यै । प्राणेश्यै नमः । ५८० ॐ प्राणरूपिण्यै नमः । पद्मालयायै । परायै । शक्त्यै । पुरजित्परमप्रियायै । परायै । परफलप्राप्त्यै । पावन्यै । पयस्विन्यै । परानन्दायै । प्रकृष्टार्थायै । प्रतिष्ठायै । पालिन्यै । परायै । पुराणपठितायै । प्रीतायै । प्रणवाक्षररूपिण्यै । पार्वत्यै । प्रेमसम्पन्नायै । पशुपाशविमोचन्यै नमः । ६०० ॐ परमात्मस्वरूपायै नमः । परब्रह्मप्रकाशिन्यै । परमानन्दनिष्यन्दायै । प्रायश्चित्तस्वरूपिण्यै var निष्पन्दायै । पानीयरूपनिर्वाणायै । परित्राणपरायणायै । पापेन्धनदवज्वालायै । पापारये । पापनामनुदे । परमैश्वर्यजनन्यै । प्रज्ञायै प्राज्ञायै । परापरायै । प्रत्यक्षलक्ष्म्यै । पद्माक्ष्यै । परव्योमामृतस्रवायै । प्रसन्नरूपायै । प्रणिधये । पूतायै । प्रत्यक्षदेवतायै । पिनाकिपरमप्रीतायै नमः । ६२० ॐ परमेष्ठिकमण्डलवे नमः । पद्मनाभपदार्घ्येण प्रसूतायै । पद्ममालिन्यै । परर्द्धिदायै । पुष्टिकर्यै । पथ्यायै । पूर्त्यै । प्रभावत्यै । पुनानायै । पीतगर्भघ्न्यै । पापपर्वतनाशिन्यै । फलिन्यै । फलहस्तायै । फुल्लाम्बुजविलोचनायै । फालितैनोमहाक्षेत्रायै । फणिलोकविभूषणाय । फेनच्छलप्रणुन्नैनसे । फुल्लकैरवगन्धिन्यै । फेनिलाच्छाम्बुधाराभायै । फडुच्चाटितपातकायै नमः । ६४० ॐ फाणितस्वादुसलिलायै नमः । फाण्टपथ्यजलाविलायै । विश्वमात्रे । विश्वेश्यै । विश्वायै । विश्वेश्वरप्रियायै । ब्रह्मण्यायै । ब्रह्मकृते । ब्राह्म्यै । ब्रह्मिष्ठायै । विमलोदकायै । विभावर्यै । विरजायै । विक्रान्तानेकविष्टपायै । विश्वमित्राय । विष्णुपद्यै । वैष्णव्यै । वैष्णवप्रियायै । विरूपाक्षप्रियकर्य्यै । विभूत्यै नमः । ६६० ॐ विश्वतोमुख्यै नमः । विपाशायै । वैबुध्यै । वेद्यायै । वेदाक्षररसस्रवायै । विद्यायै । वेगवत्यै । वन्द्यायै । बृंहण्यै । ब्रह्मवादिन्यै । वरदायै । विप्रकृष्टायै । वरिष्ठायै । विशोधन्यै । विद्याधर्यै । विशोकायै । वयोवृन्दनिषेवितायै । बहूदकायै । बलवत्यै । व्योमस्थायै नमः । ६८० ॐ विबुधप्रियायै नमः । वाण्यै । वेदवत्यै । वित्तायै । ब्रह्मविद्यातरङ्गिण्यै । ब्रह्माण्डकोटिव्याप्ताम्ब्वै । ब्रह्महत्यापहारिण्यै । ब्रह्मेशविष्णुरूपायै । बुद्ध्यै । विभववर्धिन्यै । विलासिसुखदायै । वश्यायै । व्यापिन्यै । वृषारण्यै । वृषाङ्कमौलिनिलयायै । विपन्नार्तिप्रभञ्जिन्यै । विनीतायै । विनतायै । ब्रध्नतनयायै । विनयान्वितायै नमः । ७०० ॐ वाद्य (विपञ्ची वादा) कुशलायै नमः । वेणुश्रुतिविचक्षणायै । वर्चस्कर्यै । बलकर्यै । बलोन्मूलितकल्मषायै । विपाप्मने । विगतातङ्कायै । विकल्पपरिवर्जितायै । वृष्टिकर्त्र्यै । वृष्टिजलायै । विधये । विच्छिन्नबन्धनायै । व्रतरूपायै । वित्तरूपायै । बहुविघ्नविनाशकृते । वसुधारायै । वसुमत्यै । विचित्राङ्ग्यै । विभायै । वसवे नमः । ७२० ॐ विजयायै नमः । विश्वबीजायै । वामदेव्यै । वरप्रदायै । वृषाश्रितायै । विषघ्न्यै । विज्ञानोर्म्यंशुमालिन्यै । भव्यायै । भोगवत्यै । भद्रायै । भवान्यै । भूतभाविन्यै । भूतधात्र्यै । भयहरायै । भक्तदारिद्र्यघातिन्यै । भुक्तिमुक्तिप्रदायै । भेश्यै । भक्तस्वर्गापवर्गदायै । भागीरथ्यै । भानुमत्यै नमः । ७४० ॐ भाग्यायै नमः । भोगवत्यै । भृतये । भवप्रियायै । भवद्वेष्ट्र्यै । भूतिदायै । भूतिभूषणायै । भाललोचनभावज्ञायै । भूतभव्यभवत्प्रभ्वे । भ्रान्तिज्ञानप्रशमन्यै । भिन्नब्रह्माण्डमण्डपायै । भूरिदायै । भक्तिसुलभायै । भाग्यवद्दृष्टिगोचर्यै । भञ्जितोपप्लवकुलायै । भक्ष्यभोज्यसुखप्रदायै । भिक्षणीयायै । भिक्षुमात्रे । भावायै । भावस्वरूपिण्यै नमः । ७६० ॐ मन्दाकिन्यै नमः । महानन्दायै । मात्रे । मुक्तितरङ्गिण्यै । महोदयायै । मधुमत्यै । महापुण्यायै । मुदाकर्यै । मुनिस्तुतायै । मोहहन्त्र्यै । महातीर्थायै । मधुस्रवायै । माधव्यै । मानिन्यै । मान्यायै । मनोरथपथातिगायै । मोक्षदायै । मतिदायै । मुख्यायै । महाभाग्यजनाश्रितायै नमः । ७८० ॐ महावेगवत्यै नमः । मेध्यायै । महायै । महिमभूषणायै । महाप्रभावायै । महत्यै । मीनचञ्चललोचनायै । महाकारुण्यसम्पूर्णायै । महर्द्धयै । महोत्पलायै । मूर्तिमते । मुक्ति(मूर्तिमन्मुक्ति) रमण्यै । मणिमाणिक्यभूषणायै । मुक्ताकलापनेपथ्यायै । मनोनयननन्दिन्यै । महापातकराशिघ्न्यै । महादेवार्धहारिण्यै । महोर्मिमालिन्यै । मुक्तायै । महादेव्यै नमः । ८०० ॐ मनोन्मन्यै नमः । महापुण्योदयप्राप्यायै । मायातिमिरचन्द्रिकायै । महाविद्यायै । महामायायै । महामेधायै । महौषधाय । मालाधर्यै । महोपायायै । महोरगविभूषणायै । महामोहप्रशमन्यै । महामङ्गलमङ्गलाय । मार्तण्डमण्डलचर्यै । महालक्ष्म्यै । मदोज्झितायै । यशस्विन्यै । यशोदायै । योग्यायै । युक्तात्मसेवितायै । योगसिद्धिप्रदायै नमः । ८२० ॐ याज्यायै नमः । यज्ञेशपरिपूरितायै । यज्ञेश्यै । यज्ञफलदायै । यजनीयायै । यशस्कर्यै । यमिसेव्यायै । योगयोनये । योगिन्यै । युक्तबुद्धिदायै । योगज्ञानप्रदायै । युक्तायै । यमाद्यष्टाङ्गयोगयुक् । यन्त्रिताघौघसञ्चारायै । यमलोकनिवारिण्यै । यातायातप्रशमन्यै । यातनानामकृन्तन्यै । यामिनीशहिमाच्छोदायै । युगधर्मविवर्जितायै । रेवत्यै नमः । ८४० ॐ रतिकृते नमः । रम्यायै । रत्नगर्भायै । रमायै । रतये । रत्नाकरप्रेमपात्राय । रसज्ञायै । रसरूपिण्यै । रत्नप्रासादगर्भायै । रमणीयतरङ्गिण्यै । रत्नार्चिषे । रुद्ररमण्यै । रागद्वेषविनाशिन्यै । रमायै । रामायै । रम्यरूपायै । रोगिजीवानुरूपिण्यै । रुचिकृते । रोचन्यै । रम्यायै नमः । ८६० ॐ रुचिरायै नमः । रोगहारिण्यै । राजहंसायै । रत्नवत्यै । राजत्कल्लोलराजिकायै । रामणीयकरेखायै । रुजारये । रोगरोषिण्यै var रोगशोषिण्यै । राकायै । रङ्कार्तिशमन्यै । रम्यायै । रोलम्बराविण्यै । रागिण्यै । रञ्जितशिवायै । रूपलावण्यशेवधये । लोकप्रसुवे । लोकवन्द्यायै । लोलत्कल्लोलमालिन्यै । लीलावत्यै । लोकभूमये नमः । ८८० ॐ लोकलोचनचन्द्रिकायै नमः । लेखस्रवन्त्यै । लटभायै । लघुवेगायै । लघुत्वहृते । लास्यत्तरङ्गहस्तायै । ललितायै । लयभङ्गिगायै । लोकबन्धवे । लोकधात्र्यै । लोकोत्तरगुणोर्जितायै । लोकत्रयहितायै । लोकायै । लक्ष्म्यै । लक्षणलक्षितायै । लीलायै । लक्षितनिर्वाणायै । लावण्यामृतवर्षिण्यै । वैश्वानर्यै । वासवेड्यायै नमः । ९०० ॐ वन्ध्यत्वपरिहारिण्यै नमः । वासुदेवाङ्घ्रिरेणुघ्न्यै । वज्रिवज्रनिवारिण्यै । शुभावत्यै । शुभफलायै । शान्त्यै । शन्तनुवल्लभायै । शूलिन्यै । शैशववयसे । शीतलामृतवाहिन्यै । शोभावत्यै । शीलवत्यै । शोषिताशेषकिल्बिषायै । शरण्यायै । शिवदायै । शिष्टायै । शरजन्मप्रसुवे । शिवायै । शक्तये । शशाङ्कविमलायै नमः । ९२० ॐ शमनस्वसृसम्मतायै नमः । शमायै । शमनमार्गघ्न्यै । शितिकण्ठमहाप्रियायै । शुचये । शुचिकर्यै । शेषायै । शेषशायिपदोद्भवायै । श्रीनिवासश्रुत्यै । श्रद्धायै । श्रीमत्यै । श्रियै । शुभव्रतायै । शुद्धविद्यायै । शुभावर्तायै । श्रुतानन्दायै । श्रुतिस्तुतये । शिवेतरघ्न्यै । शबर्यै । शाम्बरीरूपधारिण्यै नमः । ९४० ॐ श्मशानशोधन्यै नमः । शान्तायै । शश्वते । शतधृति(शश्वच्छतधृति)स्तुतायै । शालिन्यै । शालिशोभाढ्यायै । शिखिवाहनगर्भभृते । शंसनीयचरित्रायै । शातिताशेषपातकायै । षड्गुणैश्वर्यसम्पन्नायै । षडङ्गश्रुतिरूपिण्यै । षण्ढताहारिसलिलायै । स्त्यायन्नदनदीशतायै । सरिद्वरायै । सुरसायै । सुप्रभायै । सुरदीर्घिकायै । स्वः सिन्धवे । सर्वदुःखघ्न्यै । सर्वव्याधिमहौषधाय नमः । ९६० ॐ सेव्यायै नमः । सिद्धयै । सत्यै । सूक्तये । स्कन्दसुवे । सरस्वत्यै । सम्पत्तरङ्गिण्यै । स्तुत्यायै । स्थाणुमौलिकृतालयायै । स्थैर्यदायै । सुभगायै । सौख्यायै । स्त्रीषु सौभाग्यदायिन्यै । स्वर्गनिःश्रेणिकायै । सूक्ष्मायै var सूमायै । स्वधायै । स्वाहायै । सुधाजलाय । समुद्ररूपिण्यै । स्वर्ग्यायै नमः । ९८० ॐ सर्वपातकवैरिण्यै नमः । स्मृताघहारिण्यै । सीतायै । संसाराब्धितरण्डिकायै । सौभाग्यसुन्दर्यै । सन्ध्यायै । सर्वसारसमन्वितायै । हरप्रियायै । हृषीकेश्यै । हंसरूपायै । हिरण्मय्यै । हृताघसङ्घायै । हितकृते । हेलायै । हेलाघगर्वहृते । क्षेमदायै । क्षालिताघौघायै । क्षुद्रविद्राविण्यै । क्षमायै । गङ्गायै नमः । १००० NA
% Text title            : gangAsahasranAmAvalI
% File name             : gangAsahasranAmAvalI.itx
% itxtitle              : gaNgAsahasranAmAvaliH (skandapurANAntargatA)
% engtitle              : gangAsahasranAmAvalI
% Category              : sahasranAmAvalI, devii, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, NA
% Proofread by          : NA
% Description-comments  : akArAdikShakArAnta
% Source                : Skandapurana, Kashikhanda
% Indexextra            : (bhagavatistutimanjari)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : September 11, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org