% Text title : Gangastavanam by Jaya and Vijaya % File name : gangAstavanamjayAvijayAkRRitam.itx % Category : devii, devI, nadI, bRihaddharmapurANam % Location : doc\_devii % Proofread by : Ruma Dewan % Description/comments : Brihaddharmapuranam | pUrvakhaNDaH | guNanirNaya adhyAyaH 5| 36\-47|| % Latest update : September 15, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gangastavanam by Jaya and Vijaya ..}## \itxtitle{.. jayAvijayAvirachitaM ga~NgAstavanam ..}##\endtitles ## jayA\-vijayA sakhyAvUchatuH | namaH prasIdAmba maheshi mAtarga~Nge trilokAkhiladuHkhahantri | viShNoH padaM tatparamantu labdhvA trailokyamAplAvasi sAdhitArtham || 1|| tvAM staumi pashyAmi parAvareshe namAmi kAyAvayavairapi tvAm | aj~nAnamohAndhatamonirastachittAM tu mAM bodhaya yAdR^ishI tvam || 2|| tvaM brahmaNA viShNunA pUruSheNa shivena vai devavareNa bhUyaH | siddhaiH paraj~nairapi dhIravargaiH stutA kimAvAM manuvo bhavAdR^ishIm || 3|| dhanyA.avanIyaM khalu bhUtadhAtrI lokaiH sarvaiH pUjiteyaM babhUva | tvaM vai yasyAmavagAhyA navoghairvibhAsi puNyAdhikapuNyavatyAm || 4|| jAnanti ke tvAM nanu mUDhabuddhayo narAH striyo vA vana jantavo vA | pItAmR^itA dR^iShTasahastrasUryA jAnantyanantAmR^itasArabhUtAm || 5|| prANAMstyajantaM tvayi vA vasantaM gAyantamAnandamayI~ncha vA tvAm | kaH shraddhadhItAhitadehabandhaM vinAtmaghAtAnnarakAya yogyAn || 6|| yaH sarvalokAmarayaj~nadevaH svayaM shivaH shrImati chottamA~Nge | sarvottamAM tvAM pradadhAti ga~NgAM sArthaM shivatvaM hyadhimanyamAnaH || 7|| sarvasya sarvatra tu nAdhikAraH kasyApi kutrApi cha ko hi Aste | tvaM khaNDitabrahmakaTAhakoTiH sarvatra chAkhaNDagatiH kilAsme || 8|| dhyAye shive tvAM shashishulkavarNAM chaturbhujAM padmavarAbhayAmR^itaiH | yuktA~ncha shukle makare vasantIM trilochanAM devanutAmala~NkR^itAm || 9|| namaH shivAyai shAntayai ga~NgAyai te namo namaH | namo makaravAsinyai kauTichandraruche namaH || 10|| chaturbhujAyai padmena vareNApyabhayena cha pIyUShapUrNakanakaghaTena cha virAjinAm | sarvAla~NkArabhUShADhyAM trinetrAM daivatairnutAM smitAsyAM gauravasanAM sthiranUpurashi~nchinIm | brahmaviShNushivArAdhyAM dadhAnAyai tanuM namaH || 11|| namaH kalmaShahantryai cha lokamAtre namo namaH | sarvatIrthabhavAyai cha sulabhAyai namo namaH || 12|| || iti bR^ihaddharmapurANAntargataM jayA\-vijayAkR^itaM ga~NgAstavanaM sampUrNam || || bR^ihaddharmapurANam | pUrvakhaNDaH | guNanirNaya adhyAyaH 5| 36\-47|| ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}