% Text title : Ganga Stotram 7 % File name : gangAstotram7.itx % Category : devii, vAsudevAnanda-sarasvatI, devI, nadI % Location : doc\_devii % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ganga Stotram ..}## \itxtitle{.. ga~NgAstotram ..}##\endtitles ## %53 ga~Nge darshaya te rUpaM muktidaM munichintitam | gAyattAriNi te dR^iShTyA chyavetko nijarUpataH || 1|| ga~Nge tredhA.aghahantrIti te kIrti rdikShu vistR^itA | geyA yogimunidhyeyA sadA tvaM ga~Nga Adhihe || 2|| tiShyeM.ahastaraNaM mAtarvariShThe bata nAnyataH | yo vairiH kAmasaMj~no me pAhyato roShahetutaH || 3|| brUte kR^itsna shrutaM trAtrI peyodAbAtmiketi yat | yA tR^iShNayA matirbhraShTA.a.a bhyodbhyo bAlaH punAtu tAm || 4|| dyota utkR^iShTa evAstu viShNuje.apihitAntare | jaganmatikShAlake bhUShNussanstvAM shAntiderthaye || 5|| nAsmattAraka evAnyo loke vAcho mR^iShA na me | nAnto.anante.atra me.aghasya kaM brUyAM j~nAnade.atra tu || 6|| shatrUndamaya me devi sakalAnamR^itaprade | tairhi dAnto vimuktaH syAM gatainAH sAdhvyasaMshayaH || 7|| rakSha yadyapi pApo.ahaM chChando.archye gavi jAhnavi | pitA kaH kA.aparAmbA me tiShye tAraH parashcha kaH || 8|| mantrAdyAkSharasahita dattAtreyo hariH kR^iShNa unmattAnandadAyakaH | munirdigambaro bAlaHpishAcho j~nAnasAgaraH || gaM ge da rshaya te rUpaM mu ktidaM mu nichintitam | gA ya ttA riNi te dR^iShTyA chya vetko ni jarUpataH || 1|| gaM ge tre dhA.aghahantrIti te kIrti rdi kShu vistR^itA | ge yA yo gimunidhyeyA sa dA tvaM gaM ga Adhihe || 2|| ti ShyeM.a ha staraNaM mAta rva riShThe ba ta nAnyataH | yo vai riH kAmasaMj~no me pA hyato ro Sha hetutaH || 3|| brU te kR^i tsnashrutaM trAtrI pe yodA bA tmiketi yat | yA tR^i ShNa yA matirbhraShTA.a.a bhyo dbhyo bA laH punAtu tAm || 4|| dyo ta u tkR^iShTa evAstu vi ShNuje.a pi hitAntare | ja ga nma ti kShAlake bhU ShNu ssanstvAM shA ntiderthaye || 5|| nA sma ttA raka evAnyo lo ke vA cho mR^iShA na me | nAM to.a na nte.atra me.aghasya kaM brUyAM j~nA nade.atra tu || 6|| sha trU nda maya me devi sa kalA\- na mR^itaprade | tai rhi dA nto vimuktaH syAM ga tainAH sA dhvyasaMshayaH || 7|| ra kSha ya dyapi pApo.ahaM chCha ndo.archye ga vi jAhnavi | pi kShA kaH kA.aparAmbA me ti Shye tA raH parashcha kaH || 8|| iti shrIvAsudevAnandasarasvatIvirachitaM ga~NgAstotraM sampUrNam | ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}