% Text title : Gangastutih 3 or Gangavijnaptih % File name : gangAstutiHgangAvijnaptiH.itx % Category : devii, nadI, devI, moropanta % Location : doc\_devii % Author : Mayurakavi or Moropanta % Transliterated by : Shree Devi Kumar shreeshrii at gmail.com % Proofread by : Shree Devi Kumar, Rajesh Thyagarajan % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gangastutih Gangavijnaptih ..}## \itxtitle{.. ga~NgAstutiH ga~NgAvij~naptiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ \engtitle{.. Ganga Vijnaptih ..}## \itxtitle{.. ga~NgAvij~naptiH ..}##\endtitles ## (गीतिवृत्तम) जय जय भगवति गङ्गे! | त्वं गेयगुणा (1)प्रतीपसुतदयिते ! अयि ! तेऽस्तु दया (2)त्वत्तो येऽन्ये दीने नहि क्षमा मयि ते ॥ 1॥ बलिना कलिना मलिनानुद्धर्तमसि त्वमेव सत्यमलम् । गायन्ति यशः कवयस्तव यत्पीयूषतोऽपि (3)सत्यमलम् ॥ 2॥ (4)भविता त्वयि मज्जनतः शुचिराशु तथा तपन्न गङ्गेऽहम् । रुचिरमपि वपुः पापं हेयमिह यथा (5)सपन्नगं गेहम् ॥ 3॥ शरणागतो दयावति! | दीनस्त्याज्यस्त्वया न गङ्गेऽयं । कः स्मरतु त्वां हित्वा सन्तानं विषयिणां नगं! गेयं ! ॥ 4॥ भागीरथि! | तव दृष्टिः प्रभवति पुरुषार्थसम्पदे विनते । ईषन्मात्रमयि श्रुतमौदासिन्यं जनेषु देवि! न ते ॥ 5॥ मूर्तिमती त्वमसि दया देवस्य हरेर्जगद्भयादवतः । त्रातं हि लीलयेदं विश्वं संसारतस्त्वया दवतः ॥ 6॥ जय देवि ! | जह्नुकन्ये! भजदघसंहारसद्व्रते! धन्ये! सन्तु बहवः किमन्ये त्वामेव जगद्धितावहां मन्ये ॥ 7॥ वससि विशङ्कं शम्भोः (6)कृतसिञ्जितविहितमर्मरा शिरसि । दुर्गाया अपि तेन त्वं भगवत्यतुलशर्मराशिरसि ॥ 8॥ शरणागतजीवानां प्रक्षालितसर्वपापजम्बालाम् । वन्दे हरेर्हरन्तीं त्रासं त्वां त्रिविधतापजं बालाम् ॥ 9॥ पतितः काकोऽपि भवति पयसि भवत्याः सुरापगे! | हंसः । भजति यशः सुकृतोषधस्त्वयि (7)कृतमज्जन सुरापगेऽहं सः ॥ 10॥ (8)हरितां ददासि जाह्नवि! | जन्तुभ्यस्त्वं तथा मुदा (8)हरताम् । किं मे न दर्शनं वाक्सत्यास्तु यशःकथामुदाहरताम् ॥ 11॥ उत्तम ईशितुरङ्गे नटसि नदीश्वरि ! | नटी यथा रङ्गे । कृतजगदधनगभङ्गे! सन्मतसङ्गे ! नमोऽस्तु ते गङ्गे! ॥ 12॥ स्वस्तुत्यनभिज्ञेऽपि त्वत्करुणा मयि (9)कृतानतावस्तु । वस्तु प्राप्नोत्वयमयि जलजन्तुभिरपि तवाप्यते (10)स्वस्तु ॥ 13॥ दयमानमानसे! | त्वं पुष्णास्यपि दर्दुरं बकं मीनम् । पीनं कुरुषे मकरं धनहीनं त्यजसि किं द्विजं दीनम् ॥ 14॥ (11)भक्तमयूरधनघटे! | कुधियामस्माकमुचितमत्यागः । स्वयशो मा त्यज मातर्महता(12) महितो न शुचितमत्यागः ॥ 15॥ विष्णुपदि ! | प्रतिकूलं व्यावर्तयितुं क्षमासि न तदिष्टं । सति! सति सामर्थ्येऽपि (13)प्रणमदनवनं यदम्ब! न तदिष्टम् ॥ 16॥ कास्ते त्रिविक्रमाङ्घ्रेर्ध्येया(14) स्वर्द्रोरिहाप्तजन्मान्या । सर्वासु देवतासु स्वर्धुनि! मातस्त्वमेव सन्मान्या ॥ 17॥ नमनादमनाकरुणे देवि! | भवत्या (15) भवव्यथाशमनाः । अमिताः प्रजाः कृतार्थाः प्राप्ता भव्यं वरं परं (16)शमनाः ॥ 18॥ स्पृष्ट्वा त्वां मां वातः स्पृशतु (17)सुखं स्वमिव बालकं तातः । मास्तु मम विपदि पातः संसारात्तारयाशु भो मातः ! ॥ 19॥ भवतीं विनात्र मुदितं कर्तारो दीनमातुरं के ते? मलिनोऽपि शिशुरशङ्कं सुखमयमपि(18) लुठतु मातुरङ्के ते ॥ 20॥ शरणागतस्य मम खलु तव चापि यशस्करीमिमामुक्तिं । मानय मा नय निकट परिपालय देहि वसले! मुक्तिम् ॥ 21॥ सन्तापमपाकर्तुं (19)कादम्बिन्या यथा मयूरेण । गङ्गाया विज्ञप्तिः प्रेम्णैव कृता तथा मयूरण ॥ 22॥ इति श्रीरामनन्दनमयूरेश्वरकृता श्रीगङ्गाविज्ञप्तिः समाप्ता । श्रीः शुभं भवतु । टिप्पणि 1| प्रतीपसुतः शन्तनुः । 2| त्वत्तो ये अन्ये तेषां मयि क्षमा न इत्यन्वयः । \ldq{}त्वत्तोऽन्ये ये\rdq{} इति पाठः । 3| सति इति सम्बुद्धिपदम् । पीयूषतोऽपि अमृतादपि अमलं शुद्धम् । 4| यथा कश्चिज्जनः त्वयि मज्जनात् शुचिर्भविता भविष्यति तथा तपन् तपस्यन्नपि अहं न भविष्यामीति योज्यम् । 5| सपन्नगं सर्पोपसृष्टम् । \ldq{}यशः\rdq{} इत्यत्र \ldq{}त्वां\rdq{} इति पाठः । \ldq{}स्मरति\rdq{} इति पाठः । 6| कृतं यत्सिजितं भूषणामा शब्दः तद्वत् विहितो ममरो यया सा । 7| \ldq{}कृतमज्जन\rdq{} इत्यत्र मुद्रितपुस्तके दृश्यमानः \ldq{}च निमज्जन्\rdq{} इति साधीयान् पाठः । कृतमज्जन इत्यत्र विसर्गलोपोऽपाणिनीयः । 8| हरिस्वरूपम् । हरतां हरस्वरूपम् । 9| कृता आनतिर्येन तस्मिन् । 10| स्वः स्वर्गः । 11| भक्तमयूरस्य घनघटा मेघपङ्क्तिस्तत्सम्बुद्धौ । 12| महतां शुचितमस्य त्यागो न महितः न प्रशस्यः । 13| \ldq{}प्रणमन्नयनं\rdq{} इति पाठः 14| \ldq{}ध्यायि\rdq{} इति पाठः । स्वर्द्रोः कल्पद्रुमात् । 15| \ldq{}भवव्यथाः शमिताः\rdq{} इति पाठान्तरम् । 16| \ldq{}शमिताः\rdq{} इति पाठः । 17| \ldq{}सुखः\rdq{} इति पाठः । 18| \ldq{}भयि\rdq{} इति पाठः । 19| मेघमालायाः । Proofread by Rajesh Thyagarajan ## Encoded Shree Devi Kumar shreeshrii at gmail.com Proofread by Shree Devi Kumar, Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}