श्रीगङ्गासहस्रनामस्तोत्रम्

श्रीगङ्गासहस्रनामस्तोत्रम्

अकारादिक्षकारान्त नामघटितं स्कन्दपुराणान्तर्गतं अगस्त्य उवाच विना स्नानेन गङ्गायां नृणां जन्म निरर्थकम् । उपायान्तरमस्त्यन्यद् येन स्नानफलं लभेत् ॥ १॥ अशक्तानां च पङ्गूनामालस्योपहतात्मनाम् । दूरदेशान्तरस्थानां गङ्गास्नानं कथं भवेत् ॥ २॥ दानं वाथ व्रतं वाथ मन्त्रः स्तोत्रं जपोऽथवा । तीर्थान्तराभिषेको वा देवतोपासनं तु वा ॥ ३॥ यद्यस्ति किञ्चित् षड्वक्त्र गङ्गास्नानफलप्रदम् । विधानान्तरमात्रेण तद् वद प्रणताय मे ॥ ४॥ त्वत्तो न वेद स्कन्दान्यो गङ्गागर्भसमुद्भव । परं स्वर्गतरङ्गिण्यां महिमानं महामते ॥ ५॥ स्कन्द उवाच सन्ति पुण्यजलानीह सरांसि सरितो मुने । स्थाने स्थाने च तीर्थानि जितात्माध्युषितानि च ॥ ६॥ दृष्टप्रत्ययकारीणि महामहिमभाञ्ज्यपि । परं स्वर्गतरङ्गिण्याः कोट्यंशोऽपि न तत्र वै ॥ ७॥ अनेनैवानुमानेन बुद्ध्यस्व कलशोद्भव । दध्रे गङ्गोत्तमाङ्गेन देवदेवेन शम्भुना ॥ ८॥ स्नानकालेऽन्यतीर्थेषु जप्यते जाह्नवी जनैः । विना विष्णुपदीं क्वान्यत् समर्थमघमोचने ॥ ९॥ गङ्गास्नानफलं ब्रह्मन् गङ्गायामेव लभ्यते । यथा द्राक्षाफलस्वादो द्राक्षायामेव नान्यतः ॥ १०॥ अस्त्युपाय इह त्वेकः स्याद् येनाविकलं फलम् । स्नानस्य देवसरितो महागुह्यतमो मुने ॥ ११॥ शिवभक्ताय शान्ताय विष्णुभक्तिपराय च । श्रद्धालवे त्वास्तिकाय गर्भवासमुमुक्षवे ॥ १२॥ कथनीयं न चान्यस्य कस्यचित् केनचित् क्वचित् । इदं रहस्यं परमं महापातकनाशनम् ॥ १३॥ महाश्रेयस्करं पुण्यं मनोरथकरं परम् । द्युनदीप्रीतिजनकं शिवसन्तोषसन्ततिः ॥ १४॥ नाम्नां सहस्रं गङ्गायाः स्तवराजेषु शोभनम् । जप्यानां परमं जप्यं वेदोपनिषदां समम् ॥ १५॥ जपनीयं प्रयत्नेन मौनिना वाचकं विना । शुचिस्थानेषु शुचिना सुस्पष्टाक्षरमेव च ॥ १६॥ ध्यानम् - शैलेन्द्रादवतारिणी निजजले मज्जद्जनोत्तारिणी पारावारविहारिणी भवभयश्रेणी समुत्सारिणी । शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥ ॐ नमो गङ्गादेव्यै ॥ ओंकाररूपिण्यजराऽतुलाऽनन्ताऽमृतस्रवा । अत्युदाराऽभयाऽशोकाऽलकनन्दाऽमृताऽमला ॥ १७॥ अनाथवत्सलाऽमोघाऽपांयोनिरमृतप्रदा । अव्यक्तलक्षणाऽक्षोभ्याऽनवच्छिन्नाऽपराऽजिता ॥ १८॥ अनाथनाथाऽभीष्टार्थसिद्धिदाऽनङ्गवर्धिनी । अणिमादिगुणाऽधाराऽग्रगण्याऽलीकहारिणी ॥ १९॥ अचिन्त्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी । अद्रिराजसुताऽष्टाङ्गयोगसिद्धिप्रदाऽच्युता ॥ २०॥ अक्षुण्णशक्तिरसुदाऽनन्ततीर्थाऽमृतोदका । अनन्तमहिमाऽपाराऽनन्तसौख्यप्रदाऽन्नदा ॥ २१॥ अशेषदेवतामूर्तिरघोराऽमृतरूपिणी । अविद्याजालशमनी ह्यप्रतर्क्यगतिप्रदा ॥ २२॥ अशेषविघ्नसंहर्त्री त्वशेषगुणगुम्फिता । अज्ञानतिमिरज्योतिरनुग्रहपरायणा ॥ २३॥ अभिरामाऽनवद्याङ्ग्यनन्तसाराऽकलङ्किनी । आरोग्यदाऽऽनन्दवल्ली त्वापन्नार्तिविनाशिनी ॥ २४॥ आश्चर्यमूर्तिरायुष्या ह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता । आप्यायिन्याप्तविद्याख्या त्वानन्दाऽऽश्वासदायिनी ॥ २५॥ आलस्यघ्न्यापदां हन्त्री ह्यानन्दामृतवर्षिणी । इरावतीष्टदात्रीष्टा त्विष्टापूर्तफलप्रदा ॥ २६॥ इतिहासश्रुतीड्यार्था त्विहामुत्रशुभप्रदा । इज्याशीलसमिज्येष्ठा त्विन्द्रादिपरिवन्दिता ॥ २७॥ इलालङ्कारमालेद्धा त्विन्दिरारम्यमन्दिरा । इदिन्दिरादिसंसेव्या त्वीश्वरीश्वरवल्लभा ॥ २८॥ ईतिभीतिहरेड्या च त्वीडनीयचरित्रभृत् । उत्कृष्टशक्तिरुत्कृष्टोडुपमण्डलचारिणी ॥ २९॥ उदिताम्बरमार्गोस्रोरगलोकविहारिणी । उक्षोर्वरोत्पलोत्कुम्भा उपेन्द्रचरणद्रवा ॥ ३०॥ उदन्वत्पूर्तिहेतुश्चोदारोत्साहप्रवर्धिनी । उद्वेगघ्न्युष्णशमनी ह्युष्णरश्मिसुताप्रिया ॥ ३१॥ उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी । ऊर्जं वहन्त्यूर्जधरोर्जावती चोर्मिमालिनी ॥ ३२॥ ऊर्ध्वरेतःप्रियोर्ध्वाध्वा ह्यूर्मिलोर्ध्वगतिप्रदा । ऋषिवृन्दस्तुतर्द्धिश्च ऋणत्रयविनाशिनी ॥ ३३॥ ऋतम्भरर्द्धिदात्री च ऋक्स्वरूपा ऋजुप्रिया । ऋक्षमार्गवहर्क्षार्चिरृजुमार्गप्रदर्शिनी ॥ ३४॥ एधिताखिलधर्मार्था त्वेकैकामृतदायिनी । एधनीयस्वभावैज्या त्वेजिताशेषपातका ॥ ३५॥ ऐश्वर्यदैश्वर्यरूपा ह्यैतिह्यं ह्यैन्दवीद्युतिः । ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी ॥ ३६॥ ओष्ठामृतौन्नत्यदात्री त्वौषधं भवरोगिणाम् । औदार्यचञ्चुरौपेन्द्री त्वौग्री ह्यौमेयरूपिणी ॥ ३७॥ अम्बराध्ववहाम्बष्ठाम्बरमालाम्बुजेक्षणा । अम्बिकाम्बुमहायोनिरन्धोदान्धकहारिणी ॥ ३८॥ अंशुमाला ह्यंशुमती त्वङ्गीकृतषडानना । अन्धतामिस्रहन्त्र्यन्धुरञ्जना ह्यञ्जनावती ॥ ३९॥ कल्याणकारिणी काम्या कमलोत्पलगन्धिनी । कुमुद्वती कमलिनी कान्तिः कल्पितदायिनी ॥ ४०॥ काञ्चनाक्षी कामधेनुः कीर्तिकृत् क्लेशनाशिनी । क्रतुश्रेष्ठा क्रतुफला कर्मबन्धविभेदिनी ॥ ४१॥ कमलाक्षी क्लमहरा कृशानुतपनद्युतिः । करुणार्द्रा च कल्याणी कलिकल्मषनाशिनी ॥ ४२॥ कामरूपा क्रियाशक्तिः कमलोत्पलमालिनी । कूटस्था करुणा कान्ता कूर्मयाना कलावती ॥ ४३॥ कमला कल्पलतिका काली कलुषवैरिणी । कमनीयजला कम्रा कपर्दिसुकपर्दगा ॥ ४४॥ कालकूटप्रशमनी कदम्बकुसुमप्रिया । कालिन्दी केलिललिता कलकल्लोलमालिका ॥ ४५॥ क्रान्तलोकत्रया कण्डूः कण्डूतनयवत्सला । खड्गिनी खड्गधाराभा खगा खण्डेन्दुधारिणी ॥ ४६॥ खेखेलगामिनी खस्था खण्डेन्दुतिलकप्रिया । खेचरी खेचरीवन्द्या ख्यातिः ख्यातिप्रदायिनी ॥ ४७॥ खण्डितप्रणताघौघा खलबुद्धिविनाशिनी । खातैनः कन्दसन्दोहा खड्गखट्वाङ्ग खेटिनी ॥ ४८॥ खरसन्तापशमनी खनिः पीयूषपाथसाम् । गङ्गा गन्धवती गौरी गन्धर्वनगरप्रिया ॥ ४९॥ गम्भीराङ्गी गुणमयी गतातङ्का गतिप्रिया । गणनाथाम्बिका गीता गद्यपद्यपरिष्टुता ॥ ५०॥ गान्धारी गर्भशमनी गतिभ्रष्टगतिप्रदा । गोमती गुह्यविद्या गौर्गोप्त्री गगनगामिनी ॥ ५१॥ गोत्रप्रवर्धिनी गुण्या गुणातीता गुणाग्रणीः । गुहाम्बिका गिरिसुता गोविन्दाङ्घ्रिसमुद्भवा ॥ ५२॥ गुणनीयचरित्रा च गायत्री गिरिशप्रिया । गूढरूपा गुणवती गुर्वी गौरववर्धिनी ॥ ५३॥ ग्रहपीडाहरा गुन्द्रा गरघ्नी गानवत्सला । घर्महन्त्री घृतवती घृततुष्टिप्रदायिनी ॥ ५४॥ घण्टारवप्रिया घोराघौघविध्वंसकारिणी । घ्राणतुष्टिकरी घोषा घनानन्दा घनप्रिया ॥ ५५॥ घातुका घूर्णितजला घृष्टपातकसन्ततिः । घटकोटिप्रपीतापा घटिताशेषमङ्गला ॥ ५६॥ घृणावती घृणिनिधिर्घस्मरा घूकनादिनी । घुसृणापिञ्जरतनुर्घर्घरा घर्घरस्वना ॥ ५७॥ चन्द्रिका चन्द्रकान्ताम्बुश्चञ्चदापा चलद्युतिः । चिन्मयी चितिरूपा च चन्द्रायुतशतानना ॥ ५८॥ चाम्पेयलोचना चारुश्चार्वङ्गी चारुगामिनी । चार्या चारित्रनिलया चित्रकृच्चित्ररूपिणी ॥ ५९॥ चम्पूश्चन्दनशुच्यम्बुश्चर्चनीया चिरस्थिरा । चारुचम्पकमालाढ्या चमिताशेषदुष्कृता ॥ ६०॥ चिदाकाशवहा चिन्त्या चञ्चच्चामरवीजिता । चोरिताशेषवृजिना चरिताशेषमण्डला ॥ ६१॥ छेदिताखिलपापौघा छद्मघ्नी छलहारिणी । छन्नत्रिविष्टपतला छोटिताशेषबन्धना ॥ ६२॥ छुरितामृतधारौघा छिन्नैनाश्छन्दगामिनी । छत्रीकृतमरालौघा छटीकृतनिजामृता ॥ ६३॥ जाह्नवी ज्या जगन्माता जप्या जङ्घालवीचिका । जया जनार्दनप्रीता जुषणीया जगद्धिता ॥ ६४॥ जीवनं जीवनप्राणा जगज्ज्येष्ठा जगन्मयी । जीवजीवातुलतिका जन्मिजन्मनिबर्हिणी ॥ ६५॥ जाड्यविध्वंसनकरी जगद्योनिर्जलाविला । जगदानन्दजननी जलजा जलजेक्षणा ॥ ६६॥ जनलोचनपीयूषा जटातटविहारिणी । जयन्ती जञ्जपूकघ्नी जनितज्ञानविग्रहा ॥ ६७॥ झल्लरीवाद्यकुशला झलज्झालजलावृता । झिण्टीशवन्द्या झङ्कारकारिणी झर्झरावती ॥ ६८॥ टीकिताशेषपाताला टङ्किकैनोऽद्रिपाटने । टङ्कारनृत्यत्कल्लोला टीकनीयमहातटा ॥ ६९॥ डम्बरप्रवहा डीनराजहंसकुलाकुला । डमड्डमरुहस्ता च डामरोक्तमहाण्डका ॥ ७०॥ ढौकिताशेषनिर्वाणा ढक्कानादचलज्जला । ढुण्ढिविघ्नेशजननी ढणड्ढुणितपातका ॥ ७१॥ तर्पणी तीर्थतीर्था च त्रिपथा त्रिदशेश्वरी । त्रिलोकगोप्त्री तोयेशी त्रैलोक्यपरिवन्दिता ॥ ७२॥ तापत्रितयसंहर्त्री तेजोबलविवर्धिनी । त्रिलक्ष्या तारणी तारा तारापतिकरार्चिता ॥ ७३॥ त्रैलोक्यपावनी पुण्या तुष्टिदा तुष्टिरूपिणी । तृष्णाच्छेत्री तीर्थमाता त्रिविक्रमपदोद्भवा ॥ ७४॥ तपोमयी तपोरूपा तपःस्तोमफलप्रदा । var पदप्रदा त्रैलोक्यव्यापिनी तृप्तिस्तृप्तिकृत्तत्त्वरूपिणी ॥ ७५॥ त्रैलोक्यसुन्दरी तुर्या तुर्यातीतफलप्रदा । त्रैलोक्यलक्ष्मीस्त्रिपदी तथ्या तिमिरचन्द्रिका ॥ ७६॥ तेजोगर्भा तपस्सारा त्रिपुरारिशिरोगृहा । त्रयीस्वरूपिणी तन्वी तपनाङ्गजभीतिनुत् ॥ ७७॥ तरिस्तरणिजामित्रं तर्पिताशेषपूर्वजा । तुलाविरहिता तीव्रपापतूलतनूनपात् ॥ ७८॥ दारिद्र्यदमनी दक्षा दुष्प्रेक्षा दिव्यमण्डना । दीक्षावती दुरावाप्या द्राक्षामधुरवारिभृत् ॥ ७९॥ दर्शितानेककुतुका दुष्टदुर्जयदुःखहृत् । दैन्यहृद्दुरितघ्नी च दानवारिपदाब्जजा ॥ ८०॥ दन्दशूकविषघ्नी च दारिताघौघसन्ततिः । द्रुता देवद्रुमच्छन्ना दुर्वाराघविघातिनी ॥ ८१॥ दमग्राह्या देवमाता देवलोकप्रदर्शिनी । देवदेवप्रिया देवी दिक्पालपददायिनी ॥ ८२॥ दीर्घायुः कारिणी दीर्घा दोग्ध्री दूषणवर्जिता । दुग्धाम्बुवाहिनी दोह्या दिव्या दिव्यगतिप्रदा ॥ ८३॥ द्युनदी दीनशरणं देहिदेहनिवारिणी । द्राघीयसी दाघहन्त्री दितपातकसन्ततिः ॥ ८४॥ दूरदेशान्तरचरी दुर्गमा देववल्लभा । दुर्वृत्तघ्नी दुर्विगाह्या दयाधारा दयावती ॥ ८५॥ दुरासदा दानशीला द्राविणी द्रुहिणस्तुता । दैत्यदानवसंशुद्धिकर्त्री दुर्बुद्धिहारिणी ॥ ८६॥ दानसारा दयासारा द्यावाभूमिविगाहिनी । दृष्टादृष्टफलप्राप्तिर्देवतावृन्दवन्दिता ॥ ८७॥ दीर्घव्रता दीर्घदृष्टिर्दीप्ततोया दुरालभा । दण्डयित्री दण्डनीतिर्दुष्टदण्डधरार्चिता ॥ ८८॥ दुरोदरघ्नी दावार्चिर्द्रवद्द्रव्यैकशेवधिः । दीनसन्तापशमनी दात्री दवथुवैरिणी ॥ ८९॥ दरीविदारणपरा दान्ता दान्तजनप्रिया । दारिताद्रितटा दुर्गा दुर्गारण्यप्रचारिणी ॥ ९०॥ धर्मद्रवा धर्मधुरा धेनुर्धीरा धृतिर्ध्रुवा । धेनुदानफलस्पर्शा धर्मकामार्थमोक्षदा ॥ ९१॥ धर्मोर्मिवाहिनी धुर्या धात्री धात्रीविभूषणम् । धर्मिणी धर्मशीला च धन्विकोटिकृतावना ॥ ९२॥ ध्यातृपापहरा ध्येया धावनी धूतकल्मषा । धर्मधारा धर्मसारा धनदा धनवर्धिनी ॥ ९३॥ धर्माधर्मगुणच्छेत्री धत्तूरकुसुमप्रिया । धर्मेशी धर्मशास्त्रज्ञा धनधान्यसमृद्धिकृत् ॥ ९४॥ धर्मलभ्या धर्मजला धर्मप्रसवधर्मिणी । ध्यानगम्यस्वरूपा च धरणी धातृपूजिता ॥ ९५॥ धूर्धूर्जटिजटासंस्था धन्या धीर्धारणावती । नन्दा निर्वाणजननी नन्दिनी नुन्नपातका ॥ ९६॥ निषिद्धविघ्ननिचया निजानन्दप्रकाशिनी । नभोऽङ्गणचरी नूतिर्नम्या नारायणी नुता ॥ ९७॥ निर्मला निर्मलाख्याना नाशिनी तापसम्पदाम् । नियता नित्यसुखदा नानाश्चर्यमहानिधिः ॥ ९८॥ नदी नदसरोमाता नायिका नाकदीर्घिका । नष्टोद्धरणधीरा च नन्दना नन्ददायिनी ॥ ९९॥ निर्णिक्ताशेषभुवना निःसङ्गा निरुपद्रवा । निरालम्बा निष्प्रपञ्चा निर्णाशितमहामला ॥ १००॥ निर्मलज्ञानजननी निःशेषप्राणितापहृत् । नित्योत्सवा नित्यतृप्ता नमस्कार्या निरञ्जना ॥ १०१॥ निष्ठावती निरातङ्का निर्लेपा निश्चलात्मिका । निरवद्या निरीहा च नीललोहितमूर्धगा ॥ १०२॥ नन्दिभृङ्गिगणस्तुत्या नागा नन्दा नगात्मजा । निष्प्रत्यूहा नाकनदी निरयार्णवदीर्घनौः ॥ १०३॥ पुण्यप्रदा पुण्यगर्भा पुण्या पुण्यतरङ्गिणी । पृथुः पृथुफला पूर्णा प्रणतार्तिप्रभञ्जनी ॥ १०४॥ प्राणदा प्राणिजननी प्राणेशी प्राणरूपिणी । पद्मालया पराशक्तिः पुरजित्परमप्रिया ॥ १०५॥ परा परफलप्राप्तिः पावनी च पयस्विनी । परानन्दा प्रकृष्टार्था प्रतिष्ठा पालिनी परा ॥ १०६॥ var पालनी पुराणपठिता प्रीता प्रणवाक्षररूपिणी । पार्वती प्रेमसम्पन्ना पशुपाशविमोचनी ॥ १०७॥ परमात्मस्वरूपा च परब्रह्मप्रकाशिनी । परमानन्दनिष्यन्दा प्रायश्चित्तस्वरूपिणी ॥ १०८॥ var निष्पन्दा पानीयरूपनिर्वाणा परित्राणपरायणा । पापेन्धनदवज्वाला पापारिः पापनामनुत् ॥ १०९॥ परमैश्वर्यजननी प्रज्ञा प्राज्ञा परापरा । प्रत्यक्षलक्ष्मीः पद्माक्षी परव्योमामृतस्रवा ॥ ११०॥ प्रसन्नरूपा प्रणिधिः पूता प्रत्यक्षदेवता । पिनाकिपरमप्रीता परमेष्ठिकमण्डलुः ॥ १११॥ पद्मनाभपदार्घ्येण प्रसूता पद्ममालिनी । परर्द्धिदा पुष्टिकरी पथ्या पूर्तिः प्रभावती ॥ ११२॥ पुनाना पीतगर्भघ्नी पापपर्वतनाशिनी । फलिनी फलहस्ता च फुल्लाम्बुजविलोचना ॥ ११३॥ फालितैनोमहाक्षेत्रा फणिलोकविभूषणम् । फेनच्छलप्रणुन्नैनाः फुल्लकैरवगन्धिनी ॥ ११४॥ फेनिलाच्छाम्बुधाराभा फडुच्चाटितपातका । फाणितस्वादुसलिला फाण्टपथ्यजलाविला ॥ ११५॥ विश्वमाता च विश्वेशी विश्वा विश्वेश्वरप्रिया । ब्रह्मण्या ब्रह्मकृद् ब्राह्मी ब्रह्मिष्ठा विमलोदका ॥ ११६॥ विभावरी च विरजा विक्रान्तानेकविष्टपा । विश्वमित्रं विष्णुपदी वैष्णवी वैष्णवप्रिया ॥ ११७॥ विरूपाक्षप्रियकरी विभूतिर्विश्वतोमुखी । विपाशा वैबुधी वेद्या वेदाक्षररसस्रवा ॥ ११८॥ विद्या वेगवती वन्द्या बृंहणी ब्रह्मवादिनी । वरदा विप्रकृष्टा च वरिष्ठा च विशोधनी ॥ ११९॥ विद्याधरी विशोका च वयोवृन्दनिषेविता । बहूदका बलवती व्योमस्था विबुधप्रिया ॥ १२०॥ वाणी वेदवती वित्ता ब्रह्मविद्यातरङ्गिणी । ब्रह्माण्डकोटिव्याप्ताम्बुर्ब्रह्महत्यापहारिणी ॥ १२१॥ ब्रह्मेशविष्णुरूपा च बुद्धिर्विभववर्धिनी । विलासिसुखदा वश्या व्यापिनी च वृषारणिः ॥ १२२॥ वृषाङ्कमौलिनिलया विपन्नार्तिप्रभञ्जनी । विनीता विनता ब्रध्नतनया विनयान्विता ॥ १२३॥ विपञ्ची वाद्यकुशला वेणुश्रुतिविचक्षणा । वर्चस्करी बलकरी बलोन्मूलितकल्मषा ॥ १२४॥ विपाप्मा विगतातङ्का विकल्पपरिवर्जिता । वृष्टिकर्त्री वृष्टिजला विधिर्विच्छिन्नबन्धना ॥ १२५॥ व्रतरूपा वित्तरूपा बहुविघ्नविनाशकृत् । वसुधारा वसुमती विचित्राङ्गी विभावसुः ॥ १२६॥ विजया विश्वबीजं च वामदेवी वरप्रदा । वृषाश्रिता विषघ्नी च विज्ञानोर्म्यंशुमालिनी ॥ १२७॥ भव्या भोगवती भद्रा भवानी भूतभाविनी । भूतधात्री भयहरा भक्तदारिद्र्यघातिनी ॥ १२८॥ भुक्तिमुक्तिप्रदा भेशी भक्तस्वर्गापवर्गदा । भागीरथी भानुमती भाग्यं भोगवती भृतिः ॥ १२९॥ भवप्रिया भवद्वेष्ट्री भूतिदा भूतिभूषणा । भाललोचनभावज्ञा भूतभव्यभवत्प्रभुः ॥ १३०॥ भ्रान्तिज्ञानप्रशमनी भिन्नब्रह्माण्डमण्डपा । भूरिदा भक्तसुलभा भाग्यवद्दृष्टिगोचरी ॥ १३१॥ भञ्जितोपप्लवकुला भक्ष्यभोज्यसुखप्रदा । भिक्षणीया भिक्षुमाता भावा भावस्वरूपिणी ॥ १३२॥ मन्दाकिनी महानन्दा माता मुक्तितरङ्गिणी । महोदया मधुमती महापुण्या मुदाकरी ॥ १३३॥ मुनिस्तुता मोहहन्त्री महातीर्था मधुस्रवा । माधवी मानिनी मान्या मनोरथपथातिगा ॥ १३४॥ मोक्षदा मतिदा मुख्या महाभाग्यजनाश्रिता । महावेगवती मेध्या महा महिमभूषणा ॥ १३५॥ महाप्रभावा महती मीनचञ्चललोचना । महाकारुण्यसम्पूर्णा महर्द्धिश्च महोत्पला ॥ १३६॥ मूर्तिमन्मुक्तिरमणी मणिमाणिक्यभूषणा । मुक्ताकलापनेपथ्या मनोनयननन्दिनी ॥ १३७॥ महापातकराशिघ्नी महादेवार्धहारिणी । महोर्मिमालिनी मुक्ता महादेवी मनोन्मनी ॥ १३८॥ महापुण्योदयप्राप्या मायातिमिरचन्द्रिका । महाविद्या महामाया महामेधा महौषधम् ॥ १३९॥ मालाधरी महोपाया महोरगविभूषणा । महामोहप्रशमनी महामङ्गलमङ्गलम् ॥ १४०॥ मार्तण्डमण्डलचरी महालक्ष्मीर्मदोज्झिता । यशस्विनी यशोदा च योग्या युक्तात्मसेविता ॥ १४१॥ योगसिद्धिप्रदा याज्या यज्ञेशपरिपूरिता । यज्ञेशी यज्ञफलदा यजनीया यशस्करी ॥ १४२॥ यमिसेव्या योगयोनिर्योगिनी युक्तबुद्धिदा । योगज्ञानप्रदा युक्ता यमाद्यष्टाङ्गयोगयुक् ॥ १४३॥ यन्त्रिताघौघसञ्चारा यमलोकनिवारिणी । यातायातप्रशमनी यातनानामकृन्तनी ॥ १४४॥ यामिनीशहिमाच्छोदा युगधर्मविवर्जिता । रेवती रतिकृद् रम्या रत्नगर्भा रमा रतिः ॥ १४५॥ रत्नाकरप्रेमपात्रं रसज्ञा रसरूपिणी । रत्नप्रासादगर्भा च रमणीयतरङ्गिणी ॥ १४६॥ रत्नार्ची रुद्ररमणी रागद्वेषविनाशिनी । रमा रामा रम्यरूपा रोगिजीवानुरूपिणी ॥ १४७॥ रुचिकृद् रोचनी रम्या रुचिरा रोगहारिणी । राजहंसा रत्नवती राजत्कल्लोलराजिका ॥ १४८॥ रामणीयकरेखा च रुजारी रोगरोषिणी । var रोगशोषिणी राका रङ्कार्तिशमनी रम्या रोलम्बराविणी ॥ १४९॥ रागिणी रञ्जितशिवा रूपलावण्यशेवधिः । लोकप्रसूर्लोकवन्द्या लोलत्कल्लोलमालिनी ॥ १५०॥ लीलावती लोकभूमिर्लोकलोचनचन्द्रिका । लेखस्रवन्ती लटभा लघुवेगा लघुत्वहृत् ॥ १५१॥ लास्यत्तरङ्गहस्ता च ललिता लयभङ्गिगा । लोकबन्धुर्लोकधात्री लोकोत्तरगुणोर्जिता ॥ १५२॥ लोकत्रयहिता लोका लक्ष्मीर्लक्षणलक्षिता । लीला लक्षितनिर्वाणा लावण्यामृतवर्षिणी ॥ १५३॥ वैश्वानरी वासवेड्या वन्ध्यत्वपरिहारिणी । वासुदेवाङ्घ्रिरेणुघ्नी वज्रिवज्रनिवारिणी ॥ १५४॥ शुभावती शुभफला शान्तिः शन्तनुवल्लभा । var शान्तनु शूलिनी शैशववयाः शीतलामृतवाहिनी ॥ १५५॥ शोभावती शीलवती शोषिताशेषकिल्बिषा । शरण्या शिवदा शिष्टा शरजन्मप्रसूःशिवा ॥ १५६॥ शक्तिः शशाङ्कविमला शमनस्वसृसम्मता । शमा शमनमार्गघ्नी शितिकण्ठमहाप्रिया ॥ १५७॥ शुचिः शुचिकरी शेषा शेषशायिपदोद्भवा । श्रीनिवासश्रुतिः श्रद्धा श्रीमती श्रीः शुभव्रता ॥ १५८॥ शुद्धविद्या शुभावर्ता श्रुतानन्दा श्रुतिस्तुतिः । शिवेतरघ्नी शबरी शाम्बरीरूपधारिणी ॥ १५९॥ श्मशानशोधनी शान्ता शश्वच्छतधृतिस्तुता । शालिनी शालिशोभाढ्या शिखिवाहनगर्भभृत् ॥ १६०॥ शंसनीयचरित्रा च शातिताशेषपातका । षड्गुणैश्वर्यसम्पन्ना षडङ्गश्रुतिरूपिणी ॥ १६१॥ षण्ढताहारिसलिला स्त्यायन्नदनदीशता । सरिद्वारा च सुरसा सुप्रभा सुरदीर्घिका ॥ १६२॥ स्वः सिन्धुः सर्वदुःखघ्नी सर्वव्याधिमहौषधम् । सेव्या सिद्धिः सती सूक्तिः स्कन्दसूश्च सरस्वती ॥ १६३॥ सम्पत्तरङ्गिणी स्तुत्या स्थाणुमौलिकृतालया । स्थैर्यदा सुभगा सौख्या स्त्रीषु सौभाग्यदायिनी ॥ १६४॥ स्वर्गनिःश्रेणिका सूमा स्वधा स्वाहा सुधाजला । var सूक्ष्मा समुद्ररूपिणी स्वर्ग्या सर्वपातकवैरिणी ॥ १६५॥ स्मृताघहारिणी सीता संसाराब्धितरण्डिका । सौभाग्यसुन्दरी सन्ध्या सर्वसारसमन्विता ॥ १६६॥ हरप्रिया हृषीकेशी हंसरूपा हिरण्मयी । हृताघसङ्घा हितकृद्धेला हेलाघगर्वहृत् ॥ १६७॥ क्षेमदा क्षालिताघौघा क्षुद्रविद्राविणी क्षमा । गङ्गेति नामसाहस्रं गङ्गायाः कलशोद्भव । var इति नामसहस्रं हि कीर्तयित्वा नरः सम्यग्गङ्गास्नानफलं लभेत् ॥ १६८॥ सर्वपापप्रशमनं सर्वविघ्नविनाशनम् । सर्वस्तोत्रजपाच्छ्रेष्ठं सर्वपावनपावनम् ॥ १६९॥ श्रद्धयाभीष्टफलदं चतुर्वर्गसमृद्धिकृत् । सकृज्जपादवाप्नोति ह्येकक्रतुफलं मुने ॥ १७०॥ सर्वतीर्थेषु यः स्नातः सर्वयज्ञेषु दीक्षितः । तस्य यत्फलमुद्दिष्टं त्रिकालपठनाच्च तत् ॥ १७१॥ सर्वव्रतेषु यत्पुण्यं सम्यक्चीर्णेषु वाडव । तत्फलं समवाप्नोति त्रिसन्ध्यं नियतः पठन् ॥ १७२॥ स्नानकाले पठेद्यस्तु यत्र कुत्र जलाशये । तत्र सन्निहिता नूनं गङ्गा त्रिपथगा मुने ॥ १७३॥ श्रेयोऽर्थी लभते श्रेयो धनार्थी लभते धनम् । कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ १७४॥ वर्षं त्रिकालपठनाच्छ्रद्धया शुचिमानसः । ऋतुकालाभिगमनादपुत्रः पुत्रवान् भवेत् ॥ १७५॥ नाकालमरणं तस्य नाग्निचोराहिसाध्वसम् । नाम्नां सहस्रं गङ्गाया यो जपेच्छ्रद्धया मुने ॥ १७६॥ गङ्गानामसहस्रं तु जप्त्वा ग्रामान्तरं व्रजेत् । कार्यसिद्धिमवाप्नोति निर्विघ्नो गेहमाविशेत् ॥ १७७॥ तिथिवारर्क्षयोगानां न दोषः प्रभवेत्तदा । यदा जप्त्वा व्रजेदेतत् स्तोत्रं ग्रामान्तरं नरः ॥ १७८॥ आयुरारोग्यजननं सर्वोपद्रवनाशनम् । सर्वसिद्धिकरं पुंसां गङ्गानामसहस्रकम् ॥ १७९॥ जन्मान्तरसहस्रेषु यत्पापं सम्यगर्जितम् । गङ्गानामसहस्रस्य जपनात्तत्क्षयं व्रजेत् ॥ १८०॥ ब्रह्मघ्नो मद्यपः स्वर्णस्तेयी च गुरुतल्पगः । तत्संयोगी भ्रूणहन्ता मातृहा पितृहा मुने ॥ १८१॥ विश्वासघाती गरदः कृतघ्नो मित्रघातकः । अग्निदो गोवधकरो गुरुद्रव्यापहारकः ॥ १८२॥ महापातकयुक्तोऽपि संयुक्तोऽप्युपपातकैः । मुच्यते श्रद्धया जप्त्वा गङ्गानामसहस्रकम् ॥ १८३॥ आधिव्याधिपरिक्षिप्तो घोरतापपरिप्लुतः । मुच्यते सर्वदुःखेभ्यः स्तवस्यास्यानुकीर्तनात् ॥ १८४॥ संवत्सरेण युक्तात्मा पठन् भक्तिपरायणः । अभीप्सितां लभेत्सिद्धिं सर्वैः पापैः प्रमुच्यते ॥ १८५॥ संशयाविष्टचित्तस्य धर्मविद्वेषिणोऽपि च । दाम्भिकस्यापि हिंस्रस्य चेतो धर्मपरं भवेत् ॥ १८६॥ वर्णाश्रमपथीनस्तु कामक्रोधविवर्जितः । यत्फलं लभते ज्ञानी तदाप्नोत्यस्य कीर्तनात् ॥ १८७॥ गायत्र्ययुतजप्येन यत्फलं समुपार्जितम् । सकृत्पठनतः सम्यक्तदशेषमवाप्नुयात् ॥ १८८॥ गां दत्त्वा वेदविदुषे यत्फलं लभते कृती । तत्पुण्यं सम्यगाख्यातं स्तवराजसकृज्जपात् ॥ १८९॥ गुरुशुश्रूषणं कुर्वन् यावज्जीवं नरोत्तमः । यत्पुण्यमर्जयेत्तद्भाग्वर्षं त्रिषवणं जपन् ॥ १९०॥ वेदपारायणात्पुण्यं यदत्र परिपठ्यते । तत्षण्मासेन लभते त्रिसन्ध्यं परिकीर्तनात् ॥ १९१॥ गङ्गायाः स्तवराजस्य प्रत्यहं परिशीलनात् । शिवभक्तिमवाप्नोति विष्णुभक्तोऽथवा भवेत् ॥ १९२॥ यः कीर्तयेदनुदिनं गङ्गानामसहस्रकम् । तत्समीपे सहचरी गङ्गादेवी सदा भवेत् ॥ १९३॥ सर्वत्र पूज्यो भवति सर्वत्र विजयी भवेत् । सर्वत्र सुखमाप्नोति जाह्नवीस्तोत्रपाठतः ॥ १९४॥ सदाचारी स विज्ञेयः स शुचिस्तु सदैव हि । कृतसर्वसुरार्चः स कीर्तयेद्य इमां स्तुतिम् ॥ १९५॥ तस्मिंस्तृप्ते भवेत् तृप्ता जाह्नवी नात्र संशयः । तस्मात्सर्वप्रयत्नेन गङ्गाभक्तं समर्चयेत् ॥ १९६॥ स्तवराजमिमं गाङ्गं श‍ृणुयाद्यश्च वै पठेत् । श्रावयेदथ तद्भक्तान् दम्भलोभविवर्जितः ॥ १९७॥ मुच्यते त्रिविधैः पापैर्मनोवाक्कायसम्भवैः । क्षणान्निष्पापतामेति पितॄणां च प्रियो भवेत् ॥ १९८॥ सर्वदेवप्रियश्चापि सर्वर्षिगणसम्मतः । अन्ते विमानमारुह्यं दिव्यस्त्रीशतसंवृतः ॥ १९९॥ दिव्याभरणसम्पन्नो दिव्यभोगसमन्वितः । नन्दनादिवने स्वैरं देववत्स प्रमोदते ॥ २००॥ भुज्यमानेषु विप्रेषु श्राद्धकाले विशेषतः । जपन्निदं महास्तोत्रं पितॄणां तृप्तिकारकम् ॥ २०१॥ यावन्ति तत्र सिक्थानि यावन्तोऽम्बुकणाः स्थिताः । तावन्त्येव हि वर्षाणि मोदन्ते स्वपितामहाः ॥ २०२॥ यथा प्रीणन्ति पितरो प्रीणन्ति गङ्गायां पिण्डदानतः । तथैव तृप्नुयुः श्राद्धे स्तवस्यास्यानुसंश्रवात् ॥ २०३॥ एतत्स्तोत्रं गृहे यस्य लिखितं परिपूज्यते । तत्र पापभयं नास्ति शुचि तद्भवनं सदा ॥ २०४॥ अगस्ते किं बहूक्तेन श‍ृणु मे निश्चितं वचः । संशयो नात्र कर्तव्यः सन्देग्धरि फलं नहि ॥ २०५॥ यावन्ति मर्त्ये स्तोत्राणि मन्त्रजालान्यनेकशः । तावन्ति स्तवराजस्य गाङ्गेयस्य समानि न ॥ २०६॥ यावज्जन्म जपेद्यस्तु नाम्नामेतत्सहस्रकम् । स कीकटेष्वपि मृतो न पुनर्गर्भमाविशेत् ॥ २०७॥ नित्यं नियमवानेतद्यो जपेत्स्तोत्रमुत्तमम् । अन्यत्रापि विपन्नः स गङ्गातीरे मृतो भवेत् ॥ २०८॥ एतत्स्तोत्रवरं रम्यं पुरा प्रोक्तं पिनाकिना । विष्णवे निजभक्ताय मुक्तिबीजाक्षरास्पदम् ॥ २०९॥ गङ्गास्नानप्रतिनिधिः स्तोत्रमेतन्मयेरितम् । सिस्नासुर्जाह्नवीं तस्मादेतत्स्तोत्रं जपेत्सुधीः ॥ २१०॥ ॥ इति श्रीस्कन्दपुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थैकाशीखण्डेपूर्वार्धे गङ्गासहस्रनामकथनं नामैकोनत्रिंशत्तमोऽध्यायः ॥ सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां करधृतकलशोद्यत्सोपलाभीत्यभीष्टाम् । विधिहरिरूपां सेन्दुकोटीरजूटां कलितसितदुकूलां जाह्नवी तां नमामि ॥ Encoded and proofread by DPD, Kirk Wortman
% Text title            : Gangasahasranamastotram from Skandapurana
% File name             : gangaasahasra.itx
% itxtitle              : gaNgAsahasranAmastotram 1 (skandapurANAntargatam)
% engtitle              : Gangasahasranamastotram from Skandapurana
% Category              : sahasranAma, devii, nadI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, Kirk Wortman
% Proofread by          : DPD, Kirk Wortman
% Description-comments  : akArAdikShakArAnta
% Source                : Skandapurana, Kashikhanda
% Indexextra            : (bhagavatistutimanjari)
% Latest update         : August 13, 2001, February 11, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org