श्रीगंगाष्टकम्

श्रीगंगाष्टकम्

ॐ भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि । सकलकलुषभंगे स्वर्गसोपानगंगे तरलतरतरंगे देवि गंगे प्रसीद ॥ १॥ भगवति भवलीलामौलिमाले तवांभः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति । अमरनगरनारिचामरमरग्राहिणीनां विगतकलिकलंकातंकमंके लुठन्ति ॥ २॥ ब्रह्माण्डं खंडयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती खर्ल्लोकात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती । क्षोणी पृष्ठे लुठन्ती दुरितचयचमूनिंर्भरं भर्त्सयन्ती पाथोधिं पुरयन्ती सुरनगरसरित् पावनी नः पुनातु ॥ ३॥ मज्जनमातंगकुंभच्युतमदमदिरामोदमत्तालिजालं स्नानंः सिद्धांगनानां कुचयुगविगलत् कुंकुमासंगपिंगम् । सायंप्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं पाय न्नो गांगमंभः करिकलभकराक्रान्तरं हस्तरंगम् ॥ ४॥ आदावादि पितामहस्य नियमव्यापारपात्रे जलं पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शंभुजटाविभूषणमणिः जहनोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ ५॥ शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी पारावारविहारिणी भवभयश्रेणी समुत्सारिणी । शेषाहेरनुकारिणी हरशिरोवल्लिदलाकारिणी काशीप्रान्तविहारिणी विजयते गंगा मनूहारिणो ॥ ६॥ कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं त्वमापीता पीतांबरपुग्निवासं वितरसि । त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ॥ ७॥ गंगे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे । प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गंगे प्रसीद ॥ ८॥ मातर्जाह्नवी शंभुसंगवलिते मौलै निधायाञ्जलिं त्वत्तीरे वपुषोऽवसानसमये नारायणांध्रिद्वयम् । सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे भूयात् भक्तिरविच्युता हरिहरद्वैतात्मिका शाश्वती ॥ ९॥ गंगाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः । सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति ॥ १०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीगोविन्दभगवत्पूज्यपादस्यशिष्या श्रीमच्छङ्करभगवतः कृतौ गङ्गाष्टकस्तोत्रं सम्पूर्णम् । It is attributed to agastimuni. See 398 of Ganga GYAna mahodadhi Encoded and proofread by Dhrup Chand
% Text title            : ga.ngAShTaka
% File name             : gangaashta.itx
% itxtitle              : gaNgAShTakam (shaNkarAchAryavirachitam)
% engtitle              : gangAShTakam
% Category              : aShTaka, devii, nadI, devI, shankarAchArya
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhrup Chand
% Proofread by          : Dhrup Chand
% Latest update         : 1998, October 5, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org