गर्भरक्षाम्बिकास्तोत्रम्

गर्भरक्षाम्बिकास्तोत्रम्

श्रीमाधवी-काननस्थे गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ॥ वापीतटे वामभागे वामदेवस्य देवस्य देवी स्थिता त्वम् । मान्या वरेण्या वदान्या पाहि गर्भस्थजन्तून् तथा भक्तलोकान् । श्रीमाधवी-काननस्थे गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ॥ १॥ श्रीगर्भरक्षापुरे या दिव्यसौन्दर्य-युक्ता सुमाङ्गल्यगात्री । धात्री जनित्री जनानां दिव्यरूपां दयार्द्रां मनोज्ञां भजे त्वाम् । श्रीमाधवी-काननस्थे गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ॥ २॥ आषाढमासे सुपुण्ये शुक्रवारे सुगन्धेन गन्धेन लिप्ता । दिव्याम्बराकल्पवेषा वाजपेयादि-यागस्थ-भक्तैः सुदृष्टा । श्रीमाधवी-काननस्थे गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ॥ ३॥ कल्याणदात्रीं नमस्ये वेदिकाख्य-स्त्रिया गर्भरक्षाकरीं त्वाम् । बालैस्सदा सेविताङ्घ्रिं गर्भरक्षार्थमारादुपेतैरुपेताम् । श्रीमाधवी-काननस्थे गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ॥ ४॥ ब्रह्मोत्सवे विप्रवीथ्यां वाद्यघोषेण तुष्टां रथे सन्निविष्टाम् । सर्वार्थदात्रीं भजेऽहं देववृन्दैरपीड्यां जगन्मातरं त्वाम् । श्रीमाधवी-काननस्थे गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ॥ ५॥ एतत् कृतं स्तोत्ररत्नं दीक्षितानन्तरामेण देव्याः सुतुष्ट्यै । नित्यं पठेद्यस्तु भक्त्या पुत्रपौत्रादि-भाग्यं भवेत्तस्य नित्यम् ॥ ६॥ इति ब्रह्मश्री अनन्तरामदीक्षितवर्यविरचितं गर्भरक्षाम्बिका-स्तोत्रं सम्पूर्णम् ॥ Encoded by PSA Easwaran Proofread by PSA Easwaran, Rajani Arjun Shankar
% Text title            : Garbha Raksha Ambika Stotram
% File name             : garbharakShAmbikAstotram.itx
% itxtitle              : garbharakShAmbikAstotram
% engtitle              : garbharakShAmbikAstotram
% Category              : devii, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran, Rajani Arjun Shankar
% Indexextra            : (Translation-Audio)
% Latest update         : April 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org