श्रीगौर्यष्टोत्तरशतनामावलिः २

श्रीगौर्यष्टोत्तरशतनामावलिः २

श्रीस्वर्णगौर्यष्टोत्तरशतनामावलिः च । ॐ महामनोन्मणीशक्त्यै नमः । ॐ शिवशक्त्यै नमः । ॐ शिवंकर्यै नमः । ॐ इच्छाशक्ति क्रियाशक्ति ज्ञानशक्ति स्वरूपिण्यै नमः । ॐ शान्त्यतीत कलानन्दायै नमः । ॐ शिवमायायै नमः । ॐ शिवप्रियायै नमः । ॐ सर्वज्ञायै नमः । ॐ सुन्दर्यै नमः । ॐ सौम्यायै नमः । १० ॐ सच्चिदानन्दरूपिण्यै नमः । ॐ परापरामय्यै नमः । ॐ बालायै नमः । ॐ त्रिपुरायै नमः । ॐ कुण्डल्यै नमः । ॐ शिवायै नमः । ॐ रुद्राण्यै नमः । ॐ विजयायै नमः । ॐ सर्वायै नमः । ॐ शर्वाण्यै नमः । २० ॐ भुवनेश्वर्यै नमः । ॐ कल्याण्यै नमः । ॐ शूलिन्यै नमः । ॐ कान्तायै नमः । ॐ महात्रिपुरसुन्दर्यै नमः । ॐ मालिन्यै नमः । ॐ मानिन्यै नमः । ॐ मदनोल्लास मोहिन्यै नमः । ॐ महेश्वर्यै नमः । ॐ मातङ्ग्यै नमः । ३० ॐ शिवकाम्यै नमः । ॐ चिदात्मिकायै नमः । ॐ कामाक्ष्यै नमः । ॐ कमलाक्ष्यै नमः । ॐ मीनाक्ष्यै नमः । ॐ सर्वसाक्षिण्यै नमः । ॐ उमादेव्यै नमः । ॐ महाकाल्यै नमः । ॐ सामायै नमः । ॐ सर्वजनप्रियायै नमः । ४० ॐ चित्पुरायै नमः । ॐ चिद्घनानन्दायै नमः । ॐ चिन्मय्यै नमः । ॐ चित्स्वरूपिण्यै नमः । ॐ महासरस्वत्यै नमः । ॐ दुर्गायै नमः । ॐ ज्वालादुर्गादिमोहिन्यै नमः । ॐ नकुल्यै नमः । ॐ शुद्धविद्यायै नमः । ॐ सच्चिदानन्दविग्रहायै नमः । ५० ॐ सुप्रभायै नमः । ॐ सुप्रभाज्वालायै नमः । ॐ इन्द्राक्ष्यै नमः । ॐ सर्वमोहिन्यै नमः । ॐ महेन्द्रजालमध्यस्थायै नमः । ॐ मायायै नमः । ॐ मायाविनोदिन्यै नमः । ॐ विश्वेश्वर्यै नमः । ॐ वृषारूढायै नमः । ॐ विद्याजालविनोदिन्यै नमः । ६० ॐ मन्त्रेश्वर्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ महाकालीफलप्रदायै नमः । ॐ चतुर्वेदविशेषज्ञायै नमः । ॐ सावित्र्यै नमः । ॐ सर्वदेवतायै नमः । ॐ महेन्द्राण्यै नमः । ॐ गणाध्यक्षायै नमः । ॐ महाभैरवपूजितायै नमः । ॐ महामायायै नमः । ७० ॐ महाघोरायै नमः । ॐ महादेव्यै नमः । ॐ मलापहायै नमः । ॐ महिषासुरसंहार्यै नमः । ॐ चण्डमुण्डकुलान्तकायै नमः । ॐ चक्रेश्वर्यै नमः । ॐ चतुर्वेद्यै नमः । ॐ सर्वदायै नमः । ॐ सुरनायिक्यै नमः । ॐ षट्शास्त्रनिपुणायै नमः । ८० ॐ नित्यायै नमः । ॐ षड्दर्शनविचक्षणायै नमः । ॐ कालरात्र्यै नमः । ॐ कलातीतायै नमः । ॐ कविराजमनोहरायै नमः । ॐ शारदातिलकाकारायै नमः । ॐ धीरायै नमः । ॐ धीरजनप्रियायै नमः । ॐ उग्रतारायै नमः । ॐ महामार्यै नमः । ९० ॐ क्षिप्रमार्यै नमः । ॐ रणप्रियायै नमः । ॐ अन्नपूर्णेश्वर्यै नमः । ॐ मात्रे नमः । ॐ स्वर्णाकारतटित्प्रभायै नमः । ॐ स्वरव्यंजनवर्णोदयायै नमः । ॐ गद्यपद्यादिकारणायै नमः । ॐ पदवाक्यार्थनिलयायै नमः । ॐ बिन्दुनादादिकारणायै नमः । ॐ मोक्षेशमहिष्यै नमः । १०० ॐ सत्यायै नमः । ॐ भुक्तिमुक्तिफलप्रदायै नमः । ॐ विज्ञानदायिन्यै नमः । ॐ प्रज्ञायै नमः । ॐ प्रज्ञानफलदायिन्यै नमः । ॐ अहंकारकलातीतायै नमः । ॐ पराशक्त्यै नमः । ॐ परात्परायै नमः । १०८ इति श्रीस्वर्णगौर्यष्टोत्तरशतनामावलिः ॥ ललिताम्बिकादिव्याष्टोत्तरशतनामावली शिवकामसुन्दर्यम्बाष्टोत्तरशतनामावलिः Encoded and proofread by Sowmya Ramkumar The nAmAvalI is also titled as lalitAmbikAdivyAShTottarashatanAmAvalI shivakAmasundaryambAShTottarashatanAmAvaliH (See Nataraja Naama Manjari p220) with little variations.
% Text title            : gauryashhTottarashata naamaavaliH 2
% File name             : gaurii108-5.itx
% itxtitle              : gauryaShTottarashatanAmAvaliH 2 svarNagauryaShTottarashatanAmAvaliH (mahAmanonmaNIshaktyai shivashaktyai shiva.nkaryai)
% engtitle              : gaurI aShTottara nAmAvali 108 names 2
% Category              : aShTottarashatanAmAvalI, devii, pArvatI, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : Religious
% Transliterated by     : Sowmya Ramkumar
% Proofread by          : Sowmya Ramkumar
% Latest update         : August 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org