% Text title : Devaih Krita Gauri Stuti % File name : gauristutiHdevaiHkRRitA.itx % Category : devii, devI, stuti, shivarahasya, pArvatI % Location : doc\_devii % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 5| 25-52 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devaih Krita Gauri Stuti ..}## \itxtitle{.. devaiH kR^itA gauristutiH ..}##\endtitles ## jaya gauri jagadvandye jaya शङ्करवल्लभे । जय पद्मानने देवि जय श्रीसर्वमङ्गले ॥ 1॥ जय स्मरहरार्धाङ्गतुङ्गसिंहासनाश्रिते । जय श्रीकण्ठविविधशृङ्गाररससंश्रये ॥ 2॥ जय कर्पूरकस्तूरीचन्दनाङ्गविलेपने । जय मन्दारविलसन्मल्लिकासमलङ्कृते ॥ 3॥ जय हारविहाराढ्यकुचकुम्भान्तरस्थले । जय रत्नगणाकीर्णकोटीरवरभासुरे ॥ 4॥ जयानन्तमणिच्छन्नसुवर्णाभरणान्विते । जय पूर्णसुधारश्मिसमानवसनोज्वले ॥ 5॥ तारहीवराक्रान्तताटङ्कघटितालके । मणिदर्पणसङ्काशकपोलललिते शिवे ॥ 6॥ जय नीलाचलाकारवेणीमण्डलमण्डिते । जय मत्तेभकुम्भाभसुधापूर्णकुचाश्रये ॥ 7॥ उन्मत्तमीनसङ्काशनयनश्रीसमन्विते । गङ्गावर्तातिगम्भीरनाभिकान्तिविराजिते ॥ 8॥ जयाणुमध्यललितरोमालिभ्रमरावृते । उन्मत्तहंसगमने जय चन्द्रालिके शिवे ॥ 9॥ जय मौनिमनःपद्मसद्माश्रितपदाम्बुजे । जय भक्तजनानन्दप्रवृद्धिकरणोद्यते ॥ 10॥ जय श्रीकण्ठकण्ठस्थबाहुवल्लीविराजिते । जय स्वभक्तदुःखाब्धिविशोषणविचक्षणे ॥ 11॥ जयानन्दसुधाम्भोधिस्वरूपे जय शाम्भवि । जय स्वर्गापवर्गादिफलदानोन्मुखे शिवे ॥ 12॥ पाहि पाहि सुरानस्मान् त्वत्पादाम्बुरुहार्चकान् । अनन्यशरणानम्ब जगदालम्बने जय ॥ 13॥ भजामो भजामः स्मरारिप्रियां त्वां भजामो भजामो भजामो भवानीम् । भजामो भजामो भजामो भजामः शरण्याग्रगण्यां भजामो भजामः ॥ 14॥ भजामो भवत्पादपद्मप्रसादप्रभावानुवद्धाः प्रबुद्धाः सुखेन । भजामश्चिरं गौरि संसारबन्धं सनिबन्धमाशु प्रलीनं कुरुष्व ॥ 15॥ भवत्पादसेवासमासक्तचित्ताः श्रिया सेविताः सर्वदा भाग्यवन्तः । भवत्पादपद्मं विनाऽन्यन्न विद्मः प्रसादानुकूलं न विद्मो न विद्मः ॥ 16॥ भवत्पादुकाराधका एव लोके नराः स्युर्धराधीशपूज्यादिपूज्याः । भवद्दर्शनं जातमस्माकमम्ब प्रसन्नाः कृतार्थाः कृतार्थाः कृतार्थाः ॥ 17॥ सकृद्वा भवत्पादपद्मप्रभाभिः वयं भूषिताश्चेत् तवाद्याम्ब किं वा । धनं याति दीनेषु दत्तं धनं चेत् धनं वृद्धिमेतीति धन्या वदन्ति ॥ 18॥ प्रतीक्षा कृता तावदद्याम्ब शीघ्रं त्वदङ्घ्र्यम्बुजाराधने साऽधुनापि । न जाता तथापि स्वचित्तेषु दुःखं न वृत्तं भवत्पादपद्मश्रिया नः ॥ 19॥ अनन्तैस्तपोभिस्तुलाकोटिदानेः तथा यागपूगैः व्रतानां समूहैः । भवत्पादसन्दर्शनं धर्मबीजं परन्तु प्रसादात्तवैवाद्रिकन्ये ॥ 20॥ भवत्पादपद्माम्बुजादेतु वातः करोतु श्रिया संयुतानेव लोकान् । स लोकोपकाराय सृष्टस्त्वयाऽपि त्वमेवासि माता पिताऽसि त्वमेव ॥ 21॥ भवत्पादपद्मश्रिया संयुतानां पवित्राणि गात्राणि शर्वाणि गौरि । गिरीन्द्रोऽपि धन्यस्त्वदाराधनेन स्त्रिया मेनका सापि धन्यापि मान्या ॥ 22॥ तदानुग्रहः प्रार्थितोऽपि प्रयासो न लभ्यः कृतेऽपि प्रयासं विनापि । अकस्माद्यदि त्वत्पदाम्भोजभक्तिः तदा सोऽपि लभ्यो भवत्येव गौरि ॥ 23॥ भवत्पादपद्मप्रसादस्य पात्रं वयं तावदम्बाधुना धन्यधन्याः । इतोऽप्यन्यदस्माकमाशास्यमस्तीत्युपेक्षा न कार्या त्वया दीनवर्गे ॥ 24॥ शिवे किश्चिदन्यत् न नः प्रार्थनीयं भवत्पादपद्मानुरागं विनाऽपि । स एवानुरागो महाभोगहेतुः स सेतुः सुराभीष्टरानाम्बुराशेः ॥ 25॥ नमस्ते कल्याणि त्रिपुरवरवामाङ्गसदने नमस्ते शर्वाणि स्मरहरमनोहारिवदने । नमस्ते रुद्राणि स्खलदमलनीलोत्पलदल\- च्छलच्छायाच्छन्नच्छदिमधुरगम्भीरनयने ॥ 26॥ नमस्ते नीलाद्रिद्रवविपुलकल्लोलविविध प्रभाभावाभावद्रवललितनीलालककुले । नमस्ते भक्तेष्टप्रदचतुरपादाम्बुजयुगे नमस्ते भूयस्ते पुनरपि नमस्ते पुनरपि ॥ 27॥ प्रणामानम्रेन्द्रप्रमुखवनितायल्लकमणि\- प्रभास्पर्धामर्धामृतकरशिरोरत्नमहिला । मुहुर्दृष्ट्वा दृष्ट्वा निजचरणजाग्रच्छविकृत\- स्मितव्यक्तानन्दा दिशतु मम कल्याण सरणीम् ॥ 28॥ ॥ इति शिवरहस्यान्तर्गते देवैः कृता गौरिस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 5| 25\-52 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 5. 25-52 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}