% Text title : Goda Stotram % File name : godAstotram.itx % Category : devii, varadAnanda, nadI % Location : doc\_devii % Author : Swami Varadananda Bharati (Pracharya A. D. AThavale) % Transliterated by : Arun Parlikar % Proofread by : Arun Parlikar % Description/comments : bhAvArchanA % Acknowledge-Permission: Shri Dasganu Maharaj Pratishthan, Gorte https://www.santkavidasganu.org % Latest update : June 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Goda Stotram ..}## \itxtitle{.. shrIgodAstotram ..}##\endtitles ## OM श्री ॥ श्रीशङ्कर ॥ (पृथ्वी) मुकन्दपदसम्भवे शिवकपर्दसंशोभिनि शिवे कलिमलान्तके परममङ्गले पावनि । नमामि चरणौ शुभावभयदौ नतानां तव शिशोर्मम नयाशिवं विलयमम्ब गोदावरि ॥ 1॥ (शार्दूलविक्रीडित) आचार्येषु शिवावतारयतिराट्, साध्येषु निःश्रेयसम् स्वातन्त्र्यं सुखदायिवस्तुषु, मतेष्वद्वैतमित्याह्वयम् । शीलं सर्वगुणेषु भाति च यथा गोदावरि त्वं तथा सर्वासु प्रमुखापगासु वरदे श्रेष्ठा शुभा शोभसे ॥ 2॥ (उपेन्द्रवज्रा) न केवला त्वं धरणीगतासु नदीषु पूतासु विभासि मातः । सुरापगास्वप्यतिमात्रशोभा तवैव हे अंव विशुद्धशीले ॥ 3॥ (सिंहोद्वता) या घ्नन्ति तापसतपो निजयौवनेन रम्येण तोष्टुममरेन्द्रमनोऽप्सराणाम् । तासां विहारसरिदस्ति सुरापगा या सा देवि यास्यति कथं पदवीं शुभां ते ॥ 4॥ (हरिणी) भवतु सुषमं रूपं तासामखण्डितयौवनम् विलसतु तनोर्दिव्यो वर्णो नदीश्वरि तेन किम् । मलिनचरितास्तासां योग्या भवेद् गणिकाभिधा गणयति नरः कस्ता गोदे सतीषु सुराङ्गनाः ॥ 5॥ (भुजङ्गप्रयात) शुभा चारुशीला रघूत्तंसभार्या सती जानकी निर्जरैः पूजनीया । जले प्रत्यहं ते शिखामज्जिताऽऽसीद् अतो वन्दनीये त्वमेव स्तवार्हा ॥ 6॥ (शालिनी) वासं कुर्वे स्वर्गलोकेषु यत्र पीयूषं यद्दुर्लभं मानवानाम् । श्रेष्ठत्वं मे तेन शैवालिनीषु मन्दाकिन्या गर्व एवं वृथाऽस्ति ॥ 7॥ (द्रुतविलम्बित) अमृतयुक्तमुपायनमादराद् अविरतं प्रवराऽमृतवाहिनी । भवति दत्तवती जगदम्ब ते त्वमसि तेन सरित्कुलशेखरा ॥ 8॥ (मन्दाक्रान्ता) त्वत्सामर्थ्यात् प्रखरमभवद्\-द्वेषणेभ्यः शकारिः मूर्ध्नि प्राप्तः सकलविदुषामाशिषा ते गुणाढ्यः । यत्ते तीरं कलिमलहरं ज्ञानदेवं सुषाव केषां हि त्वां तुलयितुमलं भूतिरेभिर्विशेषैः ॥ 9॥ (अनुष्टुप्) सर्वेषु वन्द्या श्रेष्ठा च, गौतमि त्वं विराजसे । आत्मोद्धाराय तेनाहं, स्तवनं कर्तुमुद्यतः ॥ 10॥ (वंशस्य) प्रदीपमायान्ति तमोहता नरा अपेक्षतेऽशुद्धपटाय धावकः । स्थाने तथाऽहं शरणं तवागतः त्वयाविना पापजनस्य का गतिः ॥ 11॥ (आर्या) कुरुषे विलम्बमम्बे किमर्थमर्थं विना समुद्धरणे । कुपिताऽपि तारयेमं जनं शिशुत्वेन शरणोऽस्मि ॥ 12॥ (वियोगिनी) त्वमसि ध्रुवतारका किल, परितस्ते भ्रमणं सुरर्षयः । इव मे हि करोत्यहर्निशं, सकलाशासमुदाय ईश्वरि ॥ 13॥ (मालिनी) विगतविभवलक्ष्मी हिन्दुभू दास्यतप्ता तनुजचरितशोच्या ते शिवेनामृतेन । प्रकटयति कथञ्चिच् चारुतां स्वां प्रसिद्धाम् विधिविलसितदीना कुङ्कुमेनाङ्गनेव ॥ 14॥ (रथोद्धता) (रथोद्वता) कल्मषैरुपकृतोऽस्मि मामकैः प्रापितो जननि यैस्तवाश्रयम् । उर्वशी मनुजपैलदर्शन \- हेतुभूतनिकषात्मजैर्यथा ॥ 15॥ (विबुधप्रिया) कुर्वतेऽम्भसि मज्जनं तव भास्करप्रमुखा ग्रहाः स्वर्भुवां निवसन्त ए तटिनीश्वरि प्रतिबिम्बिनः । भूतलाऽऽगमनाक्षमा निजमङ्गलस्य च हेतुना वर्ण्यते किमुतेदृशो महिमा मया जडबुद्धिना ॥ 16॥ (स्वागता) तारयिष्यसि महावृजिनं मा, पापहेति पदवीमनुमन्ये । उच्यते मृगमदस्य परीक्षा ह्युग्रगन्धहरणे लशुनस्य ॥ 17॥ (सुमन्दारमाला) अभक्तेः पुराणान्यनध्यायनात्सर्वशास्त्राणि वेदोक्तमन्त्रास्तथा ममाशुद्धवाचस्समुद्धारणार्थं मदीयान्महाघात्समर्थानि नो । तपो निष्फलं चञ्चलत्वात्कथं निर्धने प्रीणयेयुर्मयीज्यप्रियाः भवात्त्वां विनेत्थं निराधारभूतस्तरिष्यामपेक्षाविहीने कुतः ॥ 18॥ (चामर) न श्रुतं क्वचिद्भुवां जलोर्मया भवन्त्यलम् तारणाय सागरान्नृणां महाप्लवोपमाः । चित्रमेव वीचयो जलस्य नेतुमम्ब ते पारयन्त्यथापरं भवार्णवात्तटं नरम् ॥ 19॥ (स्रग्विणी) मा विलम्बं कृथा मे समुद्धारणे स्वां पुरीमन्यथा मां हरेदन्तकः । ते सुकीर्त्या भवेदम्ब हानिर्यतः पापमूर्तिर्ममेवापरो दुर्लभः ॥ 20॥ (स्रग्धरा) पादे त्रैविक्रमीये सुरभवनगते पूजनायार्पिते ते धात्राऽम्बे विद्यमाने शिवकरसलिले पावने पावनानाम् । \ldq{}देवा राष्ट्रस्य गुप्त्यै\rdq{} श्रुतिवचनमिदं किं नहि प्रत्ययाय राष्ट्रे स्वातन्त्र्यहीने स्मृतिगतविभवे शत्रुभीत्याऽऽकुलेऽस्मिन् ॥ 21॥ (शिखरिणी) धृतं विष्णोस्तापापहरचरणाब्जाद्धि जननम् कृता शम्भोशीर्षे हिमकरसमीपेऽपि वसतिः । परं नायाता किं जननि तव तोये शिशिरता भवेद्या पर्याप्ता विनतजनसन्तापशमने ॥ 22॥ (शार्दूलविक्रीडित) यस्याऽशैशवलालनं च कृतवान् वृन्दारकः सद्गुरुः सोहं दासगणुप्रसादविकसद्बुद्धिः स्वयं मूढधीः । पद्यैर्वृत्तपृथग्विधैर्द्विगुणिते रुद्रैर्मुदा ते स्तवम् गोदेऽकारि यथाबलं कुरु कृपां नित्यामनन्ते मयि ॥ 23॥ इति स्वामी वरदानन्दभारतीविरचितं श्रीगोदास्तोत्रं सम्पूर्णम् । भावार्चना (प्राचार्य a\. दा\. आठवले) ## The unique part of this composition on the river Godavari is that each verse if composed in a different meter specified in parenthesis. https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496 Encoded and proofread by Arun Parlikar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}