श्री इन्द्राक्षी अष्टोत्तरशतनामावलिः

श्री इन्द्राक्षी अष्टोत्तरशतनामावलिः

ॐ श्री गणेशाय नमः । अथ श्री इन्द्राक्षी नामावली । श्री इन्द्र उवाच । ॐ इन्द्राक्षी नाम्न्यै देव्यै नमः । ॐ दैवतैः समुदाहृतायै नमः । ॐ गौर्यै नमः । ॐ शाकम्भर्यै नमः । ॐ देव्यै नमः । ॐ दुर्गानाम्नीति विश्रुतायै नमः । ॐ कात्यायन्यै नमः । ॐ महादेव्यै नमः । ॐ चण्डघण्टायै नमः । चन्द्रघण्टायै ॐ महातपसे नमः । १० ॐ गायत्र्यै नमः । ॐ सावित्र्यै नमः । ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मवादिन्यै नमः । ॐ नारायण्यै नमः । ॐ भद्रकाल्यै नमः । ॐ रुद्राण्यै नमः । ॐ कृष्णायै नमः । ॐ पिङ्गलायै नमः । ॐ अग्निज्वालायै नमः । २० ॐ रौद्रमुख्यै नमः । ॐ कालरात्र्यै नमः । ॐ तपस्विन्यै नमः । ॐ मेघश्यामायै नमः । मेघस्वनायै ॐ सहस्राक्ष्यै नमः । ॐ विष्णुमायायै नमः । विकटाङ्ग्यै ॐ जलोदर्यै नमः । जडोदर्यै ॐ महोदर्यै नमः । ॐ मुक्तकेश्यै नमः । ॐ घोररूपायै नमः । ३० ॐ महाबलायै नमः । ॐ आनन्दायै नमः । ॐ भद्रजानन्दायै नमः । भद्रदायै अनन्तायै ॐ रोगहर्त्र्यै नमः । ॐ शिवप्रियायै नमः । ॐ शिवदूत्यै नमः । ॐ कराल्यै नमः । ॐ प्रत्यक्षपरमेश्वर्यै नमः । शक्त्यै परमेश्वर्यै As per RK Math Mantrapushpam book, following names are added आर्यायै - दाक्षायण्यै - गिरिजायै - मेनकात्मजायै सप्तमातृकायै - सर्वरोगप्रशमिन्यै - नारायण्यै नमः । ॐ इन्द्राण्यै नमः । ॐ इन्द्ररूपायै नमः । ४० ॐ इन्द्रशक्तिपरायणायै नमः । इन्द्रशक्त्यै परायणायै ॐ महिषासुरसंहर्त्र्यै नमः । संहारिण्यै ॐ चामुण्डायै नमः । ॐ गर्भदेवतायै नमः । सप्तमातृकायै ॐ वाराह्यै नमः । ॐ नारसिंह्यै नमः । ॐ भीमायै नमः । ॐ भैरवनादिन्यै नमः । ॐ श्रुत्यैः नमः । ॐ स्मृत्यैः नमः । ५० ॐ धृत्यैः नमः । ॐ मेधायै नमः । ॐ विद्यायै नमः । ॐ लक्षम्यै नमः । ॐ सरस्वत्यै नमः । ॐ अनन्तायै नमः । ॐ विजयायै नमः । ॐ पूर्णायै नमः । अपर्णायै ॐ मनस्तोषायै नमः । मानस्तोकायै ॐ अपराजितायै नमः । ६० ॐ भवान्यै नमः । ॐ पार्वत्यै नमः । ॐ दुर्गायै नमः । ॐ हैमवत्यै नमः । ॐ अम्बिकायै नमः । ॐ शिवायै नमः । जयायै ॐ शिवाभवान्यै नमः । शिवायै भवान्यै ॐ रुद्राण्यै नमः । ॐ शङ्करार्धशरीरिण्यै नमः । ॐ सदा सम्मोहिन्यै देव्यै नमः । ७० ॐ सुन्दर्यै नमः । ॐ भुवनेश्वर्यै नमः । ॐ त्रिनेत्रायै नमः । ॐ त्रिपुरायै नमः । ॐ आराध्यायै नमः । ॐ सर्वात्मने नमः । ॐ कमलात्मिकायै नमः । ॐ चण्डयै नमः । ॐ भगवत्यै नमः । ॐ भद्रायै नमः । ८० ॐ सिद्ध्यै नमः । ॐ बुद्ध्यै नमः । ॐ समन्वितायै नमः । ॐ एकाक्षर्यै नमः । ॐ पराब्रह्माण्यै नमः । ॐ स्थूलसूक्ष्मप्रवर्तिन्यै नमः । ॐ नित्यायै नमः । ॐ सकलकल्याण्यै नमः । ॐ भोगमोक्षप्रदायिन्यै नमः । ॐ ऐरावतगजारूढायै नमः । ९० ॐ वज्रहस्तायै नमः । ॐ वरप्रदायै नमः । धनुर्धरायै ॐ भ्रामर्यै नमः । ॐ काञ्चिकामाक्ष्यै नमः । ॐ क्वणन्माणिक्यनूपुरायै नमः । ॐ त्रिपाद्भस्मप्रहरणायै नमः । ॐ त्रिशिरारक्तलोचनायै नमः । ॐ शिवायै नमः । ॐ शिवरूपायै नमः । ॐ शिवभक्तपरायणायै नमः । १०० ॐ परायणायै नमः । ॐ मृत्युञ्जयायै नमः । ॐ महामायायै नमः । ॐ सर्वरोगनिवारिण्यै नमः । ॐ ऐन्द्र्यै नमः । ॐ देव्यै नमः । ॐ सदायै नमः । ॐ शान्तिमाशुकर्त्र्यै नमः । १०८ सदा शान्तिमाशुकर्त्र्यै ॥ तेजोऽसि ॥ ॥ इति श्रीइन्द्राक्ष्यष्टोत्तरशतनामावलिः ॥ Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, NA
% Text title            : indrAkShyaShTottarashatanAmAvalI
% File name             : indrAkShI108nAma.itx
% itxtitle              : indrAkShyaShTottarashatanAmAvalI
% engtitle              : indrAkShyaShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan, NA
% Indexextra            : (Scan)
% Latest update         : September 30, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org