% Text title : Indrakshi Kavacham % File name : indrAkShIkavacham.itx % Category : devii, otherforms, devI, kavacha % Location : doc\_devii % Transliterated by : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan Iyer, PSA Easwaran % Latest update : February 22, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Indrakshi Kavacham ..}## \itxtitle{.. shrI indrAkShIkavacham ..}##\endtitles ## OM श्रीगणेशाय नमः । देव्युवाच \- भगवान् देवदेवश लोकेश्वर जगत्पते । इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ॥ 1॥ श्रीभैरव उवाच इन्द्राक्ष्याः कवचं पुण्यं सर्वतत्त्वनिरूपिणम् । जगच्चिन्तामणिं नाम सर्वमन्त्रैकसाधनम् ॥ 2॥ यं धृत्वा कवचं ब्रह्माविष्णुर्भीमा शचीपतिः । यमोऽपि वरुणश्चैव कुबेरश्च दिगीश्वरः ॥ 3॥ ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिषूदनः । शिवः संहरते विश्वं जिष्णुः सुमनसां पतिः ॥ 4॥ दिगीश्वराश्च दिक्पाला यथावदनु भूतले । जगच्चिन्तामणिं वश्ये भोगमोक्षैकसाधनम् ॥ 5॥ सर्वविद्यामयं ब्रह्मविद्यानिधिमनुत्तमम् । जगच्चिन्तामणे देवि कवचस्यास्य कीर्तितः ॥ 6॥ देवीन्द्राक्षी परा प्रोक्ता ह्रीं बीजं शक्तिनी स्मृता । कीलकं प्रणवः प्रोक्तस्त्रिवर्गफलसाधने ॥ 7॥ अस्य श्री इन्द्राक्षीकवचस्य पुरन्दरऋषिः, बृहतीच्छन्दः, इन्द्राक्षी देवता । ह्रीं बीजं, श्रीं शक्तिः, प्रणवः कीलकम् । त्रिवर्गफलसाधने विनियोगः । OM ह्रीं श्रीं वज्रहस्ता मे शिरो रक्षतु सर्वदा । ऐं सौंः क्लीं पातु मे भालं वज्रिणी वज्रिसेविता ॥ 1॥ फट् स्वाहा वज्रहस्ता च पातु नेत्रे ममानिशम् । OM ह्रां कर्णौ सदा पातु OM श्रां गण्डौ सदावतु ॥ 2॥ OM OM मे नासिका पातु परमा परमेश्वरी । OM ऐं मुखं च मे पातु वीरधीरैकसुन्दरी ॥ 3॥ OM क्लीं जिह्वां सदा रक्षेद्देवता शशिसुन्दरी । OM क्लां कण्ठं ममाव्याद्वै देवता सूर्यसुन्दरी ॥ 4॥ OM सः स्कन्धौ सदा पातु देवी श्रीवह्निसुन्दरी । OM ऐं ह्रं मे उरः पातु देवता ऋक्षसुन्दरी ॥ 5॥ OM ऐं श्रीं मे स्तनौ पातु देवी कुलिशसुन्दरी । OM श्रीं ह्रीं मेऽवतात्पार्श्वे देवी श्रीतिथिसुन्दरी ॥ 6॥ OM ह्रां सौंः मेऽवतात्कुक्षिं देवी श्रीयोगसुन्दरी । OM श्रीं ह्रौं पातु मे नाभिं देवता पाशसुन्दरी ॥ 7॥ OM श्रीं मे पातु जठरं देवी कमलसुन्दरी । OM ह्रूं क्रीं पातु मे बाहू देवी खट्वाङ्गसुन्दरी ॥ 8॥ OM ह्रां श्रीं पातु मे हस्तौ देवी मार्गणसुन्दरी । OM क्रां ह्रां पातु मे ष्टष्ठं देवी भद्राङ्गसुन्दरी ॥ 9॥ OM ह्रीं सौंः पातु मे वस्तिं देवी पञ्चास्यसुन्दरी । OM श्रूं ह्रां क्रीं कटिं पातु देवता टङ्कसुन्दरी ॥ 10॥ OM श्रीं स्रीं पातु मेशिश्नं देवी पीतनसुन्दरी । OM ह्रीं ह्रूं मेऽवताद्गुह्यं देवी पातालसुन्दरी ॥ 11॥ OM श्रीं क्लौं पातु मामूरू देवी ब्राह्मणसुन्दरी । OM ऐं स्तौंः मे रक्षेज्जानुनी देवी ब्रह्मसुन्दरी ॥ 12॥ OM श्रींवै पातु मे जङ्घे देवता विष्णुसुन्दरी । OM स्रां ह्रां ऐं सदाऽव्यान्मे गुल्फौ गीर्वाणासुन्दरी ॥ 13॥ OM ह्रीं श्रीं पातु मे पादौ देवता शिवसुन्दरी । OM स्रीं हूं पातु मे पूर्वे देवता यक्षसुन्दरी ॥ 14॥ OM जुं सः पातु मे वह्रौ देवता दैत्यसुन्दरी । OM ऐं क्लीं पातु मे दक्षे देवता प्रेतसुन्दरी ॥ 15॥ OM श्रां पातु मे नैरृत्यां देवी रक्षससुन्दरी । OM श्रीं मां पातु वारुण्यां देवी वरुणसुन्दरी ॥ 16॥ OM क्रौं हूं पातु वायव्यं देवता वायुसुन्दरी । OM हूं पातु कौवीर्यां देवी पिशाचसुन्दरी ॥ 17॥ OM ह्रीं श्रीं पातु मामीशे देवतेशानसुन्दरी । OM ऐं हुं पातु मामूर्ध्वे देवी गगनसुन्दरी ॥ 18॥ OM ह्रीं अधस्तान्मे मायादेवी पन्नगसुन्दरी । OM OM ह्रीं मे प्रभतेऽव्याद्देवी ब्रह्माण्डसुन्दरी ॥ 19॥ OM क्रौं क्लीं पातु मां रात्रौ देवी त्रैलोक्यसुन्दरी । OM क्लिं पातु निशीथे मां देवी श्रीकामसुन्दरी ॥ 20॥ OM ह्रां क्रूं मां निशान्तेऽव्याद्देवता लोकसुन्दरी । सर्वत्र सर्वदा पातु देवी मां रूपसुन्दरी ॥ 21॥ रणे राजकुले पूजे विवादे रिपुसग्रनि । दावाग्न्यरण्यभीतौ च पोताव्यौ जुररोगतः ॥ 22॥ महाव्याधिषु मां पातु इन्द्राक्षी चेन्द्रसुन्दरी । OM ह्रीं श्रीं ऐं सौः क्लीं पायादिन्द्राक्षी मां भवाम्बुधेः ॥ 23॥ शिरसः पादपर्यन्तं पादादिमस्तकान्तकम् । OM ह्रीं श्रीं सर्वभीतिभ्यः इन्द्राक्षी पातु मे वपुः ॥ 24॥ फलश्रुतिः \- इतीदं कवचं पुण्यं सर्वविद्यानिरूपणम् । जगच्चिन्तामणिं नाम त्रिषु लोकेशु दुर्लभम् ॥ 1॥ सर्वतत्त्वमयं दिव्यं सर्वतन्त्रैकरूपिणम् । सर्वागममयं तत्त्वं गोप्तव्यं पशुसङ्कटे ॥ 2॥ अर्धरात्रौ च मध्याह्ने रवौ कुङ्कुमकेन च । भूर्जत्वचि लिखेद्वर्म धारयेन्मूर्ध्नि वा भुजे ॥ 3॥ रणे सर्वान् रिपून् जित्वा कल्याणी गृहमाविशेत् । वन्ध्या वामभुजे धृत्वा ऋतुस्नात्वाह्नि पञ्चमे ॥ 4॥ धृत्वाऽचिरेण कालेन लभते तनयान् बहून् । ज्वरादयश्च ये रोगाः सत्रिपातादिकुष्ठकाः ॥ 5॥ विद्रवन्ति भयत्रस्ताः कवचस्यास्य धारणात् । सप्तजन्मार्जितं पापं दहत्पग्निरिवेन्धनम् ॥ 6॥ इन्द्रप्रभृतयो देवाः कामक्रोधादयोऽरयः । जीवादयश्च गुरवः शुक्राद्याः कवयस्तथा ॥ 7॥ भूपप्रभृतयो मर्त्या वश्यमेष्यन्ति वर्मणः । धारणात्पठनात्सत्यं सर्वविद्येश्वरो भवेत् ॥ 8॥ धनवान्पुत्रवान् श्रीमान्पठनात्साधको भवेत् । इतीदं कवचं गुह्यं गुह्याद्गुह्यतरं परम् ॥ 9॥ जगच्चिन्तामणिं नाम गोप्तव्यं च दुरात्मभ्यः । इन्द्राक्ष्याः सर्वसर्वस्वं सारात्सारोत्तमोत्तमम् । अदातव्यमवक्तव्यमित्याज्ञापरमेश्चरि ॥ 10॥ ॥ इति श्रीरुद्रयामले तन्त्रे इन्द्राक्षीकवचं समाप्तम् ॥ ॥ shubhamastu || ## Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, Psa Easwaran psaeaswaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}