% Text title : indra rachita lakShmIstotram % File name : indralaxmistotra.itx % Category : devii, लक्ष्मी, स्तोत्र, व्यास, देवी % Location : doc\_devii % Author : Indra % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com.com, Tanvir Chowdhury % Description-comments : DevibhagavatapurAna (9.42.8-11, 51-75), Brahmavaivarta 2(Prakriti Khanda).39.52-72 % Latest update : December 21, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Lakshmistotram Indrarachitam ..}## \itxtitle{.. shrIlakShmIstotraM indrarachitam ..}##\endtitles ## श्रीसम्पदालक्ष्मीस्तोत्रम् (ब्रह्मवैवर्त्ते इन्द्रप्रोक्तं देवीभागवते च पुरन्दरप्रोक्तम्) श्रीगणेशाय नमः । ध्यानम् \- सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् । शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम् ॥ 1॥ स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् । प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम् ॥ 2॥ रत्नभूषणभूषाढ्यां शोभितां पीतवाससा । ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् । सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ॥ 3॥ इन्द्र उवाच \- OM नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ 1॥ पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ 2॥ सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः । सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ 3॥ हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः । कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ 4॥ कृष्णशोभास्वरूपायै रत्नपद्मे च शोभने । सम्पत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ 5॥ शन्याधिष्ठादेव्यै च शस्यायै च नमो नमः । नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ 6॥ वैकुण्ठे या महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे । स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नपालये ॥ 7॥ गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता । सुरभि सा गवां माता दक्षिणा यज्ञकामनी ॥ 8॥ अदितिर्देवमाता त्वं कमला कमलालये । स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ 9॥ त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा । शुद्धसत्वस्वरूपा त्वं नारायणपरायाणा ॥ 10॥ क्रोधहिंसावर्जिता च वरदा च शुभानना । परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ 11॥ यया विना जगत् सर्वे भस्मीभूतमसारकम् । जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ 12॥ सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी । यया विना न सम्भाप्यो बाध्ववैर्बान्धवः सदा ॥ 13॥ त्वया हीनो बन्धुहीनस्वत्वया युक्तः सबान्धवः । धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ 14॥ यथा माता स्तनान्धानां शिशूनां शैशवे सदा । तथा त्वं सर्वदा माता सर्वेषां सर्वरूपताः ॥ 15॥ मातृहीन स्ननान्धस्तु स चेज्जीवति दैवतः । त्वया हीनो जनःकोऽपि न जीवत्येव निश्चितम् ॥ 16॥ सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके । वैरिग्रस्तं च विषयं देहि मह्मं सनातनि ॥ 17॥ वयं यावत् त्वया हीना बन्धुहीनश्च भिक्षुकाः । सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये ॥ 18॥ राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि । कीर्ति देहि धनं देहि यशो मह्मं च देहि वै ॥ 19॥ कामं देहि मतिं देहि भोगान देहि हरिप्रिये । ज्ञानं देहि च धर्मे च सर्वसौभाग्यमीप्सितम् ॥ 20॥ प्रभावां च प्रतापं च सर्वाधिकारमेव च । जयं पराक्रमं युद्धे परमैश्वर्यमैव च ॥ 21॥ इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह । प्रणमाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ॥ 22॥ ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः । सर्वेचक्रुः परिहारं सुरार्थे च पुनः पुनः ॥ 23॥ देवेभ्यश्च वरं दत्वा पुष्पमालां मनोहराम् । केशवाय ददा लक्ष्मीः सन्तुष्टा सुरसंसदि ॥ 24॥ ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानञ्च नारद । देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ॥ 25॥ (हरेः क्रोडं) ययतुश्चैय स्वगृहं ब्रह्मेशानौ च नारद । दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥ 26॥ इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः । (च पठेन्नरः) कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् ॥ 27॥ सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरूर्नरः । पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ 28॥ सिद्धस्तोत्रं यदि पठेन्मासमेकं च संयतः । महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ 29॥ इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे लक्ष्मीपूजनविधाननामैकोनचत्वारिंशत्तमोऽध्याये लक्ष्मीउपाख्याने इन्द्रकृतं लक्ष्मीस्तोत्रं सम्पूर्णम् । 2(प्रकृति खण्ड)\.39\.52\-72 देवीभागवतपुराणे नवमस्कन्धे अध्याय 42 ## The Brahmavaivarta 2(Prakriti Khanda).39.52-72 and Devibhagavata versions differ quite a bit. Proofread by Ravin Bhalekar ravibhalekar@hotmail.com, Tanvir Chowdhury \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}