श्रीजानकीशरणागतिपञ्चकम्

श्रीजानकीशरणागतिपञ्चकम्

ॐ कृपारूपिणिकल्याणि रामप्रिये श्री जानकी । कारुण्यपूर्णनयने दयादृष्ट्यावलोकये ॥ व्रतं - पापानां वा शुभानां वा वधार्हार्णां प्लवङ्गम । कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥ अथ शरणागति पञ्चकम् । ॐ सर्वजीव शरण्ये श्रीसीते वात्सल्य सागरे । मातृमैथिलि सौलभ्ये रक्ष मां शरणागतम् ॥ १॥ कोटि कन्दर्प लावण्यां सौन्दर्य्यैक स्वरूपताम् । सर्वमङ्गल माङ्गल्यां भूमिजां शरणं व्रजे ॥ २॥ ॐ शरणागतदीनार्त परित्राणपरायणम् । सर्वस्यार्ति हरेणैक धृतव्रतां शरणं व्रजे ॥ ३॥ ॐ सीतां विदेहतनयां रामस्य दयितां शुभाम् । हनुमता समाश्वस्तां भूमिजां शरणं व्रजे ॥ ४॥ ॐ अस्मिन् कलिमला कीर्णे कालेघोरभवार्णवे । प्रपन्नानां गतिर्नास्ति श्रीमद्रामप्रियां विना ॥ ५॥ ॥ इति जानकीचरमशरणागतमन्त्रः ॥
% Text title            : jAnakIcharamasharaNAgatamantra
% File name             : jAnakIcharamasharaNAgatamantra.itx
% itxtitle              : jAnakIsharaNAgatipanchakam athavA jAnakIcharamasharaNAgatamantraH
% engtitle              : jAnakIshrIjAnakIsharaNAgatipanchakam jAnakIcharamasharaNAgatamantra
% Category              : devii, panchaka, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Indexextra            : (booklet)
% Latest update         : September 22, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org