श्रीजगदम्बा स्तुतिः

श्रीजगदम्बा स्तुतिः

नमोऽस्तु ते भगवति पापनाशिनि नमोऽस्तु ते सुररिपुदर्पशातनि । नमोऽस्तु ते हरिहरराज्यदायिनि नमोऽस्तु ते मखभुजकार्यकारिणि ॥ १॥ नमोऽस्तु ते त्रिदशरिपुक्षयङ्करि नमोऽस्तु ते शतमखपादपूजिते । नमोऽस्तु ते महिषविनाशकारिणि नमोऽस्तु ते हरिहरभास्करस्तुते ॥ २॥ नमोऽस्तु तेऽष्टादशबाहुशालिनि नमोऽस्तु ते शुम्भनिशुम्भघातिनि । नमोऽस्तु लोकार्त्तिहरे त्रिशूलिनि नमोऽस्तु नारायणि चक्रधारिणि ॥ ३॥ नमोऽस्तु वाराहि सदा धराधरे त्वां नारसिंहि प्रणता नमोऽस्तु ते । नमोऽस्तु ते वज्रधरे गजध्वजे नमोऽस्तु कौमारि मयूरवाहिनि ॥ ४॥ नमोऽस्तु पैतामहहंसवाहने नमोऽस्तु मालाविकटे सुकेशिनि । नमोऽस्तु ते रासभपृष्ठवाहिनि नमोऽस्तु सर्वार्तिहरे जगन्मये ॥ ५॥ नमोऽस्तु विश्वेश्वरि पाहि विश्वं निषूदयारीन् द्विजदेवतानाम् । नमोऽस्तु ते सर्वमयि त्रिनेत्रे नमो नमस्ते वरदे प्रसीद ॥ ६॥ ब्रह्माणी त्वं मृडानी वरशिखि- गमना शक्तिहस्ता कुमारी वाराही त्वं सुवक्त्रा खगपति- गमना वैष्णवी त्वं सशार्ङ्गी ॥ ७॥ दुर्दृश्या नारसिंही घुरघुरि- तरवा त्वं तथैन्द्री सवज्रा त्वं मारी चर्ममुण्डा शवगमन- रता योगिनी योगसिद्धा । नमस्ते- त्रिनेत्रे भगवति तव चरणानुषिता ये अहरहर्विनतशिरसोऽवनताः नहि नहि परिभवमस्त्यशुभं च स्तुतिबलिकुसुमकराः सततं ये ॥ ८॥ इति जगदम्बा स्तुतिः समाप्ता । Proofread by Jonathan Wiener wiener78 at sbcglobal.net, NA
% Text title            : jagadambAstutiH 1
% File name             : jagadambAstutiH.itx
% itxtitle              : jagadambAstutiH 1
% engtitle              : jagadambAstutiH 1
% Category              : aShTaka, devii, devI, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Jonathan Wiener wiener78 at sbcglobal.net, NA
% Indexextra            : (Translation)
% Latest update         : August 2, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org