% Text title : jagadambAstutiH 3 % File name : jagadambAstutiH3.itx % Category : devii, pArvati % Location : doc\_devii % Author : Rajanaka Vidyadhar % Transliterated by : Girdhari Lal Koul glkoul.18 at gmail.com % Proofread by : Girdhari Lal Koul glkoul.18 at gmail.com % Latest update : December 6, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Jagadamba Stuti ..}## \itxtitle{.. shrIjagadambAstutiH ..}##\endtitles ## OM नमः श्रीजगदम्बायै । OM विश्वेश्वरी निखिलदेव महर्षिपूज्या सिंहासना त्रिनयना भुजगोपवीता । sha~NkhAmbujAsya.amR^itakumbhaka पञ्चशाखा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 1॥ जन्माटवी प्रदहने दव\-वह्नि\-भूता तत्पाद पङ्कजरजोगत चेतसां या । श्रेयोवतां सुकृतिनां भवपाशभेत्री राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 2॥ देव्या यया दनुजराक्षसदुष्ट\-चेतो न्यग्भावितं चरणनूपुरशिञ्जितेन । इन्द्रादिदेव हृदयं प्रविकासयन्ती राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 3॥ दुःखार्णवे हि पतितं शरणागतं या चोद्धृ त्य सा नयति धाम परं दयाब्धिः । विष्णुगजेन्द्रमिव भीतभयापहर्त्री राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 4॥ यस्या विचित्रमखिलं हि जगत्प्रपञ्चं कुक्षो विलीनमपि सृष्टिविसृष्टिरूपात् । आविर्भवत्यविरतं चिदचित्स्वभावं राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 5॥ यत्पाद पंङ्कजरजः कणज प्रसादात् योगीश्वरैर्विगत कल्मषमानसैस्तत् । प्राप्त पदं जनिविनाशहरं परं सा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 6॥ यत्पादपङ्कज रजांसि मनोमलानि सम्मार्जयन्ति शिवविष्णु विरिञ्चिदेवैः । mR^igyAnya.apashchimatanoH प्रणुतानि माता राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 7॥ यत्पाद चिन्तन दिवाकर रश्मिमाला चान्तर्बहिश्करणवर्ग सरोजषण्डम् । ज्ञानोदये सति विकास्य तमोपहर्त्री राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 8॥ यद दर्शनामृतनदी महदोघयुक्ता सम्प्लावयत्यखिल bhedaguhAsva.anantA | तृष्णाहरा सुकृतिनां भवतापहर्त्री राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 9॥ हंसस्थिता सकलशब्दमयी भवानी वाग्वादिनी हृदय पुष्कर चारिणीया । हंसीव हंसरजनीश्वर वह्निनेत्रा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 10॥ या सोमसूर्यवपुषा सततं सरन्ती मूलाश्रयात्तडिदिवाऽऽविधरन्ध्रमीढया । मध्यस्थिता सकलनाडिसमूह पूर्णा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 11॥ चैतन्यपूरित समस्त जगद्\-विचित्रा मातृप्रमेय परिमाणातया चकास्ति । या पूर्णवृत्यहमिति स्वपदाधिरूढा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 12॥ या चित्क्रमाक्रमतया प्रविभातिनित्या स्वातन्त्र्यश क्तिरमला गतभेदभावा । स्वात्मस्वरूप सुविमर्शपरैः सुगम्या राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 13॥ या कृत्यपञ्चक निभालन लालसैस्तैः सन्दृश्यते निखिलवेद्यगतापि शश्वत् । सान्तर्धृता परप्रमातृपदं विशन्ती राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 14॥ यानुत्तरात्मनि पदे परमाऽमृताब्धौ स्वातन्त्र्यशक्तिलहरीव बहिः सरन्ती । संलीयते वरसतः स्वपदे सभावा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 15॥ मेरोः सदैव हि दरीषुविचित्रवाग्भिः गायन्ति यां भगवती परिवादिनीभिः । विद्याधरा हि पुलकाङ्कित विग्रहाः सा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ 16॥ राज्ञीं सदा भगवतीं मनसा स्मरामि राज्ञीं सदा भगवतीं वचसा गृणामि । राज्ञीं सदा भगवतीं शिरसा नमामि राज्ञीं सदा भगवतीं शरणं प्रदद्ये ॥ 17॥ राज्ञ्याः स्तोत्रमिन्द पुण्यं यः पठेद्भक्तिमान्नरः नित्यं देव्याः प्रसादेन शिवसायुज्यमाप्नुयात् ॥ 18॥ श्रीजगदम्बास्तुती\-राजानक\-विद्याधर\-विरचिता शुभदा बोभूयात् इति शिवम् ॥ जय देहाद्रिकुञ्जान्तर्निकूजञ्जीव जीवक । जय सन्मानसव्योमविलासिवर सारस ॥ ## Encoded and proofread by Girdhari Lal Koul glkoul.18 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}