% Text title : janakajA prapatti sArastotram % File name : janakajAprapattisArastotram.itx % Category : devii, otherforms, prapatti % Location : doc\_devii % Latest update : September 22, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIjanakajA prapatti sArastotram ..}## \itxtitle{.. shrIjanakajA prapatti sArastotram ..}##\endtitles ## na वाग्वपुर्बुद्धिभिरेव कस्यचित् कदापि हिंसास्तु शरीरिणा वृथा । भवत्यदाम्बोरुह चिन्तनं विना न चाप यात्वदम्बुज वीक्षणेक्षणः ॥ 1॥ हसन्तु निन्दन्तु वदन्तु दुर्वचो जनानियुक्ता हृदयस्थितेन वै । केनापिदेवेन दयाश्रितं सदा न संस्थितिं स्वां प्रजहास्तु मे मनः ॥ 2॥ निन्दाभयं मेऽस्तु तथा न जातु चिद्यथेह निद्वा चरणान्ममोरसि । परोपकाराय सदास्तु मे मतिर्न चापकाराय कदापि कस्यचित् ॥ 3॥ माक्रूर दृष्टिर्मम सत्सु भूयान्निरी क्ष्यमाणोस्य सकोप नेत्रैः । मा सेवतस्तान विपक्वबुद्ध च साधून्मदो मे हृदयं वृणोतु ॥ 4॥ अपात्र पूजा न च पात्रहेलनं तिरस्क्रिया नाप्यपराध्यतां सताम् । अदण्ड्य दण्डेस्तु न मे कृतघ्नता मयो क्रिया कापि विदेहनन्दिनी ॥ 5॥ योषित्सु सर्वासु च मातृबुद्धि\- स्तथास्तु मे स्वसृमतिःप्ररूढाः । बालेषु सर्वेषु च बन्धुबुद्धिर्मा\- नीच बुद्धिः सततं ममास्तु ॥ 6॥ विश्वासघातो न तथा कदर्यता ना भक्ष्यपेयाशनपानमस्तु मे । न शास्त्र संवर्जित कर्मसुस्पृहा कदापिभूयान्महिते महीयसाम् ॥ 7॥ सहिष्णुता क्षान्तिरमन्दशुमुषी\- वात्सल्यताऽव्याज कृपा विनम्रता । उदारता ह्री मृदुता सुशीलता न जातु चैता हृदयं त्यजन्तु मे ॥ 8॥ मदाश्रिताः क्लेशयुता न सन्तु वै विशेषतो भागवता उपेक्षया । नाऽग्यागताःक्रूरगिरा दृशार्दिता समुछ्वसन्तु स्मयदूषितात्मनः ॥ 9॥ ऋते त्वदुच्छिष्टमथान्यवस्तुषु\- स्याभोग बुद्धिर्न कदापिमामकी । त्वदर्थमेवाऽखिलचेष्टितं हि मे भक्तापराधो न कदापि मां स्पृशेत् ॥ 10॥ रतिः प्रवृत्तौ विरतिर्निवृत्तौ सङ्गोऽसतां नास्तु सतामसङ्गः । सर्वेषु सर्वास्वनुरागदृष्टिर्मा दोषदृष्टिर्मम कर्हिचित्स्यात् ॥ 11॥ स्वभृत्यसम्पोषणसक्तचेतसा नोपेक्षितःसन्तुमया\-त्वदाश्रिताः । लोभाभयाद्वा निजधर्मवर्जिताः क्रियास्तु नो कापि तवानुकम्पया ॥ 12॥ स्वन्पोषमं मानुषमेत्य जज्म स्वर्वासिमृग्यं क्षण भङ्गुरं च । वैरं न कुर्यां तव तुष्टिकामः केनाप्यहं श्री निमिवंश भूषे ॥ 13॥ न्यायालयं ते क्षमता प्रधानं न्यायप्रधानं न वदन्ति सन्तः । क्षान्तिरप्रधाना मातरस्तु तस्मा\- यायप्रधाना न मम क्षमाब्धे ॥ 14॥ भयं न मे स्याच्चरतः स्वधर्मं कालादपिं प्राप्तविवेक दृष्टेः । मत्तस्तथा तन्न पिपीलिकानां सौभाग्यमेतत्कृपया प्रयच्छ ॥ 15॥ स्वशिक्षये वा दृढयन्स्वधर्मे समाश्रितान्भागवते प्रधाने । अनेक सांसारिक भोगशक्तं न काङ्क्षितं जन्म चिराय लोके ॥ 16॥ त्वद्धामवासस्तव कीर्ति गानं त्वन्नामसङ्कीर्तन मेव नित्यम् । अम्बाशुभोत्सङ्ग विहारशीले स्वरूपसञ्चिन्तनमस्तु मह्यम् ॥ 17॥ अन्यान्य देवार्चन वन्दनस्मृतिस्तव\- प्रपत्तिः श्रवणानुरागिता । स्वप्नेऽपि भूयादिह भक्तिकोटिका नानन्यता पाठपरायणस्यमे ॥ 18॥ पूज्यानुवन्द्या परिभावनीया\- ज्ञेयानुज्ञेया समुपासनीया । श्रेयः परं काङ्क्षिभिरात्मनिष्ठै\- स्त्वमेवहित्वाखिल कर्म जालम् ॥ 19॥ स मे पिता सा जननी स बन्धुः सखा स दाता स पतिः गुरुःसः । कृपालुतोपेक्षित सर्वदोषः सेवा सहायो य इहास्त्वमीहः ॥ 20॥ परमलालनैः पाल्यते त्वया निरयकर्म कृन्मादृशो जनः । करुणया यया हेतुहीनया कुरु न मां तया सेवयोज्झितम् ॥ 21॥ विनय एव mejya.ahi साञ्जलिः सुनयनाकभूषे प्रसीदतम् । अनुदिनं तवोच्छिष्ट जीवतो वनरुहाक्षि मो चेत्तु का गतिः ॥ 22॥ ॥ इति श्रीजनकजा प्रपत्ति सारस्तोत्रम् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}