जययुक्त श्रीदेव्यष्टोत्तरसहस्रनामस्तोत्रम्

जययुक्त श्रीदेव्यष्टोत्तरसहस्रनामस्तोत्रम्

॥ नमो देव्यै जगन्मात्रे शिवायै सततं नमः ॥ जय दुर्गे दुर्गतिनाशिनि जय । जय माँ कालविनाशिनि जय जय ॥ १ जयति शैलपुत्री माँ जय जय । ब्रह्मचारिणी माता जय जय ॥ २ जयति चन्द्रघण्टा माँ जय जय । जय कूष्माण्डा स्कन्दजननि जय ॥ ३ जय माँ कात्यायिनी जयति जय । जयति कालरात्री माँ जय जय ॥ ४ जयति महागौरी देवी जय । जयति सिद्धिदात्री माँ जय जय ॥ ५ जय काली जय तारा जय जय । जय जगजननि षोडशी जय जय ॥ ६ जय भुवनेश्वरि माता जय जय । जयति छिन्नमस्ता माँ जय जय ॥ ७ जयति भैरवी देवी जय जय । जय जय धूमावती जयति जय ॥ ८ जय बगला मातङ्गी जय जय । जयति जयति माँ कमला जय जय ॥ ९ जयति महाकाली माँ जय जय । जयति महालक्ष्मी माँ जय जय ॥ १० जय माँ महासरस्वति जय जय । उमा रमा ब्रह्माणी जय जय ॥ ११ कावेरी वारुणी जयति जय । जय कच्छपी नारसिंही जय ॥ १२ जय मत्स्या कौमारी जय जय । जय वैष्णवी वासवी जय जय ॥ १३ जय माधव-मनवासिनि जय जय । कीर्ति, अकीर्ति, क्षमा, करुणा जय ॥ १४ छाया, माया, तुष्टि, पुष्टि जय । जयति कान्ति, जय भ्रान्ति, क्षान्ति जय ॥ १५ जयति बुद्धि धृति, वृत्ति जयति जय । जयति सुधा, तृष्णा, विद्या जय ॥ १६ जय निद्रा, तन्द्रा, अशान्ति जय । जय लज्जा, सज्जा, श्रुति जय जय ॥ १७ जय स्मृति, परा-साधना जय जय । जय श्रद्धा, मेधा, माला जय ॥ १८ जय श्री, भूमि, दया, मोदा जय । मज्जा, वसा, त्वचा, नाडी जय ॥ १९ इच्छा, शक्ति, अशक्ति, शान्ति जय । परा, वैखरी, पश्यन्ती जय ॥ २० मध्या, सत्यासत्या जय जय । वाणी मधुरा, परुषा, जय जय ॥ २१ अष्टभुजा, दशभुजा जयति जय । अष्टादश शुभ भुजा जयति जय ॥ २२ दुष्टदलनि बहुभुजा जयति जय । चतुर्मुखा बहुमुखा जयति जय ॥ २३ जय दशवक्त्रा, दशपादा जय । जय त्रिंशल्लोचना जयति जय ॥ २४ द्विभुजा, चतुर्भुजा माँ जय जय । जय कदम्बमाला, चन्द्रा जय ॥ २५ जय प्रद्युम्नजननि देवी जय । जय क्षीरार्णवसुते जयति जय तं २६ दारिद्र्यार्णवशोषिणि जय जय । सम्पति वैभवपोषिणि जय जय ॥ २७ दयामयी, सुतहितकारिणि जय । पद्मावती, मालती जय जय ॥ २८ भीष्मकराजसुता, धनदा जय । विरजा, रजा, सुशीला जय जय ॥ २९ सकल सम्पदारूपा जय जय । सदाप्रसन्ना, शान्तिमयी जय ॥ ३० श्रीपतिप्रिये, पद्मलोचनि जय । हरिहियराजिनि, कान्तिमयी जय ॥ ३१ जयति गिरिसुता, हैमवती जय । परमेशानि महेशानी जय ॥ ३२ जय शङ्करमनमोदिनि जय जय । जय हरचित्तविनोदनि जय जय ॥ ३३ दक्षयज्ञनाशिनि, नित्या जय । दक्षसुता, शुचि, सती जयति जय ॥ ३४ पर्णा, नित्य अपर्णा जय जय । पार्वती, परमोदारा जय ॥ ३५ भवभामिनि जय, भाविनि जय जय । भवमोचनी, भवानी जय जय ॥ ३६ जय श्वेताक्षसूत्रहस्ता जय । वीणावादिनि, सुधास्रवा जय ॥ ३७ शब्दब्रह्मस्वरूपिणि जय जय । श्वेतपुष्पशोभिता जयति जय ॥ ३८ श्वेताम्बरधारिणि, शुभ्रा जय । जय कैकेयी, सुमित्रा जय जय ॥ ३९ जय कौशल्या रामजननि जय । जयति देवकी कृष्णजननि जय ॥ ४० जयति यशोदा नन्दगृहिणि जय । अवनिसुता अधहारिणि जय जय ॥ ४१ अग्निपरीक्षोत्तिर्णा जय जय । रामीवरह-अति-शीर्णा जय जय ॥ ४२ रामभद्रप्रियभामिनि जय जय । केवलपतिहितसुखकामिनि जय ॥ ४३ जनकराजनन्दिनी जयति जय । मिथिला-अवधानन्दिनी जय जय ॥ ४४ संसारार्णवतारिणि जय जय । त्यागमयी जगतारिणि जय जय ॥ ४५ रावणकुलविध्वंस-रता जय । सतीशिरोमणि पतिव्रता जय ॥ ४६ लवकुशजननि महाभागिनि जय । राघवेन्द्रपद-अनुरागिनि जय ॥ ४७ जयति रुक्मिणीदेवी जय जय । जयति मित्रवृन्दा, भद्रा जय ॥ ४८ जयति सत्यभामा, सत्या जय । जाम्बवती, कालिन्दी जय जय ॥ ४९ नाग्नजिती, लक्ष्मणा जयति जय । अखिल विश्ववासिनि, विश्वा जय ॥ ५० अघगञ्जनि, भञ्जिनि जय जय । अजरा, जरा, स्पृहा, वाञ्छा जय ॥ ५१ अजगमरा, महासुखदा जय । अजिता, जिता, जयन्ती जय जय ॥ ५२ अतितन्द्रा घोरा तन्द्रा जय । अतिभयङ्करा, मनोहरा जय ॥ ५३ अतिसुन्दरी घोररूपा जय । अतुलनीय सौन्दर्या जय जय ॥ ५४ अतुलपराक्रमशालिनि जय जय । अदिती, दिती, किरातिनि जय जय ॥ ५५ अन्ता, नित्य अनन्ता जय जय । धवला, बला, अमूल्या जय जय ॥ ५६ अभयवरदमुद्राधारिणि जय । अभ्यन्तरा, बहिःस्था जय जय ॥ ५७ अमला, जयति अनुपमा जय जय । अमित विक्रमा, अपरा जय जय ॥ ५८ अमृता, अतिशाङ्करी जयति जय । आकर्षिणि, आवेशिनि जय जय ॥ ५९ आदिस्वरूपा, अभया जय जय । आन्वीक्षिकी, त्रयीवार्ता जय ॥ ६० इन्द्राग्निसुरधारिणि जय जय । ईज्या, पूज्या, पूजा जय जय ॥ ६१ उग्रकान्ति, दीप्ताभा जय जय । उग्रा, उग्रप्रभावति जय जय ॥ ६२ उन्मत्ता, अतिज्ञानमयी जय । ऋद्धि, वृद्धि, जय विमला जय जय ॥ ६३ एका, नित्यसर्वरूपा जय । ओजतेजपुञ्जा तीक्ष्णा जय ॥ ६४ ओजस्विनी, मनस्विनि जय जय । कदली, केलिप्रिया, क्रीडा जय ॥ ६५ कलमञ्जीररञ्जिनी जय जय । कल्याणी, कल्याणमयी जय ॥ ६६ कव्यरूपिणी, कुलिशाङ्गी जय । कव्यस्था, कव्यहा जयति जय ॥ ६७ केशवनुता, केतकी जय जय । कस्तूरीतिलका, कुमुदा जय ॥ ६८ कस्तूरीरसलिप्ता जय जय । कामचारिणी कीर्तिमती जय ॥ ६९ कामधेनुनन्दिनी आर्या जय । कामाख्या, कुलकामिनि जय जय ॥ ७० कामेश्वरी, कामरूपा जय । कालदायिनी कलसंस्था जय ॥ ७१ काली, भद्रकालिका जय जय । कुलध्येया, कौलिनी जयति जय ॥ ७२ कूटस्था व्याकृतरूपा जय । क्रूरा, शूरा शर्वा जय जय ॥ ७३ कृपा, कृपामयि, कमनीया जय । कैशोरी, कुलवती जयति जय ॥ ७४ क्षमा, शान्ति संयुक्ता जय जय । खर्परधारिणि, दिगम्बरा जय ॥ ७५ गदिनि, शूलिनी अरिनाशिनि जय । गन्धेश्वरी, गोपिका जय जय ॥ ७६ गीता, त्रिपथा, सीमा जय जय । गुणरहिता निजगुणान्विता जय ॥ ७७ घोरतमा, तमहारिणि जय जय । चञ्चलाक्षिणी, परमा जय जय ॥ ७८ चक्ररूपिणी, चक्रा जय जय । चटुला, चारुहासिनी जय जय ॥ ७९ चण्डमुण्डनाशिनि माँ जय जय । चण्डी जय, प्रचण्डिका जय जय ॥ ८० चतुर्वर्गदायिनि माँ जय जय । चन्द्रयाहुका, चन्द्रवती जय ॥ ८१ चन्द्ररूपिणी, चर्चा जय जय । चन्द्रा, चारुवेणी, चतुरा जय ॥ ८२ चन्द्रानना, चन्द्रकान्ता जय । चपला, चला, चञ्चला जय जय ॥ ८३ चराचरेश्वरि चरमा जय जय । चित्ता, चिति, चिन्मयि, चित्रा जय ॥ ८४ चिद्रूपा, चिरप्रज्ञा जय जय । जगदम्बा जय, शक्तिमयी जय ॥ ८५ जगद्धिता जगपूज्या जय जय । जगन्मयी, जितक्रोधा जय जय ॥ ८६ जगविस्तारिणि, पञ्चप्रकृति जय । जय झिञ्झिका, डामरी जय जय ॥ ८७ जनजन क्लेशनिवारिणि जय जय । जनमनरञ्जिनि जयति जना जय ॥ ८८ जयरूपा, जगपालिनि जय जय । जयङ्करी, जयदा, जाया जय ॥ ८९ जय अखिलेश्वरि, आनन्दा जय । जय अणिमा, गरिमा, लघिमा जय ॥ ९० जय उत्पला, उत्पलाक्षी जय । जय जय एकाक्षरा जयति जय ॥ ९१ जय एङ्कारी, ॐकारी जय । जय ऋतुमती, कुण्डनिलया जय जय ॥ ९२ जय कमनीय गुणाकक्षा जय । जय कल्याणी, काम्या जय जय ॥ ९३ जय कुमारि, सघवा, विधवा जय । जय कूटस्था, पराऽपरा जय ॥ ९४ जय कौशिकी, अम्बिका जय जय । जय खट्वाङ्गधारिणी जय जय ॥ ९५ जय गर्वापहारिणी जय जय । जय गायत्री, सावित्री जय ॥ ९६ जय गीर्वाणी, गौराङ्गी जय । जय गुह्यातगुह्यभोपत्री जय ॥ ९७ जय गोदा, कुलतारिणि जय जय । जय गोपालसुन्दरी जय जय ॥ ९८ जय गोलोकसुरभि, सुरमयि जय । जय चम्पकवर्णा, चतुरा जय ॥ ९९ जय चातका, चन्दचूडा जय । जय चेतना, अचेतनता जय ॥ १०० जय जय विन्ध्यनिवासिनि जय जय । जय ज्येष्ठा, श्रेष्ठा, प्रेष्ठा जय ॥ १०१ जय ज्वाला, जागृती, जयति जय । जय डाकिनि, शाकिनि, शोषिणि जय ॥ १०२ जय तामसी, आसुरी जय जय । जयति अनङ्गा औषधि जय जय ॥ १०३ जयति असिद्धसाधिनी जय जय । जयति इडा, पिङ्गला जयति जय ॥ १०४ जयति सुषुम्णा गान्धारी जय । जयति उग्रतारा, तारिणि जय ॥ १०५ जयति एकवीरा, एका जय । जयति कपालिनि, करालिनी जय ॥ १०६ जयति कामरहिता, कामिनि जय । जय तुरीयपदगामिनि जय जय ॥ १०७ जयति ज्ञानवलक्रियाशक्ति जय । जयति तप्तकाञ्चनवर्णा जय ॥ १०८ जयति दिव्य आभरणा जय जय । जयति दुर्गतोद्धारिणि जय जय ॥ १०९ जयति दुर्गमालोका जय जय । जयति नन्दजा, नन्दा जय जय ॥ ११० जयति पाटलावती, प्रिया जय । जयति भ्रामरी भ्रमरी जय जय ॥ १११ जयति माधवी, मन्दा जय जय । जयति मृगावति, महोत्पला जय ॥ ११२ जयति विश्वकामा, विपुला जय । जयति वृत्रनाशिनि, वरदे जय ॥ ११३ जयति व्याप्ति, अव्याप्ति, आप्ति जय । जयति शाम्भवी, जयति शिवा जय ॥ ११४ जयति सर्गरहिता, सुमना जय । जयति हेमवर्णा, स्फटिका जय ॥ ११५ जय दुरत्यया, दुर्गमगा जय । दुर्गम आत्मत्वरूपिणि जय जय ॥ ११६ जय दुर्गमिती, दुर्गमता जय । जय दुर्गापद्विनिवारिणि जय ॥ ११७ जय धारणा, धारिणी जय जय । जय धीश्वरी, वेदगर्भा जय ॥ ११८ जय नन्दिता, वन्दिता जय जय । जय निर्गुणा, निरञ्जनि जय जय ॥ ११९ जय प्रत्यक्षा, जय गुप्ता जय । जय प्रवाल शोभा, फलिनी जय ॥ १२० जय पातालवासिनी जय जय । जय प्रीता, प्रियवादिनि जय जय ॥ १२१ जय बहुला विपुला, विषया जय । जय वायसी, विराली जय जया ॥ १२२ जय भीषण-भयवारिणि जय जय जय भुजगौरभाविनि जय जय ॥ १२३ जय मोदिनी, मधुमालिनि जय जय । तष भुजङ्ग-वरशालिनि जय जय ॥ १२४ जय भेरुण्डा, भिषम्बरा जय । जय मणिद्वीपनिवासिनि जय जय ॥ १२५ जय मधुमयि, मुकुन्दमोहिनि जय । जय मधुरता, मेदिनी जय जय ॥ १२६ जय मन्मथा, महाभागा जय । जयति महामारी, महिमा जय ॥ १२७ जय माण्डवी, महादेवी जय । जय मृगनयनि, मञ्जुला जय जय ॥ १२८ जय योगिनी, योगसिद्धा जय । जय राक्षसी, दानवी जय जय ॥ १२९ जय वत्सला, बालपोषिणि जय । जय विश्वार्तिहारिणी जय जय ॥ १३० जय विश्वेशचन्दनीया जय । जयति शताक्षी, शाकम्भरि, जय ॥ १३१ जय शुभचण्डी, शिवचण्डी जय । जय शोभना लोकपावनि जय ॥ १३२ जय षष्टी, मङ्गलचण्डी जय । जय सङ्गीतकलाकुशला जय ॥ १३३ जय सन्ध्या, अधनाशिनि जय जय । जय सच्चिदानन्दरूपा जय ॥ १३४ जय सर्वाङ्गसुन्दरी जय जय । जय सिंहिका, सत्यवादिनि जय ॥ १३५ जय सौभाग्यशालिनी जय जय । जय श्रीङ्कारी, ह्रीङ्कारी जय ॥ १३६ जय हरप्रिया हिमसुता जय जय । जय हरिभक्तिप्रदायिनि जय जय ॥ १३७ जय हरिप्रिया, जयति तुलसी जय । जय हिरण्यवर्णा, हरिणी जय ॥ १३८ जय कक्षा, क्लीङ्कारी जय जय । जरावर्जिता, जरा, जयति जय ॥ १३९ जितेन्द्रिया, इन्द्रियरूपा जय । जिह्वा, कुटिला, जम्भिनि जय जय ॥ १४० ज्योत्स्ना, ज्योति, जया, विजया जय । ज्वलनि, ज्वालिनी, ज्वालाङ्गी जय ॥ १४१ ज्वालामालिनि, धामनि जय, जय । ज्ञानानन्दभैरवी जय जय ॥ १४२ तपनि, तापनी, महारात्रि जय । ताटङ्किनी, तुषारा जय जय ॥ १४३ तीव्रा, तीव्रवेगिनी जय जय । त्रिगुणमयी, त्रिगुणातीता जय ॥ १४४ त्रिपुरसुन्दरी, ललिता जय जय । दण्डनीति जय समरनीति जय ॥ १४५ दानवदलनि, दुष्टमर्दिनि जय । दिव्य वसनभूषणघारिणि जय ॥ १४६ दीनवत्सला, दुःखहारिणि जय । दीना, हीनदरिद्रा जय जय ॥ १४७ दुराशया, दुर्जया जयति जय । दुर्गति, सुगति सुरेश्वरि जय जय ॥ १४८ दुर्गमध्यानभासिनी जय जय । दुर्गमेश्वरी, दुर्गमाङ्गि जय ॥ १४९ दुर्लभ मोक्षप्रदात्री जय जय । दुर्लभ सिद्धिदायिनी जय जय ॥ १५० देवदेव हरिमनभावनि जय । देवमयी, देवेशी जय जय ॥ १५१ देवयानि, दमयन्ती जय जय । देवहूति द्रौपदी जयति जय ॥ १५२ धनजन्मा धनदात्रि जयति जय । धनमयि, द्रविणा, द्रवा जयति जय ॥ १५३ धर्ममूर्ति, जय ज्योतिमूर्ति जय ॥ धर्म-साधु-दुख-भीति-हरा जय ॥ १५४ धूम्राक्षी, क्षीणा, पीना जय । नवनीरदघनश्यामा जय जय ॥ १५५ नवरत्नाढ्या, निरवद्या जय । नवषट्रस आधारा जय जय ॥ १५६ नानाऋतुमयि, ऋतुजननी जय । नानाभोगविलासिनि जय जय ॥ १५७ नारायणी, दिव्यनारी जय । नित्यकिशोरवयस्का जय जय ॥ १५८ निर्गन्धा, बहुगन्धा जय जय । अगुणा, सर्वगुणाघारा वय ॥ १५९ निर्दोषा, सर्वदोषयुता जय । निर्वर्णा, अनेकवर्णा जय ॥ १६० निर्वीजा जय, वीजकरी जय । निष्कलनविन्दुनादरहिता जय ॥ १६१ नीलाघना, सुकुल्या जय जय । नीलाञ्जना, प्रभामयि जय जय ॥ १६२ नीलाम्बरा, नीलकमला जय । नृत्यवाद्यरसिका, भूमा जय ॥ १६३ पञ्चशिखा, पञ्चाङ्गी जय जय । पद्मप्रिया, पद्मस्था जय जय ॥ १६४ पयस्विनी, पृथुजङ्घा जय जय । परञ्ज्योति, पर-प्रीति नित्या जय ॥ १६५ परम तपस्विनि, प्रमिला जय जय । परमाह्लादकारिणी जय जय ॥ १६६ परमेश्वरी, पाडला जय जय । पर श‍ृङ्गारवती, शोभा जय ॥ १६७ पल्लवोदरी, प्रणवा जय जय । प्राणवाहिनी अलम्बुषा जय ॥ १६८ पालिनि, जगसंवाहिनि जय जय । पिङ्गलेश्वरी, प्रमदा जय जय ॥ १६९ प्रियभाषिणी, पुरन्घ्रा जय जय । पीताम्बरा, पीतकमला जय ॥ १७० पुण्यप्रजा, पुण्यदात्री जय । पुण्यालया, सुपुण्या जय जय ॥ १७१ पुरवासिनी, पुष्कला जय जय । पुष्पगन्धिनी, पूषा जय जय ॥ १७२ पुष्पभूषणा पुण्यप्रिया जय । प्रेमसुगम्या, विश्वजिता जय ॥ १७३ प्रौढा, अप्रौढा कन्या जय । बला, बलाका, बेला जय जय ॥ १७४ बालाकिनी, बिलाहारा जय । बाला, तरुणि वृद्धमाता जय ॥ १७५ बुद्धिमयी, अति-सरला जय जय । ब्रह्मकला, विन्ध्येश्वरि जय जय ॥ १७६ ब्रह्मस्वरूपा, विद्या जय जय । ब्रह्माभेदस्वरूपिणि जय जय ॥ १७७ भक्तहृदयतमधनहारिणि जय । भक्तात्मा, भुवनानन्दा जय ॥ १७८ भक्तानन्दकरी, वीरा जय । भगात्मिका, भगमालिनि जय जय ॥ १७९ भगरूपका भूतधात्री जय । भगनीया, भवनस्था जय जय ॥ १८० भद्रकर्णिका, भद्रा जय जय । भयप्रदा, भयहारिणि जय जय ॥ १८१ भवक्लेशनाशिनि, धीरा जय । भवभयद्दारिणि, सुखकारिणि जय ॥ १८२ भवमोचनी, भवानी जय जय । भव्या, भाव्या भविता जय जय ॥ १८३ भस्मावृता, भाविता जय जय । भाग्यवती, भूतेशी जय जय ॥ १८४ भानुभाषिणी, मधुजिह्वा जय । भास्करकोटि, किरणमुक्ता जय ॥ १८५ भीतिहरा जय, भयङ्करी जय । भीषणशब्दोच्चारिणि जय जय ॥ १८६ भूति, विभूती विभवरूपिणि जय । भूरिदक्षिणा भाषा जय जय ॥ १८७ भोगमयी, अति त्यागमयी जय । भोगशक्ति जय, भोक्तृशक्ति जय ॥ १८८ मत्तानना, मादिनी जय जय । मदनोन्मादिति, सम्शोषिणि जय ॥ १८९ मदोत्कटा, मुकुटेश्वरि जय जय । मधुपा, मात्रा, मित्रा जय जय ॥ १९० मधुमालिनि, बलशालिनि जय जय । मधुरभाषिणी, घोररवा जय ॥ १९१ मधुररसमयी, मुद्रा जय जय । मनरूपा जय, मनोरमा जय ॥ १९२ मनहर-मधुर-निनाहिनि जय जय । मन्दस्मिता अट्टहासिनि जय ॥ १९३ महासिद्धि जय, सत्यवाक जय । महिषासुरमर्दिनि माँ जय जय ॥ १९४ मुग्धा मधुरालापिनि जय जय । मुण्डमालिनी, चामुण्डा जय ॥ १९५ मूलप्रकृति अनादि जयति जय । मूलाधारा, प्रकृतिमयी जय ॥ १९६ मृदु-अङ्गी, वज्राङ्गी जय जय । मृदुमञ्जीरपदा, रुचिरा जय ॥ १९७ मृदुला, महामानवी जय जय । मेधमालिनी, मैथिलि जय जय ॥ १९८ युद्धनिवारिणि, निःशस्त्रा जय । योगक्षेमसुवाहिनि जय जय ॥ १९९ योगशक्ति जय, भोगशक्ति जय । रक्तबीजनाशिनि माँ जय जय ॥ २०० रक्ताम्बरा, रक्तदन्ता जय । रक्ताम्बुजासना, रक्ता जय ॥ २०१ रक्ताशना, रक्तवर्णा जय । रजनी, अमा, पूर्णिमा जय जय ॥ २०२ रतिप्रिया, रतिकरी, रीति जय । रत्नवती, नरमुण्डप्रिया जय ॥ २०३ रमाप्रकटकारीणि, राधा जय । रमास्वरूपिणि, रमाप्रिया जय ॥ २०४ रतनोलसतकुण्डला जय जय । रुद्रचन्द्रिका, धोरचण्डि जय ॥ २०५ रुद्रसुन्दरी, रतिप्रिया जय । रुद्राणी, रम्भा, रमणा जय ॥ २०६ रौद्रमुखी विधुमुखी जयति जय । लक्ष्यालक्ष्यस्वरूपा जय जय ॥ २०७ ललिताम्बा, लीला, लतिका जय । लीलावती, प्रेमललिता जय ॥ २०८ विकटाक्षा, कपाटिका जय जय । विकटानना, सुधाननि जय जय ॥ २०९ विद्यापरा, महावाणी जय । विद्युल्लता, कनकलतिका जय ॥ २१० विध्वम्सिनि, जगपालिनि जय जय । बिन्दुनादरूपिणी, कला जय ॥ २११ बिन्दुमालिनी, पराशक्ति जय । विमला, उत्कर्षिणि, वामा जय ॥ २१२ विमुखा सुमुखा, कुमुखा जय जय । विश्वमूर्ति विश्वेश्वरि जय जय ॥ २१३ विश्व-पाशा-तैजसद्रूपा जय । विश्वेश्वरी, विश्वजननी जय ॥ २१४ विष्णुस्वरूपा वसुन्धरा जय । वेदमूर्ति जय, ज्ञानमूर्ति जय ॥ २१५ शङ्खिनि, चक्रिणि, वज्रिणि जय जय । शबलब्रह्मरूपिणि, अमरा जय ॥ २१६ शब्दमयी, शब्दातिता जय । शर्वाणी व्रजरानी जय जय ॥ २१७ शशिशेखरा, शशाङ्कमुखी जय । शस्त्रधारिणी, रणाङ्गिणी जय ॥ २१८ शालग्रामप्रिया, शान्ता जय । शास्त्रमयी, सर्वास्त्रमयी जय ॥ २१९ शम्भनिशुम्भविघातिनि जय जय । शद्धसत्त्वरूपा माता जय ॥ २२० शोभावती, शुभाचारा जय । षट्चक्रा, कुण्डलिनी जय जय ॥ २२१ सम्विता चिति, नित्यानन्दा जय । सकलकलुष-कलिकालहरा जय ॥ २२२ सत्-चित्-सुखस्वरूपिणी जय जय । सत्यवादिनी, सन्मार्गा जय ॥ २२३ सत्या, सत्याधारा जय जय । सत्ता, सत्यानन्दमयी जय ॥ २२४ सर्गस्थिता, सर्गरूपा जय । सर्वज्ञा, सर्वातीता जय ॥ २२५ सर्वतापहारिणि जय माँ जय । सर्वमङ्गला- मनसा जय जय ॥ २२६ सर्वबीजस्वरूपिणि जय जय । सर्वसुमङ्गलरूपिणि जय जय ॥ २२७ सर्वासुरनाशिनि, सत्या जय । सर्वाह्लादनकारिणि जय जय ॥ २२८ सर्वेश्वरी, सर्वजननी जय । सर्वैश्वर्यप्रिया, शरभा जय ॥ २२९ सामनीति जय, दामनीति जय । साम्यावस्थात्मिका जयति जय ॥ २३० हंसवाहिनी, ह्रींरूपा जय । हस्तिजिह्विका, प्राणवहा जय ॥ २३१ हिंसाक्रोधवर्जिता जय जय । अतिविशुद्ध-अनुरागमना जय ॥ २३२ कल्पद्रुमा, कुरङ्गाक्षी जय । कारुण्यामृताम्बुधि जय जय ॥ २३३ कुञ्जविहारिणि देवी जय जय । कुन्दकुसुमदन्ता गोपी जय ॥ २३४ कृष्णौरस्थलवासिनि जय जय । कृष्णजीवनाधारा जय जय ॥ २३५ कृष्णप्रिया, कृष्णकान्ता जय । कृष्टाप्रेमकलङ्किनि जय जय ॥ २३६ कृष्णप्रेमतरङ्गिणि जय जय । कृष्णप्रेमप्रदायिनि जये जय ॥ २३७ कृष्णप्रेमरूपिणि मत्ता जय । कृष्णप्रेमसागरसफरी जय ॥ २३८ कृष्णवन्दिता, कृष्णमयी जय । कृप्णवक्षनितशायिनि जय जय ॥ २३९ कृष्णानन्दप्रकाशिनि जय जय । कृष्णाराध्या, कृष्णमुखी जय ॥ २४० कृष्णाह्लादिनि, कृष्णप्रिया जय । कृष्णोन्मादिनि देवी जय जय । २४१ गुणसागरी नागरी जय ज्य । गोपी-उत्पादनि मादिनि जय ॥ २४२ गोपीकायव्यूहरूपा जय । जय आह्लादिनि, सन्धिनि जय जय ॥ २४३ जय कलिकलुषविनाशिनि जय जय । जय कीर्तिदा-भानुनन्दिनी जय जय ॥ २४४ जय गोकुलानन्ददायिनि जय । जय गोपालवल्लभा जय जय ॥ २४५ जय चन्द्रावलि, ललिनी जय जय । जयति कामरहिता, रामा जय ॥ २४६ जयति विशाखा, शीला जय जय । जयति श्याममोहिनि, श्यामा जय ॥ २४७ जय ललिता, नलिनाक्षी जय जय । जय रससुधा, सुशीला जय जय ॥ २४८ जय कृष्णाङ्गरता देवी जय । दिव्यरूपसम्पन्ना जय जय ॥ २४९ दुर्लभ महाभावरूपा जय । नागर, मनमोहिनी जय जय ३ २५० नित्यकृष्णसञ्जीवनि जय जय । नित्य निकुञ्जेश्वती, पूर्णा जय ॥ २५१ प्रणयराग-अनुरागमयी जय । फुल्लपङ्कजानना जयति जय ॥ २५२ प्रियवियोग-मनभग्ना जय जय । श्यामसुधारसमग्ना जय अथ ॥ २५३ भुक्त्ति मुक्त्ति भ्रमभङ्गिनी जय जय । भुक्तिमुक्तिसम्पादिनि जय जय ॥ २५४ भुजमृणालिका, शुभा जयति जय । मदनमोहिनी, मुख्या जय जय ॥ २५५ मन्मथ-मन्मथमनमोहनि जय । जय मुकुन्दमधुमाधुर्या जय ॥ २५६ मुकुररञ्जिनी, मानिनि जय जय । मुखरा, मौना, मानवती जय । २५७ जय रङ्गिणी; रसवृन्दा जय जय । रसदायिनी, रसमयी जय जय ॥ २५८ रसमञ्जरी, रसज्ञा जय जय । रासमण्डलाध्यक्षा जय जय ॥ २५९ रासरसोन्मादी, रसिका जय । रासविलासिनि, रासेश्वरि जय ॥ २६० रासोल्लासप्रमत्ता जय जय । लावण्यामृतरसनिधि जय जय ॥ २६१ लीलामयि, लीलारङ्गी जय । लोलाक्षी, ललिताङ्गी जय जय ॥ २६२ वंशीवाद्यप्रिया देवी जय । विश्वमोहिनि, मुनिमोहनि जय ॥ २६३ व्रजरसभावराज्यभूपा जय । व्रजलक्ष्मीवल्लवी जयति जय ॥ २६४ व्रजेन्दिरा, विद्युत्गौरी जय । श्रीव्रजेन्द्रसुत-प्रिया जयति जय ॥ २६५ श्यामप्रीतिसंलग्ना जय जय । श्यामामृतरसमग्ना जय जय ॥ २६६ हरिउल्लासिनि, हरिस्मृतिमयि जय । हरिहियहारिणि, हरिरतिमयि जय ॥ २६७ गङ्गा, यमुना, सरस्वती जय । कृष्णा, सरयु देविका जय जय ॥ २६८ अलकनन्दिनी अमला जय जय । जय कौशिकी, चन्द्रभागा जय ॥ २६९ जय गण्डकी, तापिनी जय जय । जयति गोमती, गोदावरि जय ॥ २७० जयति वितस्ता, साभ्रमती जय । जयति विपाशा, तोया जय जय ॥ २७१ जय शतद्रु कावेरी जय जय । वेत्रवती, नर्मदा जयति जय ॥ २७२ स्नेहमयी, सौम्या मैया जय । जय जननी जय जयति -जयति जय ॥ २७३ ॥ इति जययुक्त श्रीदेव्यष्टोत्तरसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by DPD As this is mainly for chanting, the text has more Hindi construction such as mA.N mother than a complete Sanskrit wording.
% Text title            : jayayuktadevIsahasranAmastotram
% File name             : jayayuktadevIsahasranAmastotram.itx
% itxtitle              : jayayuktadevIsahasranAmastotram
% engtitle              : jayayuktadevIsahasranAmastotram
% Category              : sahasranAma, devii, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Description-comments  : From Hindi Book Bhagvat Puran Samkshipta Shrimaddevibhagavat, pages 5-12
% Indexextra            : (Samkshipta Bhagvat)
% Latest update         : July 15, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org