ज्ञानप्रसूनाम्बास्तोत्रम्

ज्ञानप्रसूनाम्बास्तोत्रम्

माणिक्याञ्चितभूषणां मणिवरां माहेन्द्रनीलोज्ज्वलां मन्दारद्रुममाल्यभूषितकचां मत्तेभकुम्भस्तनीम् । मौलिस्तोमनुतां मराळगमनां माध्वीरसानन्दिनीं ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १॥ श्यामां राजनिभाननां रतिहितां राजीवपत्रेक्षणां राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानेश्वरीम् । रक्षोगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ २॥ कल्याणीं करिकुम्भभासुरकुचां कामेश्वरीं कामिनीं कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् । कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ३॥ भावातीतमनःप्रभावभरितां ब्रह्माण्डभाण्डोदरीं बालां बालकुरङ्गनेत्रयुगलां भानुप्रभाभासिताम् । भास्वत्क्षेत्ररुचाभिरामनिलयां भव्यां भवानीं शिवां ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ४॥ वीणागानविनोदिनीं विजयिनीं वेतण्डकुम्भस्तनीं विद्वद्वन्दितपादपद्मयुगलां विद्याप्रदां शङ्करीम् । विद्वेषिण्यभिरञ्जिनीं स्तुतिभवां वेदान्तवेद्यां शिवां ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ५॥ नानाभूषितभूषणादिविमलां लावण्यपाथोनिधिं काञ्चीचञ्चलघाटिकाकलरवां कञ्जातपत्रेक्षणाम् । कर्पूरागरुकुङ्कुमाङ्कितकुचां कैलासनाथप्रियां ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ६॥ मञ्जीराञ्चितपादपद्मयुगलां माणिक्यभूषान्वितां मन्दारद्रुममञ्जरीमधुझरीमाधुर्यखेलद्गिराम् । मातङ्गीं मदिरालसां करशुकां नीलालकालङ्कृतां ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ७॥ कर्णालम्बितहेमकुण्डलयुगां कादम्बवेणीमुमां अम्भोजासनवासवादिविनुतामर्धेन्दुभूषोज्ज्वलाम् । कस्तूरीतिलकाभिरामनिटिलां गानप्रियां श्यामलां ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ८॥ कौमारीं नवपल्लवाङ्घ्रियुगलां कर्पूरभासोज्ज्वलां गङ्गाऽऽवर्तसमाननाभिकुहरां गाङ्गेयभूषान्विताम् । चन्द्रार्कानलकोटिकोटिसदृशां चन्द्रार्कबिम्बाननां ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ९॥ बालादित्यनिभाननां त्रिनयनां बालेन्दुना भूषितां नीलाकारसुकेशिनीं विलसितां नित्यान्नदानप्रदाम् । शङ्खं चक्रवराभयं च दधतीं सारस्वतार्थप्रदां ताम्बूलीं त्रिपुरां शिवसेनसहितां ध्यायामि मूकाम्बिकाम् ॥ १०॥ इति ज्ञानप्रसूनाम्बिकास्तोत्रं समाप्तम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : jnAnaprasUnAmbAstotram
% File name             : jnAnaprasUnAmbAstotram.itx
% itxtitle              : ambAstotram 2 (jnAnaprasUna mANikyAnchitabhUShaNAM)
% engtitle              : jnAnaprasUnAmbAstotram
% Category              : devii, pArvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran psaeaswaran at gmail.com
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Devi book stall, Kodumgallur, Kerala
% Source                : Sthothra Rathnaakaram, edited by N. Bappuravu, 2010
% Latest update         : August 6, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org