श्रीकालीध्यानम्

श्रीकालीध्यानम्

सद्यश्छिन्नशिरःकृपाणमभयं हस्तैर्वरं बिभ्रतीं घोरास्यां शिरसां स्रजा सुरुचिरामुन्मुक्तकेशावलीम् । सृक्कासृत्प्रवहां श्मशाननिलयां श्रुत्योः शवालङ्कृतिं श्यामाङ्गीं कृतमेखलां शवकरैर्देवीं भजे कालिकाम् ॥ १॥ शिवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीम् । चतुर्भुजां खड्गमुण्डवराभयकरांशिवाम् ॥ २॥ मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बराम् । सदा सञ्चिन्तये कालीं श्मशानालयवासिनीम् ॥ ३॥ नमामि दक्षिणामूर्तिं कालिकां परभैरवीम् । भिन्नाञ्जनचयप्रख्यां प्रवीरशवसंस्थिताम् ॥ ४॥ गलच्छोणितधाराभिः स्मेराननसरोरुहाम् । पीनोन्नतकुचद्वन्द्वां पीनवक्षोनितम्बिनीम् ॥ ५॥ दक्षिणां मुक्तकेशालीं दिगम्बरविनोदिनीम् । महाकालशवाविष्टां स्मेराम्बरपरिस्थिताम् ॥ ६॥ मुखसान्द्रस्मितामोदमोदिनीं मदविह्वलाम् । आरक्तमुखसान्द्राभिः नेत्रालीभिर्विराजिताम् ॥ ७॥ शवद्वयकृतोत्तंसांसिन्दूरतिलकोज्ज्वलाम् । पञ्चाशन्मुण्डघटितमालाशोणितलोहिताम् ॥ ८॥ नानामणिविशोभाढ्यनानालङ्कारशोभिताम् । शवास्थिकृतकेयूरशङ्खकङ्कणमण्डिताम् ॥ ९॥ शववक्षःसमारूढां लेलिहानां शवं क्वचित् । शवमांसकृतग्रासां साट्टहासं मुहुर्मुहुः ॥ १०॥ खड्गमुण्डधरां वामे सव्येऽभयवरप्रदाम् । दन्तुरां च महारौद्रीं चण्डनादातिभीषणाम् ॥ ११॥ शिवाभिर्घोररूपाभिर्वेष्टितां भयनाशिनीम् । ``माभैर्माभैः'' स्वभक्तेषु जल्पन्तीं घोरनिःस्वनैः ॥ १२॥ यूयं किमिच्छत ब्रूत ददामीति प्रभाषिणीम् । ध्यायामि तां महाकालीं सर्वोपद्रववारिणीम् ॥ १३॥ इति श्रीकालीध्यानं सपूर्णम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : kAlIdhyAnam
% File name             : kAlIdhyAnam.itx
% itxtitle              : kAlIdhyAnam
% engtitle              : kAlIdhyAnam
% Category              : dhyAnam, devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (stotramanjari 1)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : July 2, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org