% Text title : Kalika Hridayam % File name : kAlikAhRidayam.itx % Category : हृदय, देवी, दशमहाविद्या, देवी % Location : doc\_devii % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay, NA % Description-comments : Mantramaharnava Dvitiya khanda Kalikatantra Taranga 4 % Latest update : August 4, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Kalika Hridayam ..}## \itxtitle{.. shrIkAlikAhR^idayam ..}##\endtitles ## कालीरहस्ये महाकौतूहल दक्षिणाकाली हृदय स्तोत्रम् ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ अथ श्रीकालीहृदयप्रारम्भः । श्रीमहाकाल उवाच । महाकौतूहलस्तोत्रं हृदयाख्यं महोत्तमम् । शृणु प्रिये महागोप्यं दक्षिणायाः सुगोपितम् ॥ 1॥ अवाच्यमपि वक्ष्यामि तव प्रीत्या प्रकाशितम् । अन्येभ्यः कुरु गोप्यं च सत्यं सत्यं च शैलजे ॥ 2॥ श्रीदेव्युवाच । कस्मिन् युगे समुत्पन्नं केन स्तोत्रं कृतं पुरा । तत्सर्वं कथ्यतां शम्भो दयानिधे महेश्वर ॥ 3॥ श्रीमहाकाल उवाच । पुरा प्रजापतेः शीर्षच्छेदनं कृतवानहम् । ब्रह्महत्याकृतैः पापैर्भैरवत्वं ममागतम् ॥ 4॥ ब्रह्महत्याविनाशाय कृतं स्तोत्रं मया प्रिये । कृत्याविनाशकं स्तोत्रं ब्रह्महत्यापहारकम् ॥ 5॥ OM अस्य श्रीदक्षिणकाल्या हृदयस्तोत्रमन्त्रस्य श्रीमहाकाल ऋषिः । उष्णिक्छन्दः । श्रीदक्षिणकालिका देवता । क्रीं बीजम् । ह्रीं शक्तिः । नमः कीलकम् । सर्वत्र सर्वदा जपे विनियोगः ॥ अथ हृदयादिन्यासः । OM क्रां हृदयाय नमः । OM क्रीं शिरसे स्वाहा । OM क्रूं शिखायै वषट् । OM क्रैं कवचाय हुं । OM क्रौं नेत्रत्रयाय वौषट् । OM क्रः अस्त्राय फट् ॥ इति हृदयादिन्यासः ॥ अथ ध्यानम् । OM ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीम् । चतुर्भुजां ललजिह्वां पूर्णचन्द्रनिभाननाम् ॥ 1॥ नीलोत्पलदलप्रख्यां शत्रुसङ्घविदारिणीम् । नरमुण्डं तथा खड्गं कमलं वरदं तथा ॥ 2॥ बिभ्राणां रक्तवदनां दंष्ट्रालीं घोररूपिणीम् । अट्टाट्टहासनिरतां सर्वदा च दिगम्बराम् ॥ 3॥ शवासनस्थितां देवीं मुण्डमालाविभूषिताम् । इति ध्यात्वा महादेवीं ततस्तु हृदयं पठेत् ॥ 4॥ OM कालिका घोररूपाढया सर्वकामफलप्रदा । सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥ 5॥ ह्रींह्रींस्वरूपिणी श्रेष्ठा त्रिषु लोकेषु दुर्लभा । तव स्नेहान्मया ख्यातं न देयं यस्य कस्यचित् ॥ 6॥ अथ ध्यानं प्रवक्ष्यामि निशामय परात्मिके । यस्य विज्ञानमात्रेण जीवन्मुक्तो भविष्यति ॥ 7॥ नागयज्ञोपवीताञ्च चन्द्रार्द्धकृतशेखराम् । जटाजूटाञ्च सञ्चिन्त्य महाकालसमीपगाम् ॥ 8॥ एवं न्यासादयः सर्वे ये प्रकुर्वन्ति मानवाः । प्राप्नुवन्ति च ते मोक्षं सत्यं सत्यं वरानने ॥ 9॥ यन्त्रं शृणु परं देव्याः सर्वार्थसिद्धिदायकम् । गोप्यं गोप्यतरं गोप्यं गोप्यं गोप्यतरं महत् ॥ 10॥ त्रिकोणं पञ्चकं चाष्टकमलं भूपुरान्वितम् । मुण्डपङ्क्तिं च ज्वालां च कालीयन्त्रं सुसिद्धिदम् ॥ 11॥ मन्त्रं तु पूर्वकथितं धारयस्व सदा प्रिये । देव्या दक्षिणकाल्यास्तु नाममालां निशामय ॥ 12॥ काली दक्षिणकाली च कृष्णरूपा परात्मिका । मुण्डमाला विशालाक्षी सृष्टिसंहारकारिका ॥ 13 ॥ स्थितिरूपा महामाया योगनिद्रा भगात्मिका । भगसर्पिःपानरता भगोद्योता भगाङ्गजा ॥ 14 ॥ आद्या सदा नवा घोरा महातेजाः करालिका । प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥ 15॥ एतानि नाममाल्यानि ये पठन्ति दिने दिने । तेषां दासस्य दासोऽहं सत्यं सत्यं महेश्वरि ॥ 16॥ OM कालीं कालहरां देवी कङ्कालबीजरूपिणीम् । कालरूपां कलातीतां कालिकां दक्षिणां भजे ॥ 17॥ कुण्डगोलप्रियां देवीं खयम्भूकुसुमे रताम् । रतिप्रियां महारौद्रीं कालिकां प्रणमाम्यहम् ॥ 18॥ दूतीप्रियां महादूतीं दूतीयोगेश्वरीं पराम् । दूतोयोगोद्भवरतां दूतीरूपां नमाम्यहम् ॥ 19॥ क्रींमन्त्रेण जलं जप्त्वा सप्तधा सेचनेन तु । सर्वे रोगा विनश्यन्ति नात्र कार्या विचारणा ॥ 20॥ क्रींस्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः । तिलकं क्रियते प्राज्ञैर्लोको वश्यो भवेत्सदा ॥ 21॥ क्रीं हूं ह्रीं मन्त्रजप्तैश्च ह्यक्षतैः सप्तभिः प्रिये । महाभयविनाशश्च जायते नात्र संशयः ॥ 22॥ क्रीं ह्रीं ह्रूं स्वाहा मन्त्रेण श्मशानाग्निं च मन्त्रयेत् । शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ॥ 23॥ ह्रूं ह्रीं क्रीं चैव उच्चाटे पुष्पं संशोध्य सप्तधा । रिपूणां चैव चोच्चाटं नयत्येव न संशयः ॥ 24॥ आकर्षणे च क्रीं क्रीं क्रीं जप्त्वाऽक्षतान् प्रतिक्षिपेत् । सहस्रयोजनस्था च शीघ्रमागच्छति प्रिये ॥ 25॥ क्रीं क्रीं क्रीं ह्रूं ह्रूं ह्रीं ह्रीं च कज्जलं शोधितं तथा । तिलकेन जगन्मोहः सप्तधा मन्त्रमाचरेत् ॥ 26॥ हृदयं परमेशानि सर्वपापहरं परम् । अश्वमेधादियज्ञानां कोटिकोटिगुणोत्तरम् ॥ 27॥ कन्यादानादिदानानां कोटिकोटिगुणं फलम् । दूतीयागादियागानां कोटिकोटिफलं स्मृतम् ॥ 28॥ गङ्गादिसर्वतीर्थानां फलं कोटिगुणं स्मृतम् । एकधा पाठमात्रेण सत्यं सत्यं मयोदितम् ॥ 29॥ कौमारीस्वेष्टरूपेण पूजां कृत्वा विधानतः । पठेत्स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ॥ 30॥ रजस्वलाभगं दृष्ट्वा पठेदेकाग्रमानसः । लभते परमं स्थानं देवीलोके वरानने ॥ 31॥ महादुःखे महारोगे महासङ्कटके दिने । महाभये महाघोरे पठेतस्तोत्रं महोत्तमम् । सत्यं सत्यं पुनः सत्यं गोपायेन्मातृजारवत् ॥ 32॥ इति कालीरहस्ये श्रीकालीहृदयं समाप्तम् ॥ दक्षिणकालिकाहृदयं cha ## Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}